समाचारं

peninsula commentary丨आधिकारिकलेखेन उत्तरं दत्तम् "यिन् याङ्ग च विचित्रौ स्तः", किं एतेन एआइ अपि दोषं ग्रहीतुं शक्नोति?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायद्वीप सर्वमाध्यम टिप्पणीकार चेन यामेई
अद्यैव केचन नेटिजनाः पोस्ट् कृतवन्तः यत् यदा ते जियांग्सू-नगरस्य एकस्य विश्वविद्यालयस्य वित्तविभागस्य wechat सार्वजनिकलेखे भुगतानस्य समयसीमायाः विषये पृच्छन्ति स्म तदा तेषां कृते "विनम्र" "विचित्र" च प्रतिक्रियाः प्राप्ताः, न केवलं ते छात्राणां उपरि सक्रियरूपेण शुल्कं न दत्तवन्तः इति आरोपं कृतवन्तः , परन्तु ते अपि अवदन् यत् एतादृशान् प्रश्नान् पृच्छितुं "अस्पष्टचिन्तनम् " इति। तदनन्तरं विश्वविद्यालयस्य वित्तकार्यालयेन उक्तं यत् एतत् उत्तरं "ए.आइ.-इत्यस्य बीटा-संस्करणस्य कारणेन" अस्ति, "मानवनिर्मितं न" इति ।
स्क्रीनशॉट्
यदि "घटः" एआइ कृते पारितः भवति तर्हि प्रासंगिककर्मचारिणः दायित्वात् मुक्ताः भविष्यन्ति वा? प्रौद्योगिक्याः नियन्त्रणस्य पृष्ठतः जनाः सन्ति, समस्यानां विषये केषाञ्चन एककानां परिहारात्मकं मनोवृत्तिः द्रष्टुं न कठिनम् ।
किमपि भ्रष्टं भवति चेत् दोषं गृह्णाति इति न असामान्यम् । २८ अगस्तदिनाङ्के ११:२० वादने लिओनिङ्ग-प्रान्तस्य हैचेङ्ग-न्यायालयस्य सेवाभवनं रिक्तम् आसीत्, तत्र कर्मचारीः एकत्र भोजनं कर्तुं गतवन्तः । यूनिट् प्रतिवदति स्म यत् मध्याह्नभोजनस्य समयः ११:४५ अस्ति तथा च कर्मचारी पूर्वमेव प्रस्थितः, परन्तु ते सर्वे अस्थायी कर्मचारीः आसन्। केचन नेटिजनाः व्यङ्ग्येन अवदन् यत्, "अस्थायीकार्यकर्तृणां अन्यः समूहः परित्यक्तः। दोषं ग्रहीतुं अन्यस्य अस्थायीकर्मचारिणां समूहस्य नियुक्तिः आवश्यकी वा?"
अन्तिमविश्लेषणे एषा एकप्रकारस्य अदायित्वस्य अकर्मण्यस्य च । कार्यकारीनिर्णयकाः आशान्ति यत् दोषं कस्यचित् समूहस्य व्यक्तिस्य वा उपरि दोषं दत्त्वा समस्या लघुतरं लघुतरं भविष्यति। न केवलं एतेन समस्यायाः मौलिकरूपेण समाधानं न भवति, अपितु नूतनाः समस्याः वा द्वन्द्वाः वा उत्पद्यन्ते, येन निर्दोषाः व्यक्तिः अनुचितदायित्वं, जननिन्दां च वहन्ति, तत् न ज्ञात्वा वा बाध्यतां विना वा एतेन विश्वासस्य संकटः अपि उत्पद्यते, भ्रष्टः च भविष्यति जनमत।
यदि एतादृशं कार्यं भवति तर्हि कः स्वस्य त्रुटिं समस्यां च सम्मुखीभवति यदि ते केवलं दोषं क्षिपन्ति यदा किमपि भ्रष्टं भवति?
प्रतिवेदन/प्रतिक्रिया