समाचारं

१९४९ तमे वर्षे दाई ली इत्यस्य विश्वासपात्रस्य वधः चियाङ्ग काई-शेक् इत्यनेन कृतः षोडशवर्षेभ्यः अनन्तरं तस्य विधवा अस्माकं दलस्य संगठनं प्राप्नोत् : सः शहीदः आसीत् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९८९ तमे वर्षे एप्रिलमासे एकस्मिन् दिने एकः धूसरकेशः वृद्धः नानजिङ्ग् युहुआताई शहीदश्मशाने प्रविष्टा । मया दृष्टा एषा वृद्धा एकस्य समाधिशिलायाः समीपम् आगत्य, नत्वा, समाधिशिलायां मुखं निपीडयति स्म । अनुरक्षणस्य गम्भीरनेत्रेषु सा शनैः शनैः ऋजुः भूत्वा पुरातनरूपं "डायरी" बहिः कृतवती । अस्याः दैनिकस्य स्वामी झोउ हाओ इति उच्यते - अस्य श्मशानस्य स्वामी । समाधिशिलायाः पुरतः स्थिता वृद्धा महिला झोउ हाओ इत्यस्य पत्नी वु ज़ुएया अस्ति । झोउ हाओ इत्यस्य मृत्योः पूर्णाः ४० वर्षाणि व्यतीतानि । किं भ्रान्तं भवति यत् - झोउ हाओ दाई ली इत्यस्य मृत्योः समये विश्वासपात्रः आसीत्, अतः सः शहीदश्मशाने किमर्थं दफनः अभवत् ?

1. "जन्टोङ्ग मेजर जनरल्" यः कृष्णपक्षं त्यक्त्वा उज्ज्वलपक्षं प्रति गतवान्

झोउ हाओ इत्यस्य जन्म हुबेई-प्रान्तस्य लुओटियन-मण्डले १९१० तमे वर्षे अभवत् ।बहवः कुओमिन्टाङ्ग-सेनापतयः इव झोउ हाओ अपि "हुआङ्गपु-गोत्रस्य" सैनिकः आसीत्, परन्तु झोउ हाओ १७ वर्षेभ्यः आरभ्य हुआङ्गपु-गोत्रस्य विद्यालये अध्ययनं कृतवान् आसीत् अतः झोउ हाओ निश्चितरूपेण सम्पूर्णः "हुआङ्गपु छात्रः" इति वक्तुं शक्यते, परन्तु झोउ हाओ स्नातकपदवीं प्राप्त्वा फुजियान्-नगरं गतः । तत्र सः जनरल् कै तियानकाई इत्यस्य अनुसरणं कृत्वा "चियाङ्गविरोधी" इति ध्वजं उत्थापितवान् । यद्यपि झोउ हाओ हुआङ्गपु विभागस्य छात्रः आसीत् तथापि यतः सः चियाङ्ग काई-शेक् इत्यस्य विरोधं कृतवान् आसीत् तथापि कुओमिन्टाङ्ग-सर्वकारे तस्य सदृशस्य कस्यचित् "आधिकारिक-वृत्तिः" समाप्तः स्यात् इति तर्कसंगतम् १९३३ तमे वर्षे नवम्बरमासे झोउ हाओ इत्यस्य रक्षणस्य उत्तरदायी सैन्यपुलिसस्य कप्तानः वस्तुतः तस्य "पुराणपरिचितः" इति कतिपयैः कुओमिन्टाङ्ग-सैन्यपुलिसैः विकृतः, कारागारे प्रेषितः । यदा अन्यपक्षः दृष्टवान् यत् अन्तः बन्दी झोउ हाओ इति तदा तस्य मनोवृत्तिः बहु शिष्टा अभवत् ।

सैन्यपुलिसः झोउ हाओ इत्यस्य पुनः "हुआङ्गपु-गुटः" इति रूपेण कुओमिन्टाङ्ग-सेनायाः सदस्यतां प्राप्तुं प्रेरयति स्म । तस्मिन् समये चियाङ्ग काई-शेक् कुओमिन्ताङ्ग-अन्तर्गत-विपक्ष-सैनिकानाम् स्वच्छतायै गुप्तसेवा-संस्थायाः स्थापनायाः सज्जतां कुर्वन् आसीत् । झोउ हाओ इत्यस्य "हुआङ्गपु कुलम्" मूलं स्वाभाविकतया तस्य "सैन्यव्यवस्थायां" प्रवेशस्य कुञ्जी अभवत् । सैन्यसेवायां सम्मिलितस्य अनन्तरं झोउ हाओ इत्यस्य करियरं खलु सुचारुतरं जातम् अस्ति यत् सः गुप्तचरकार्यं कर्तुं वुहान, गुइयाङ्ग, ग्वाङ्गझौ इत्यादिषु महत्त्वपूर्णनगरेषु स्थानान्तरितः अस्ति । यतः अधिकांशकालं झोउ हाओ तस्य सहकारिणः च स्वकार्यं सम्पादयितुं "गुप्तकार्यक्रमस्य" उपयोगं कुर्वन्ति । अतः कालान्तरे कुओमिन्ताङ्गस्य अन्तः सर्वाणि लज्जाजनकवस्तूनि तस्य स्पष्टं दर्शनं जातम् । एतेषां "अन्धकारपक्षेषु" संपर्कं प्राप्य झोउ हाओ कुओमिन्ताङ्ग-सर्वकारेण अधिकाधिकं निराशः अभवत् । परन्तु दीर्घकालं यावत् कुओमिन्ताङ्गस्य पङ्क्तौ स्थित्वा झोउ हाओ स्वाभाविकतया "जनैः सह वार्तालापं कृत्वा भूतैः सह कथयितुं" कौशलं ज्ञातवान् यद्यपि झोउ हाओ गहनतया असन्तुष्टः अस्ति तथापि सः उपरितः सामान्यस्य अभिनयं करिष्यति .निष्ठावान् व्यक्तिः इव दृश्यते।

