समाचारं

taobao wechat भुक्तिं पूर्णतया समर्थयिष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलीबाबा-टेन्सेण्ट्-योः दिग्गजयोः मध्ये भुक्ति-अन्तरसम्बद्धता अन्यस्य प्रमुखस्य विकासस्य आरम्भं करोति ।

सितम्बर् ४ दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अस्मिन् विषये परिचितेभ्यः जनाभ्यः ज्ञातवान् यत् ताओबाओ एप् शीघ्रमेव वीचैट् भुगतानस्य पूर्णतया समर्थनं करिष्यति।

परन्तु सितम्बर् ४ दिनाङ्के १३:०० वादनपर्यन्तं बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् wechat भुगतानम् अद्यापि taobao app इत्यत्र न प्रकटितम् अस्मिन् विषये taobao इत्यस्य आधिकारिकग्राहकसेवा अपि अवदत् यत् wechat भुगतानम् अद्यापि परीक्षणे अस्ति, अद्यापि न अभवत् पूर्णतया उद्घाटितः अभवत्। कृपया भुगतानपृष्ठं पश्यन्तु यत् उपयोक्तृआदेशानां उपयोगः कर्तुं शक्यते वा इति।

वस्तुतः वास्तविकप्रयोक्तृबोधस्य स्तरे wechat pay इत्यस्य ताओबाओ-देशे प्रवेशः प्रायः एकवर्षं यावत् अस्ति ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य पूर्वमेव बहवः नेटिजनाः अवदन् यत् "wechat इत्यनेन सह भुक्तिं कर्तुं qr कोडं स्कैन कुर्वन्तु" इति विकल्पः taobao इत्यस्य भुक्तिपृष्ठे दृश्यते, अपि च भवान् "wechat -इत्यत्र गन्तुं मित्राणि अन्वेष्टुं मम भुक्तिं कर्तुं साहाय्यं कर्तुं" अपि शक्नोति

तस्य प्रतिक्रियारूपेण taobao इत्यनेन आधिकारिकतया प्रतिक्रिया दत्ता यत् wechat scan code payment function इत्येतत् अद्यापि क्रमेण उद्घाटितं भवति, वर्तमानकाले च केवलं केषाञ्चन उपयोक्तृणां कृते एव उद्घाटितम् अस्ति, तथा च केवलं केचन उत्पादाः एव एतां भुक्तिविधिं समर्थयन्ति विशिष्टा उपलब्धता पृष्ठप्रदर्शनस्य अधीना भवति ।

स्रोतः ताओबाओ

२०२४ तमे वर्षे आरम्भे बहवः नेटिजनाः आविष्कृतवन्तः यत् केचन ताओबाओ-आदेशाः प्रत्यक्षतया वेचैट् पे-इत्यत्र भुक्तिं कर्तुं पुनः निर्दिशितुं शक्यन्ते ।

jiupai news इत्यनेन taobao इत्यस्य ऑनलाइन ग्राहकसेवायाः परामर्शः कृतः तथा च ज्ञातं यत् wechat pay इत्येतत् taobao इत्यनेन आरब्धा सेवा अस्ति तथा च wechat इत्यस्य माध्यमेन taobao इत्यस्य आदेशानां भुक्तिं कर्तुं क्रमेण उद्घाटिता अस्ति यत् सम्प्रति केवलं क्रमेण केषाञ्चन उपयोक्तृणां कृते उद्घाटिता अस्ति, तथा च केवलं केषाञ्चन मालानाम् क्रयणसमये चयनस्य समर्थनं करोति।

परन्तु ताओबाओ ग्राहकसेवायाम् अपि उक्तं यत् wechat भुक्तिकार्यं सम्प्रति केवलं क्रमेण केभ्यः उपयोक्तृभ्यः उद्घाटितम् अस्ति, परन्तु भविष्ये क्रमेण कार्यं पूर्णतया आच्छादितं भविष्यति, "अयं समयः अतीव दीर्घः न भविष्यति" इति

