समाचारं

ब्रिटेनदेशः एफ-३५ युद्धविमानपरियोजनाय बजटं कटयितुं शक्नोति विमानवाहकवाहकविमानस्य स्केलस्य महती न्यूनता भविष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश-नौसेनायाः विमानवाहक-पोते एच् एम एस क्वीन् एलिजाबेथ् इत्यस्मिन् एफ-३५ बी युद्धविमानाः

विदेशीयमाध्यमानां समाचारानुसारं यूके-देशे नवनिर्वाचितेन लेबर-सर्वकारेण अद्यैव उक्तं यत् पूर्वसर्वकारेण त्यक्तस्य २२ अरब-पाउण्ड्-पर्यन्तं (प्रायः २९ अरब-अमेरिकीय-डॉलर्) यावत् सार्वजनिकवित्त-अन्तरस्य कारणात् आगामि-सरकारी-बजटस्य महती न्यूनता भवितुम् अर्हति कालः। केचन विश्लेषकाः अवदन् यत् यदि तदनुसारं रक्षाबजटं समायोजितं भवति तर्हि एफ-३५ युद्धविमानपरियोजनाय वित्तपोषणं न्यूनीकर्तुं शक्यते।

वस्तुतः एतत् प्रथमवारं न यत् ब्रिटिशसर्वकारेण एफ-३५ युद्धविमानपरियोजनाय धनं न्यूनीकृतम् । ब्रिटिश-रक्षामन्त्रालयेन २०१५ तमे वर्षे उक्तं यत्, क्वीन् एलिजाबेथ्-वर्गस्य विमानवाहकविमानद्वयस्य कृते १३८ एफ-३५बी-युद्धविमानानाम् एकं बेडां निर्मातुं योजना अस्ति परन्तु विदेशीयमाध्यमेन २०२३ तमे वर्षे एकस्मिन् प्रतिवेदने सूचितं यत् अपर्याप्तबजटनिधिकारणात् ब्रिटिशनौसेनायाः आदेशितानां एफ-३५बी-युद्धविमानानाम् संख्या ७० यावत् न्यूनीकृता अस्ति एतावता ब्रिटिश-नौसेना केवलं ४८ एफ-३५बी-युद्धविमानानाम् आदेशानां पुष्टिं कृतवती, येषु ३४ विमानानि वितरितानि सन्ति ।

यद्यपि पूर्वस्मिन् ब्रिटिश-कन्जर्वटिव-सर्वकारेण उक्तं यत् २७ एफ-३५बी-युद्धविमानानाम् क्रयण-परियोजना वार्तायां वर्तते, तस्याः वितरणं २०३३ तमे वर्षे भविष्यति, तथापि ब्रिटिश-रक्षा-मन्त्रालयस्य प्रासंगिकाः आँकडा: अस्मिन् विषये आशावादीः न सन्ति

एफ-३५बी युद्धविमानस्य व्ययः, परिचालनव्ययः, अनुरक्षणव्ययः च वर्षे वर्षे वर्धितः अस्ति । समाचारानुसारं महङ्गानि इत्यादिकारणात् एफ-३५बी-युद्धविमानस्य बजटसमस्यायाः समाधानं कठिनं जातम् । २०२३ तमे वर्षे ब्रिटिश-एफ-३५-युद्धविमानस्य संयुक्तकार्यक्रमकार्यालयेन उक्तं यत् एफ-३५-युद्धविमानानाम् नवीनतम-उत्पादन-आँकडानां अनुसारं एफ-३५-युद्धविमानानाम् औसत-एकक-मूल्यं ८२.५ मिलियन-अमेरिकीय-डॉलर् अस्ति पूर्वरक्षासचिवः बेन् वालेस् एफ-३५ युद्धविमानपरियोजनायाः व्ययस्य पूर्णचक्रस्य संचालनस्य, अनुरक्षणस्य च व्ययस्य विषये चिन्ताम् अभिव्यक्तवान्, तत् "अस्वीकार्यरूपेण अधिकम्" इति उक्तवान् एषा समस्या न केवलं ब्रिटिशसर्वकारं, अपितु अमेरिकादेशमपि कष्टं जनयति । अस्मिन् वर्षे एप्रिलमासे अमेरिकी-काङ्ग्रेस-लेखापरीक्षाकार्यालयेन एफ-३५-युद्धविमानकार्यक्रमस्य विषये एकं प्रतिवेदनं प्रकाशितम् अस्मिन् प्रतिवेदने ज्ञातं यत् एफ-३५-युद्धविमानकार्यक्रमस्य अनुरक्षणव्ययः २०१८ तः ४४% वर्धितः अस्ति । प्रतिवेदने इदमपि दर्शितं यत् एफ-३५ युद्धविमानानाम् पूर्णतया मिशनं कर्तुं क्षमता दुर्बलम् अस्ति, यत्र सर्वाधिकं दुष्टं एफ-३५बी अस्ति, यस्य मिशनस्य सफलतायाः दरः केवलं १४.९% अस्ति

तदतिरिक्तं अग्रिमपीढीयाः "स्टॉर्म" युद्धविमानस्य अनुसन्धानविकासाय अपि ब्रिटिशसर्वकारेण बहु धनं निवेशितम् अस्ति । ब्रिटिश-माध्यमानां समाचारानुसारं ब्रिटिश-सर्वकारः एफ-३५बी-युद्धविमानानाम् क्रयणं न्यूनीकृत्य प्रायः १३ अरब-पाउण्ड्-रूप्यकाणां रक्षणं कर्तुं शक्नोति । "स्टॉर्म" योद्धा परियोजनायां बहवः समस्याः सन्ति इति कारणतः व्यापकः संशयः उत्पन्नः अस्ति । एकतः यूके-देशस्य पञ्चम-पीढीयाः विमानस्य विकासस्य अनुभवः नास्ति, सः प्रत्यक्षतया षष्ठ-पीढीयाः विमानस्य विकासं कुर्वन् अस्ति । अपरपक्षे नूतनानां युद्धविमानानाम् विकासाय महतीं धनराशिः आवश्यकी भवति ।

समाचारानुसारं २०२२ तमे वर्षे एफ-३५ युद्धविमानपरियोजना अद्यापि सामूहिकनिर्माणपदे न प्रविष्टा, परियोजनायाः व्ययः ३९७.८ अरब अमेरिकीडॉलर् यावत् वर्धितः अस्ति केवलं २.६ अब्ज अमेरिकीडॉलर् अस्ति । नवीनतमप्रतिवेदने ब्रिटिशसर्वकारस्य आधारभूतसंरचनापरियोजनाप्रबन्धनप्राधिकरणेन "स्टॉर्म"युद्धविमानं केन्द्रीकृत्य "ग्लोबलकम्बैट् एयर प्लान" परियोजनायाः रक्तमूल्याङ्कनं दत्तम्, यत् सूचयति यत् परियोजना "असाध्य" इति मन्यते समाचारानुसारं यदि "स्टॉर्म" युद्धविमानस्य विकासः न भवति तथा च एफ-३५बी युद्धविमानस्य क्रयणं धनस्य अभावात् निरन्तरं कर्तुं न शक्यते तर्हि तस्य प्रभावः ब्रिटिशवायुशक्तिः भविष्ये निर्माणं भविष्यति