१९४३ तमे वर्षे सैन्यनेता दाई ली इत्यनेन झोउ हाओ इत्यस्य कार्यभारग्रहणानन्तरं नानजिङ्ग्-स्थानकं प्रेषितम् । वक्तव्यं यत् झोउ हाओ इत्यस्य व्यापारिकक्षमता अत्यन्तं उत्तमः अस्ति झोउ हाओ इत्यस्य झोउ फोहाई इत्यनेन सह सम्पर्कस्य मासत्रयानन्तरं सः स्वहस्ते सूचनां व्यवस्थित्य विशालं गुप्तचरजालं स्थापितवान्। अस्य गुप्तचरजालस्य माध्यमेन झोउ हाओ इत्यस्य न केवलं वु हुवावेन् इत्यादीनां "वाङ्ग कठपुतलीसर्वकारस्य" वरिष्ठाधिकारिणां, अपितु जापानीसैन्यस्य अनेकेषां व्यक्तिनां प्रवेशः अपि प्राप्तः १९४५ तमे वर्षे अगस्तमासे जापानदेशस्य सम्राट् हिरोहितो इत्यनेन स्वस्य निःशर्तं आत्मसमर्पणस्य घोषणा कृता यतः झोउ हाओ इत्यनेन युद्धकाले सैन्यसेनापतिस्य कृते विशालं "गुप्तचरजालम्" नियोजितम् आसीत् केचन "द्रोहिणः" ये पूर्वं जापानीयानां शरणं कृतवन्तः ते सहसा सैन्यसेनापतिस्य "अतिथिः" अभवन् । एतादृशं परिणामं दृष्ट्वा झोउ हाओ कुओमिन्ताङ्ग-सर्वकारस्य विषये अधिकं अवमाननाम् अनुभवति स्म ।

परन्तु स्वयं झोउ हाओ इत्यस्य उत्कृष्टकार्यस्य कारणात् चियाङ्ग काई-शेक् इत्यनेन व्यक्तिगतरूपेण "मेजर जनरल्" इति पदोन्नतः । यद्यपि युद्धकाले कुओमिन्ताङ्ग-सर्वकारः सेनायाः अधिकारिणः, सेनापतयः च व्यभिचारयति स्म तथापि सैन्यव्यवस्थायाः अन्तः कश्चन प्रमुखः सेनापतिः भवितुं दुर्लभः आसीत् यदा एव झोउ हाओ प्रसिद्धः भवति स्म तदा एव कश्चन झोउ हाओ इत्यस्य उपरि आरोपं कर्तुं किञ्चित् मिथ्यासाक्ष्यं गृहीत्वा चियाङ्ग् काई-शेक्-नगरम् आगतः । प्रमाणं दृष्ट्वा चियाङ्ग काई-शेक् क्रुद्धः अभवत्, तत्क्षणमेव झोउ हाओ इत्यस्य गृहीतत्वेन कारागारं स्थापयितुं च आदेशं दत्तवान् । यद्यपि झोउ हाओ अतीव क्रुद्धः क्रुद्धः च आसीत् तथापि सः केवलं असहायरूपेण एव तस्य सर्वस्य सामना कर्तुं शक्नोति स्म । १९४६ तमे वर्षे सैन्यसेनापतिस्य "गुप्तप्रमुखः दाई ली" उड्डयनकाले सहसा दुर्घटनाग्रस्तः भूत्वा मृतः । अस्मिन् समये सैन्यकमाण्डस्य अन्तः "सत्तासङ्घर्षस्य" नूतनः चक्रः आरब्धः । अस्मिन् समये सर्वे नूतननिर्देशकस्य अनुग्रहं कर्तुं गतवन्तः, स्वाभाविकतया च "पूर्ववंशस्य दिग्गजस्य" झोउ हाओ इत्यस्य विषये कोऽपि चिन्तां न करोति स्म । अतः झोउ हाओ स्वमित्राणां गुप्तसाहाय्येन कारागारात् बहिः लुब्धः अभवत् ।