स्रोतः जिउपाई न्यूज

उद्योगस्य दृष्ट्या यदि ताओबाओ wechat-भुगतानं पूर्णतया एकीकृत्य स्थापयति तर्हि तस्य अर्थः अपि भविष्यति यत् दिग्गजानां मध्ये पूर्वं बन्दीकृता प्रणाली क्रमेण उद्घाट्य सर्वेषां पक्षानां कृते विजय-विजय-स्थितिं प्राप्स्यति।

दीर्घकालं यावत् घरेलु-अन्तर्जाल-विशाल-मञ्चानां भुक्ति-पारिस्थितिकी असङ्गति-परस्पर-कवच-स्थितौ अस्ति । २०२१ तमस्य वर्षस्य जुलैमासपर्यन्तं चीन यूनियनपे क्लाउड् क्विकपास एप् तथा च भुगतान "राष्ट्रीयदल" इति नाम्ना प्रसिद्धः मञ्चः अन्तरसंयोजनस्य अन्तरसञ्चालनस्य च योजनां कर्तुं आरब्धवान्, तथा च alipay इत्यनेन सह अन्तरक्रियाशीलता सहकार्यस्य आरम्भे अग्रणीः अभवत्, अपि च ऑनलाइन भुगतानं तथा च अफलाइन बारकोड् अन्तरक्रियाशीलतां प्रारब्धवान्, इत्यादि क्षेत्रस्य सक्रियरूपेण अन्वेषणं कुर्वन्तु।

२०२२ तमे वर्षे यदा प्रमुखौ भुगतानमञ्चौ wechat pay तथा alipay इत्येतौ अद्यापि पर्याप्तरूपेण अन्तरक्रियाशीलौ न अभवताम्, तदा unionpay quickpass app इत्यनेन मूलतः taobao, wechat mini programs, jd.com, pinduoduo इत्यादीनां मुख्यधारायां ई-वाणिज्यकम्पनीनां एकीकरणं चुपचापं सम्पन्नम् अस्ति 2022. मञ्च कवरेज।

मञ्चानां मध्ये त्वरितं “भित्तिभङ्गः” अलिपे, ताओबाओ इत्यस्य “जैविक” भुगतानमञ्चस्य कृते दुर्वार्ता नास्ति ।

वास्तविकप्रभावात् न्याय्यं चेत्, एतत् प्रथमवारं न यत् ताओबाओ इत्यनेन अधिकानि भुगतानकम्पनयः प्रवर्तयितव्याः अलीपे इत्यनेन ताओबाओ इत्यस्य भुगतानपृष्ठस्य कृते अद्यापि प्रथमः विकल्पः अस्ति भविष्ये ताओबाओ इत्यस्य कृते।

तदतिरिक्तं jiupai news इत्यनेन ज्ञातं यत् यद्यपि taobao app वर्तमानकाले wechat भुगतानस्य समर्थनं न करोति तथापि taobao special edition app इत्यस्मिन् wechat भुगतानद्वारा पूर्वमेव तानि एव उत्पादानि क्रेतुं शक्यन्ते। सूचना अस्ति यत् ताओबाओ स्पेशल् एडिशन अलीबाबा इत्यस्य स्वामित्वे अस्ति एप् २०२० तमे वर्षे प्रारम्भः भविष्यति, २०२१ तमे वर्षे "ताओटे" इति नामकरणं भविष्यति ।

उल्लेखनीयं यत् ताओबाओ विशेषसंस्करणस्य ताओबाओस्य च खातादत्तांशः समानः अस्ति, "ताओबाओ इत्यत्र आदेशं दत्त्वा केवलं ताओबाओ विशेषसंस्करणस्य शॉपिंगकार्टं गत्वा wechat इत्यनेन भुक्तव्यम्" इति ।

स्रोतः : जिउपाई न्यूज व्यापक बीजिंग बिजनेस डेली, जिमियन न्यूज, पूर्वप्रतिवेदनानि इत्यादयः।

प्रतिवेदन/प्रतिक्रिया