समाचारं

अमेरिकीनिर्वाचनस्य मासद्वयस्य उल्टागणना : सप्तसु स्विंग् राज्येषु अभ्यर्थिनः स्पर्धां कुर्वन्ति, एकः प्रमुखः समूहः ध्यानं आकर्षयति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे (सेप्टेम्बर् २) स्थानीयसमये श्रमिकदिवसस्य अनन्तरं अमेरिकीनिर्वाचनं आधिकारिकतया विगतमासद्वये महत्त्वपूर्णं उल्टागणनापदे प्रविष्टम्।

अमेरिकी डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य उपराष्ट्रपतिस्य हैरिस् इत्यस्य, रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य पूर्वराष्ट्रपतिस्य ट्रम्पस्य च अभियानेषु ज्ञातं यत् ते आगामिषु अष्टसप्ताहेषु सप्तस्विंग् राज्येषु अवशिष्टं सर्वं संसाधनं च समर्पयिष्यन्ति, यत्र प्रमुखविषयेषु केन्द्रीकृत्य अमेरिकीदेशः अपि अन्तर्भवति। अर्थव्यवस्था, अवैधप्रवासः, गर्भपातस्य अधिकारः च।

अमेरिकीनिर्वाचने श्रमिकदिवसः प्रमुखः नोड् इति गण्यते इति कारणं अस्ति यत् अधिकांशः अमेरिकनमतदाताः प्रायः अस्मिन् समये निर्वाचने ध्यानं ददति, यतः द्वयोः दलयोः अभ्यर्थिनः औपचारिकरूपेण स्थापिताः नामाङ्किताः च सन्ति, तथा च सम्बद्धाः महत्त्वपूर्णाः कार्यक्रमाः निर्वाचनं, यथा राष्ट्रपतिपदस्य उपराष्ट्रपतित्वस्य च वादविवादस्य टाइम्स् इत्यादीनि अपि निर्धारितानि सन्ति ।

हैरिस् ट्रम्प च आगामिसप्ताहे दूरदर्शने वादविवादं करिष्यति, नामाङ्कनं जित्वा प्रथमा समागमः प्रथमा च वादविवादः।

हैरिस् रणनीतिः - दुर्बलतां दर्शयतु !

हैरिस्-अभियानेन रविवासरे ज्ञापनपत्रे उक्तं यत् तेषां दौडः "अहानिः एव तिष्ठति" इति ।

“स्थितिः आशावादी नास्ति” इति हैरिस्-अभियानस्य वरिष्ठसल्लाहकारः डेविड् प्लूफ् अवदत् “ट्रम्पस्य पराजयस्य मार्गः, हैरिस्-महोदयस्य २७० निर्वाचनमतं प्राप्तुं मार्गः अत्यन्तं कठिनः अस्ति, परन्तु अद्यापि एतत् सम्भवम् अस्ति " " .

परन्तु हैरिस् बाइडेन् इत्यस्मात् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कितत्वेन कार्यभारं स्वीकृत्य गतिं प्राप्नोति। संकलितं धनं दृष्ट्वा हैरिस्-अभियानेन जुलै-मासस्य अन्ते ५० कोटि-डॉलर्-अधिकं धनं संग्रहितम् अस्ति ।