कारागारात् मुक्तः सन् झोउ हाओ सार्वजनिकरूपेण बहिः गन्तुं न साहसं कृतवान् । अतः सः केवलं स्वस्य कृते एकं छद्मनामं दत्त्वा एकान्तवासं कर्तुं यथाशक्ति प्रयतितुं शक्नोति स्म । परन्तु एतादृशे अराजकयुगे व्यक्तिस्य "एकान्तः" भवितुं न सुकरम् । १९४७ तमे वर्षे झोउ हाओ इत्यस्य भोज्यभोजने जू चुगुआङ्ग इति नामकस्य पुरुषस्य साक्षात्कारः अभवत् । परन्तु वस्तुतः अयं जू चुगुआङ्गः शाङ्घाई-नगरे नानजिङ्ग्-नगरे च चीनीय-कम्युनिस्ट-दलस्य गुप्तचर-प्रमुखः अस्ति । अतः प्रथमवारं झोउ हाओ इत्यनेन सह सम्पर्कं कृत्वा सः अनुभवति स्म यत् अस्य पुरुषस्य न्यायपूर्णं हृदयं वर्तते, सः एकः लक्ष्यः अस्ति यत् सः जितुम् अर्हति इति । एकस्मिन् वार्तालापस्य समये जू चुगुआङ्ग इत्यनेन इच्छया विषयः "चीनी साम्यवादीदलः" इति प्रति परिवर्तितः । सः साम्यवादिनः सह सहानुभूतिम् अनुभवति, तेषां शत्रुः भवितुम् न इच्छति इति बहुवारं उक्तवान् ।

पूर्वं तस्य साम्यवादीदलस्य च मध्ये विग्रहाः सर्वे शीर्षतः आदेशानां निष्पादनस्य कारणेन एव आसन् अधुना कुओमिन्टाङ्ग-सर्वकारेण तस्य "अनुचितव्यवहारः" कृतः अस्ति, तस्मात् झोउ हाओ इत्यस्य चिन्ता नास्ति शब्दाः एतावत्पर्यन्तं प्राप्ताः इति दृष्ट्वा जू चुगुआङ्गः अपि प्रत्यक्षतया झोउ हाओ इत्यस्मै स्वपरिचयं स्वीकृतवान् सः झोउ हाओ इत्यस्य चीनस्य साम्यवादीदलस्य क्रान्तिकारीपङ्क्तौ सम्मिलितुं आमन्त्रयितुं इच्छति स्म, अस्माकं दलस्य कृते "गुप्तरेखां" स्थापयितुं च इच्छति स्म सैन्य एकीकरण। प्रथमं झोउ हाओ किञ्चित्कालं यावत् संकोचम् अकरोत्, परन्तु प्रत्येकं कुओमिन्ताङ्ग-सर्वकारे मलिनवस्तूनि चिन्तयन् सः असह्यः इति अनुभवति स्म । अक्षुण्णविवेकयुक्तः "सामान्यव्यक्तिः" इति नाम्ना झोउ हाओ अन्ततः चीनस्य साम्यवादीदलस्य पङ्क्तौ सम्मिलितुं चितवान् ।

परन्तु झोउ हाओ इत्यस्य पूर्वानुभवः अतीव जटिलः इति कारणतः स्थानीयः भूमिगतः दलसङ्गठनः किञ्चित्कालं यावत् झोउ हाओ इत्यस्य दलस्य सदस्यतां स्वीकुर्वितुं न शक्तवान् । झोउ हाओ इत्यनेन एतस्य विषये शिकायतुं न शक्यते स्म । यदा सः हुआङ्गपु-सैन्य-अकादमीयां अध्ययनं कुर्वन् आसीत् तदा सः अनेकेषां "शक्तिशालिनां जनानां बालकानां" साक्षात्कारं कृतवान् । एते जनाः अधुना कुओमिन्ताङ्गस्य उच्चपदाधिकारिणः अथवा धनिनः व्यापारिनः सन्ति । झोउ हाओ इत्यनेन सहसा अनुभूतं यत् सः एतेषां सम्पर्कानाम् उपयोगेन साम्यवादीदलस्य कृते गुप्तचरजालस्य निर्माणं कर्तुं शक्नोति इति । यदि सः अस्मिन् विषये यथार्थतया सफलः भवति तर्हि संस्थायाः अन्तः तस्य विषये शङ्का, भ्रमः च अन्तर्धानं भविष्यति । अतः, झोउ हाओ इत्यस्य योजना साकारः भवितुम् अर्हति वा ?

2. आकस्मिकं “बृहत् मोक्षबिन्दुः” .

यद्यपि झोउ हाओ गृहे एव स्थातुं बाध्यः अभवत् तथापि सैन्यकमाण्डात् पुनर्गठितं गोपनीयताब्यूरो अद्यापि तस्मै मासिकं सैन्यवेतनं ददाति । अतः कार्यसम्बद्धतायाः दृष्ट्या झोउ हाओ अद्यापि "गोपनीयताब्यूरो" इत्यस्य सदस्यः अस्ति । झोउ हाओ इत्यनेन बौद्धकार्यं कर्तुं शङ्घाईनगरस्य जिंग'आन् मन्दिरं गन्तुं स्वस्य इच्छां प्रकटयितुं पहलः कृतः । यतः एते जनाः केवलं पदोन्नतिधनस्य च चिन्तां कुर्वन्ति, कोऽपि मन्दिरं प्रति ध्यानं न दास्यति । अतः झोउ हाओ इत्यनेन एतत् अनुरोधं कृत्वा शीघ्रमेव तस्य सकारात्मकं उत्तरं प्राप्तम्, यः शङ्घाईनगरस्य जिंग'आन् मन्दिरं प्रति स्थानान्तरितः अभवत्, सः स्वस्य सम्पर्कस्य उपयोगेन अस्माकं दलस्य कृते गुप्तचरसूचनाः आरब्धवान् । यद्यपि जिंग'आन् मन्दिरं बौद्धपवित्रस्थानम् अस्ति तथापि प्रतिदिनं बहवः उच्चपदाधिकारिणः अत्र आगच्छन्ति गच्छन्ति च किञ्चित् छलं कृत्वा झोउ हाओ एतेभ्यः जनाभ्यः बहुमूल्यं सूचनां प्राप्तुं शक्नोति।

कालान्तरे झोउ हाओ इत्यनेन अस्माकं दलस्य कृते "गुप्तचरस्थानकम्" इति प्राचीनमन्दिरं परिणमयितम् । एतत् निष्पन्नं यत् १९४७ तमे वर्षे उत्तरार्धे कुओमिन्ताङ्ग-सङ्घः पूर्वोत्तरे जनमुक्तिसेनायाः सह अपूर्वपरिमाणस्य "निर्णायकयुद्धम्" आरब्धवान् फलतः कुओमिन्ताङ्ग-सङ्घः न केवलं लक्षशः अभिजातसैनिकानाम् व्यर्थं हानिम् अकरोत्, अपितु सीमाशुल्कात् बहिः सर्वान् क्षेत्रान् अपि "नष्टवान्" । चियाङ्ग काई-शेकस्य मतं यत् एतत् भवितुं कारणं अग्रपङ्क्तिसेनापतयः पर्यवेक्षणस्य अभावः अस्ति, अतः प्रबन्धनं सुदृढं कर्तुं गोपनीयताब्यूरोतः जनानां समूहं सेनायां स्थापयितुं आवश्यकम् तस्मिन् एव काले जनमुक्तिसेनायाः सह अन्यस्य "शिरः-सङ्घर्षस्य" कृते बहूनां सैनिकानाम् एकत्रीकरणाय अपि अन्यः अवसरः अन्वेष्टव्यः

अन्ते चियाङ्ग काई-शेक् इत्यनेन ज़ुझोउ इत्यस्य परितः विशाले क्षेत्रे निर्णायकयुद्धस्य स्थानं चयनं कृतम् । इतः एव चियाङ्ग काई-शेक् उत्तरदिशि स्वसैनिकानाम् नेतृत्वं कृत्वा "द्वितीयः उत्तरीयः अभियानः" आरब्धवान् अतः जीवनपर्यन्तं चियाङ्ग काई-शेक् इत्यस्य जूझौ-नगरस्य प्रति अव्याख्यातः स्नेहः आसीत् झोउ हाओ इत्यनेन यः स्थानान्तरणस्य आदेशः प्राप्तः सः तस्य स्थानान्तरणं शतशः मीलदूरे "क्सुबाङ्ग युद्धक्षेत्रम्" इति आसीत् । अतः झोउ हाओ शीघ्रमेव एतस्य नूतनपरिवर्तनस्य सूचनां दातुं अवसरं गृहीतवान् ये सहचराः प्रतिवेदनं प्राप्तवन्तः ते अतीव प्रसन्नाः आसन्, तेषां मनसि कुओमिन्ताङ्ग-सैनिकानाम् विरुद्धं विद्रोहं प्रेरयितुं एषः उत्तमः अवसरः इति यदि झोउ हाओ वास्तवमेव कतिपयान् वरिष्ठान् केएमटी-सेनापतयः विद्रोहं कर्तुं प्रेरयितुं शक्नोति तर्हि अस्माकं सेनायाः क्षतिः बहु न्यूनीकरिष्यते।

१९४८ तमे वर्षे ग्रीष्मर्तौ झोउ हाओ कुओमिन्ताङ्गस्य १०७ तमे सेनायाः वरिष्ठपरामर्शदातृरूपेण नियुक्तः यद्यपि झोउ हाओ इत्यस्य पदं परामर्शदाता इति उच्यते स्म तथापि सः वस्तुतः "जिन्यवेई"-सदृशः अस्तित्वः आसीत् झोउ हाओ इत्यस्य हस्ते चियाङ्ग काई-शेक् इत्यस्य व्यक्तिगत-आदेशस्य प्रतिलिपिः आसीत् यदा सः १०७ तमे सेनायाः समीपम् आगतः तदा सेनायाः सेनापतिः सन लिआङ्गचेङ्ग् इत्यस्य निरीक्षणम् आसीत् । एकदा झोउ हाओ इत्यनेन ज्ञातं यत् सन लिआङ्गचेङ्ग इत्यस्य "साम्यवादस्य" लक्षणानि सन्ति, तदा सः तत्क्षणमेव स्वसैनिकानाम् नेतृत्वं कृत्वा तं गृहीतुं शक्नोति, परन्तु झोउ हाओ इत्यनेन ज्ञातं यत् एषः दुर्लभः "विद्रोहस्य प्रेरणायाः अवसरः" अस्ति यदि सः स्वशक्तिं, किञ्चित् अनुनयञ्च उपयुज्य सन लिआङ्गचेङ्गं युद्धक्षेत्रे विद्रोहं कर्तुं शक्नोति स्म तर्हि सः क्रान्तिकार्य्ये महत् योगदानं दत्तवान् स्यात् । अतः व्याघ्रगुहायां गभीरं गच्छति झोउ हाओ सफलः भवितुम् अर्हति वा ?

3. हुआइहाई युद्धक्षेत्रे “एकः नायकः”

झोउ हाओ वरिष्ठसेनापतयः स्वभावं बहु सम्यक् जानाति स्म, अतः सन लिआङ्गचेङ्ग् इत्यस्य प्रेरणाम् अङ्गीकृत्य सः जियाङ्गसु-प्रान्तस्य सुकियान्-नगरं त्वरितम् अगच्छत्, यत्र १०७ तमे सेना रात्रौ एव स्थिता आसीत् सुकियान्-नगरम् आगत्य झोउ हाओ इत्यनेन अन्यपक्षाय सर्वं कथितं यत् सः सन लिआङ्गचेङ्ग् इत्यस्य निरीक्षणस्य दायित्वं धारयति । झोउ हाओ इत्यस्य मिशनस्य विषये श्रुत्वा सन लिआङ्गचेङ्गः भयभीतः भूत्वा विवर्णः अभवत् सः आग्रहं कृतवान् यत् साम्यवादीदलेन सह तस्य किमपि सम्बन्धः नास्ति, परन्तु झोउ हाओ इत्यनेन चियाङ्ग काई-शेक् इत्यनेन तस्मै निर्गतं "वारण्ट्" दर्शितम् । झोउ हाओ सन लिआङ्गचेङ्ग् इत्यस्मै अवदत् यत् सन लिआङ्गचेङ्ग् इदानीं किमपि न करोति चेदपि चियाङ्ग काई-शेक् तं साम्यवादी इति मन्यते इति । सन लिआङ्गचेङ्गः झोउ हाओ इत्यस्य वचनं श्रुत्वा अधिकं भीतः अभवत् । सः शीघ्रमेव झोउ हाओ इत्यस्मै "समाधानं" याचितवान्, तस्मै दातुं च प्रस्तावम् अयच्छत् । झोउ हाओ इदानीं भयभीतं सूर्यं लिआङ्गचेङ्गं गभीरं पश्यन् अभिनयं कृतवान् । ततः, झोउ हाओ पुनः निःश्वसन्, समीपे कुर्सिषु उपविश्य शनैः उक्तवान् यत् विपत्तिं परिहरितुं सुखं च अन्वेष्टुं एकमात्रं मार्गं विद्रोहं कृत्वा साम्यवादीदलस्य सदस्यतां प्राप्तुं, तस्मात् उत्तमः उपायः अपि नास्ति इव भासते।

यद्यपि सन लिआङ्गचेङ्गः योग्यः सैनिकः नासीत् तथापि सः अतीव धूर्तः आसीत् सन लिआङ्गचेङ्गः धूर्तं स्मितं दर्शयन् झोउ हाओ इत्यस्मै स्वस्य समर्पणस्य शर्ताः प्रस्तावितवान् । सन लिआङ्गचेङ्गस्य दृष्ट्या सः स्वस्य सर्वान् अधिकारान् समर्पयितुं शक्नोति, परन्तु चीनस्य साम्यवादीदलेन, जनमुक्तिसेना च तस्मै न्यूनातिन्यूनं १५०० ताएलसुवर्णस्य "वरिष्ठसैन्यपदाधिकारिणां परिवाराणां पुनर्वासशुल्कं" दातव्यम् सन लिआङ्गचेङ्गस्य सैनिकानाम् विद्रोहस्य यथाशीघ्रं प्रचारार्थं झोउ हाओ इत्यस्य प्रथमं सहमतिः विना अन्यः विकल्पः नासीत् परन्तु यदा सर्वं सुचारुरूपेण प्रचलति स्म तदा एव अग्रतः एकः आश्चर्यजनकः वार्ता आगता: जू इत्यनेन सह सम्पर्कस्य उत्तरदायी यातायात-अधिकारी चुगुआङ्गः विद्रोहं कृतवान् आसीत् । कुओमिन्टाङ्ग-अधिकारिणां सम्मुखे "पुण्यसेवां जितुम्" अन्यपक्षः वस्तुतः झोउ हाओ इत्यस्य नाम प्रदत्तवान् । सौभाग्येन अस्मिन् समये झोउ हाओ इत्यस्य पत्नी वु ज़ुएया "स्वजनं द्रष्टुं स्वगृहनगरं प्रति गच्छति" इति मृषावादिना झोउ हाओ इत्यस्याः नगरात् बहिः नीत्वा अन्ततः कुओमिन्टाङ्ग् गोपनीयता ब्यूरो इत्यस्य चंगुलात् पलायिता

परन्तु अधुना एव नगरात् निर्गतः झोउ हाओ इत्यनेन "देशद्रोहमिशनम्" चिन्तितम् यत् अद्यापि न सम्पन्नम् आसीत् । अतः स्वपत्न्या सह परामर्शं विना झोउ हाओ गुप्तरूपेण सूर्य लिआङ्गचेङ्ग इत्यनेन सह मिलितुं आशां कुर्वन् पुनः सुकियान् -नगरं प्रति धावितवान् । "विद्रोहं प्रेरयितुं सफलतां" सुनिश्चित्य झोउ हाओ इत्यनेन सन लिआङ्गचेङ्ग इत्यस्मै अपि निश्छलं पत्रं लिखितम् तथापि अस्मिन् समये चियाङ्ग काई-शेक् इत्यनेन सहसा ज़ुबेङ्ग् क्षेत्रे सर्वेषां "विविधसैन्य-एककानां" विस्तारस्य आदेशः दत्तः सन लिआङ्गचेङ्गः स्वयमेव १०७ तमे सेनायाः सेनापतिः आसीत्, प्रथमतुष्टीकरणमण्डलस्य उपसेनापतिपदे पदोन्नतः च अभवत् । सन लिआङ्गचेङ्गः वस्तुतः चियाङ्ग काई-शेकस्य सतही व्यवहारेण प्रेरितः आसीत् तथा च पूर्वं उल्लिखितस्य विद्रोहस्य उल्लेखं कदापि न कृतवान् अस्मिन् समये चियाङ्ग् काई-शेक् इत्यनेन सन लिआङ्गचेङ्गस्य सैनिकाः जनमुक्तिसेनायाः विरुद्धं क्षिगाओजी-क्षेत्रं गन्तुं आदेशः दत्तः यद्यपि विवेकशीलनेत्रः कोऽपि पश्यति स्म यत् चियाङ्ग काई-शेक् विविधसैन्यसैनिकानाम् कृते गोलिकाः ग्रहीतुं याचते स्म तथापि सन लिआङ्गचेङ्गः अस्मिन् समये प्रसिद्ध्या सौभाग्येन च पूर्वमेव अन्धः आसीत्, सः चियाङ्ग काई-शेक् इत्यस्य कृते कार्यं कर्तुं समर्पितः आसीत्

युद्धं प्रारभ्यते स्म, ततः पूर्वं झोउ हाओ इत्यनेन सन लिआङ्गचेङ्गस्य "विद्रोहः" जितुम् अनिर्णयितम् । १९४८ तमे वर्षे नवम्बरमासे १०७ तमे सेनायाः अधीनाः सैनिकाः पूर्वनिर्धारितयुद्धस्थाने आगताः आसन्, विपरीतपक्षे जनमुक्तिसेनायाः सैनिकाः अपि मशीनगनं तोपं च स्थापयित्वा कुओमिन्टाङ्गसेनायाः सह युद्धसमूहं स्थापयितुं सज्जाः आसन् अस्मिन् समये झोउ हाओ स्वस्य व्यक्तिगतसुरक्षां न कृत्वा प्रत्यक्षतया सेनाद्वयस्य अग्रभागं प्रति त्वरितवान् । पदस्य पुरतः सः संयोगेन जनमुक्तिसेनायाः प्रचारार्थं प्रयुक्तं लाउडस्पीकरम् उद्धृत्य, स्वस्य फुफ्फुसस्य उपरि स्थितानां कुओमिन्टाङ्ग-सैनिकानाम् अग्रे नीतिं घोषितवान् यद्यपि अस्मिन् समये उभयपक्षस्य गोलिकाः भारिताः आसन् तथापि झोउ हाओ इत्यस्य आशा आसीत् यत् सः कुओमिन्टाङ्ग-सैनिकानाम् एकं समूहं विद्रोहं कर्तुं जितुम् अर्हति स्म । अन्ते झोउ हाओ इत्यस्य प्रयत्नेन द्वौ पदातिदलौ, अभियंतादलौ, १०७ तमे सेनायाः अधीनं तोपदलदलौ च पीएलए-युद्धक्षेत्रे विद्रोहं कर्तुं प्रेरितौ गणनां कृत्वा अस्माकं सेना कुलम् ५ तोपखण्डाः, ८०० तः अधिकानि तोपगोलानि च जप्तवती ।

तदतिरिक्तं ३,००० तः अधिकाः बन्दुकाः, ३,००,००० तः अधिकाः गोलाबारूदः च सन्ति यद्यपि १०७ तमे सेना अन्ते सर्वेषां सदस्यानां युद्धक्षेत्रे विद्रोहं न प्राप्तवती तथापि झोउ हाओ इत्यस्य मिशनस्य प्रति दृष्टिकोणं सर्वेषां दृष्टम् अपि च, झोउ हाओ अन्तिमे क्षणे सहस्राणि विद्रोहीसैनिकाः जितुम् समर्थः अभवत्, यत् स्वयमेव तस्य उत्तमं बलं सिद्धयितुं पर्याप्तम् अस्ति । अतः, संस्थायाः निर्णयः आसीत् यत् झोउ हाओ इत्यस्य "विद्रोह-मिशनं" कर्तुं कुओमिन्ताङ्ग-सेनायाः कृते निरन्तरं प्रेषयितुं शक्यते तथापि, एतत् निश्चितं प्रतीयमानं मिशनं झोउ हाओ इत्यस्य जीवने "विफलता" भविष्यति इति कश्चन अपि अपेक्षितवान् नासीत्

4. वालुकायाम् पतित्वा सफलतायाः न्यूनता

नवीनतमसङ्गठनव्यवस्थानुसारं झोउ हाओ इत्यस्य अन्यस्य कुओमिन्ताङ्गसेनापतिस्य विद्रोहस्य प्रवर्धनार्थं कुओमिन्टाङ्गसैनिकानाम् अन्तः १०७ सेनायाः पुरातनसम्बन्धस्य उपयोगः आवश्यकः अस्ति अन्यः पक्षः लियू रुमिङ्ग् नामकः कुओमिन्टाङ्ग-सेनापतिः अस्ति, यः अपि अस्माकं दलेन सह पूर्वं सम्पर्कं कृतवान् अस्ति । पश्चात् सः चियाङ्ग काई-शेकस्य "विविधसेना" प्रति दृष्टिकोणं दृष्टवान्, अस्मिन् समये सः विद्रोहस्य विषये संकोचम् अकरोत् सन लिआङ्गचेङ्ग् इत्यनेन लियू रुमिंग् इत्यस्मै बहुवारं उक्तं यत् साम्यवादीदलस्य समक्षं तस्य आत्मसमर्पणं केवलं "स्टॉपगैप् उपायः" इति । परन्तु गमनात् पूर्वं सः स्वस्य योग्यतायाः प्रतिपूर्तिं कर्तुं साम्यवादीदलस्य सदस्यं सौदामिकीरूपेण गृहीतुं आशासितवान् । अतः लियू रुमिङ्ग् इत्यनेन सन लिआङ्गचेङ्ग इत्यस्य वचनं "जूझौ दमनप्रमुखस्य" सेनापतिं लियू झी इत्यस्य समीपं शब्दशः आनयत् । लियू झी इत्यनेन एतत् श्रुत्वा सः तत्क्षणमेव हर्षेण प्रकाशितवान् सः स्वसैनिकानाम् आज्ञां दत्तवान् यत् ते लियू रुमिंग्, सन लिआङ्गचेङ्ग च सह पूर्णतया सहकार्यं कुर्वन्तु, ततः झोउ हाओ इत्यस्य विरुद्धं स्थापितं "अन्धकारजालम्" चुपचापं प्रकटितम्।

१९४९ तमे वर्षे जनवरीमासे झोउ हाओ कुओमिन्ताङ्ग-सेनायाः नियन्त्रितक्षेत्रे प्रविष्टमात्रेण सः कतिपयैः रक्षकैः गृहीतः ये पूर्वमेव झोउ हाओ इत्यस्य परिचयस्य पुष्टिं कृत्वा एते कुओमिन्टाङ्ग-रक्षकाः उग्रं स्मितं दर्शितवन्तः पुरतः दृश्यं दृष्ट्वा झोउ हाओ सहसा हृदये सर्वं अवगच्छत् सः सम्भवतः अस्मिन् समये पलायितुं न शक्तवान्, परन्तु सः पूर्वमेव दुष्टतमस्य सज्जतां कृतवान् आसीत्। झोउ हाओ इत्यस्य गृहीतस्य अनन्तरं चियाङ्ग् काई-शेक् इत्यनेन व्यक्तिगतरूपेण आदेशः दत्तः यत् सः रात्रौ एव नानजिङ्ग्-नगरं प्रेषयतु इति परन्तु विविधप्रश्नानां सम्मुखे झोउ हाओ अद्यापि किमपि बहुमूल्यं सूचनां न प्रकाशितवान् । खड्गैः परशुभिः च आक्रमणं कृत्वा अपि झोउ हाओ शान्तः एव आसीत् सः आग्रहं कृतवान् यत् सः यत् किमपि करोति तत् सर्वं राष्ट्रियसर्वकारेण अतिशयेन निराशः इति । व्यक्तिगतप्रत्ययानां दृष्ट्या सः सर्वथा "कम्युनिस्टः" नास्ति, परन्तु चीनीराष्ट्रस्य भविष्याय सः उत्तिष्ठन् एतत् भ्रष्टं अन्धकारमयं च सर्वकारं पराजयितुं अर्हति

तस्मिन् एव वर्षे जनवरीमासे २१ दिनाङ्के बाई चोङ्ग्क्सी, ली ज़ोङ्गरेन् इत्यादीनां दबावस्य सामनां कृत्वा चियाङ्ग काई-शेक् केवलं "बहिः गन्तुं" चयनं कर्तुं शक्नोति स्म, ततः पूर्वं चियाङ्ग काई-शेक् इत्यनेन अन्तिमः वारण्टः जारीकृतः यत् तस्य अधीनस्थैः झोउ हाओ तत्क्षणं निष्पादयन्तु। वधात् पूर्वं झोउ हाओ इत्यनेन यस्मिन् क्षणे जल्लादः स्वस्य बन्दुकं उत्थापितवान् तस्मिन् क्षणे झोउ हाओ इत्यनेन सहसा स्वस्य हस्तकपाटयुक्तौ हस्तौ उत्थापितः, "चीनस्य साम्यवादी दलं जीवतु, नूतनं चीनं जीवतु!" सः रक्तकुण्डे बहु पतितः...

यतो हि झोउ हाओ इत्यस्य परिचयः, मिशनं च अस्माकं दलस्य अन्तः "शीर्षगुप्तसूचना" अस्ति, अतः झोउ हाओ इत्यस्य गृहीतत्वात् तस्य मृत्युपर्यन्तं समयः एतावत् द्रुतगतिः आसीत् यत् अस्माकं दलस्य सहचरानाम् उद्धारस्य आयोजनार्थं समयः अपि नासीत् अतः अन्ते एषा घटना अल्पज्ञाता "पुराणघटना" अभवत्, जनानां दुर्लभतया च उल्लेखः अभवत् । १९६७ तमे वर्षे एकदिनपर्यन्तं झोउ हाओ इत्यस्य पत्नी वु ज़ुएया जनसर्वकारेण स्वपतिस्य "प्रतिष्ठां पुनः स्थापयितुं" आह । वु ज़ुएया इत्यस्याः हस्ते पतिना त्यक्ता डायरी अस्ति अस्मिन् डायरीयां झोउ हाओ इत्यनेन कृतं प्रत्येकं शीर्षगुप्तं कार्यं विस्तरेण अभिलेखितं यत् केचन कार्याणि एतावन्तः गोपनीयानि सन्ति यत् वु ज़ुएया अपि प्रथमा अस्ति। सावधानीपूर्वकं सत्यापनानन्तरं सर्वकारेण केन्द्रसर्वकाराय तस्य विषये सूचना दत्ता ।

अन्ते केन्द्रसर्वकारेण झोउ हाओ इत्यस्य प्रतिष्ठां पुनः स्थापयितुं मृत्योः अनन्तरं "क्रान्तिकारी शहीदः" इति मान्यतां च दत्तम् झोउ हाओ इत्यस्य "शहीदस्य स्थितिः" देशेन मान्यतां प्राप्तस्य अनन्तरं तस्य अवशेषाः नानजिङ्ग् नगरपालिकासर्वकारेण युहुआताई शहीदश्मशाने पुनः दफनाः ततः परं वु याक्सुए प्रतिवर्षं शहीदश्मशानं गत्वा भर्तुः समाधिं स्वीकृत्य तस्य सह वार्तालापं करोति स्म, यथा सः तां कदापि न त्यक्तवान्

१९८९ तमे वर्षे एप्रिलमासे वु ज़ुएया स्वपत्न्या त्यक्तं डायरीं पुनः "युहुआताई शहीदश्मशानम्" प्रति नीतवती, तस्मिन् दिने संयोगेन भर्तुः मृत्योः ४० वर्षाणि अभवन्, येन वु ज़ुएया इत्यस्य मनोदशा अत्यन्तं जटिला अभवत् सा नत्वा भर्तुः समाधिशिलायां मुखं निपीड्य हृदयेन भर्तुः उष्णतां अनुभवति इव । यदा वु ज़ुएया समाधिशिलायाः पुरतः स्थित्वा भर्तुः समक्षं अन्तिमवचनं उक्तवती तदा सा बालकानां हस्तान् गृहीत्वा निवृत्ता । भर्तुः समाधिं स्वीकृत्य वु ज़्युएङ्ग् इत्यनेन तत्क्षणमेव स्वपत्न्या त्यक्तं डायरीं "युहुआताई शहीदानां श्मशाने" दानं कर्तुं निर्णयः कृतः । वु ज़ुएया इत्यस्य मनसि आसीत् यत् यतः झोउ हाओ स्वजीवने जनानां कृते स्वप्राणान् जोखिमं न दत्त्वा युद्धं कर्तुं समर्थः अस्ति, तस्मात् सः स्वस्य मृत्योः अनन्तरं जनानां कृते, भविष्यत्पुस्तकानां कृते च किमपि त्यक्तुम् अर्हति इति

१९९३ तमे वर्षे झोउ हाओ इत्यनेन त्यक्तस्य डायरी इत्यस्य मूल्याङ्कनं "प्रथमश्रेणीयाः क्रान्तिकारी सांस्कृतिक अवशेषः" इति अभवत् । तदनन्तरं डायरी स्थायी संग्रहणार्थं युहुआताई शहीदश्मशाने समर्पिता, समर्पितेन व्यक्तिना च आयोजिता । दैनिकस्य पीतपृष्ठानां माध्यमेन जनाः राष्ट्रनिष्ठं बलिदानं कर्तुं इच्छुकं नायकं दृष्टवन्तः इव आसन् । तस्य च कथा अवश्यमेव पुस्तिकातः पीढीं यावत् प्रचलति, अमरः आख्यायिका च भविष्यति।

१०० वर्षाणाम् अधिककालस्य इतिहासे अस्माकं पादयोः अधः स्थिता भूमिः असंख्यविध्वंसाः, कष्टानि च प्राप्नुवन्ति । बहवः जनाः स्थितिं स्वीकृत्य जडाः "उपदर्शकाः" भवन्ति । परन्तु वीर-निर्भय-जनानाम् एकः समूहः उत्तिष्ठितुं उपक्रमं कृतवान् ते स्वजीवनं मशालरूपेण उपयुज्य अन्धकारमय-अन्तरिक्षं प्रज्वलितवन्तः । तेषां प्रकाशितस्य किञ्चित् प्रकाशस्य माध्यमेन अन्ते वयं पुरतः मार्गं स्पष्टतया दृष्टवन्तः । कदाचित् एते जनाः ये "मशालरूपेण सेवां कर्तुं इच्छन्ति स्म" ते कदापि स्वनामानि न त्यक्तवन्तः । ते अपि भिन्नस्थानात् आगच्छन्ति, भिन्नाः भाषाः वदन्ति, भिन्नाः प्रत्ययाः च सन्ति । परन्तु एते जनाः यत् किमपि कृतवन्तः तत् चीनराष्ट्रस्य कृते बलिदानम् एव आसीत् । तेषां "वीरभावाः" अवश्यमेव आकाशे स्मितं कृत्वा जनानां मुखस्य स्थायि "जननायकाः" भविष्यन्ति।