समाचारं

अमेरिकी-परमाणु-पनडुब्बीनां परिपालनस्य क्षमताम् आस्ट्रेलिया-देशः सुदृढां करोति, आगामिवर्षद्वये २०० जनान् नियुक्तं करोति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

usni news इत्यस्य अनुसारं ऑस्ट्रेलिया-सर्वकारेण स्थानीयसमये सितम्बर्-मासस्य द्वितीये दिने घोषितं यत् आस्ट्रेलिया-देशः आगामिषु वर्षद्वये २०० जनान् नियुक्तं करिष्यति यत् तेन स्वस्य पश्चिम-नौसेना-अड्डेषु मित्रराष्ट्रानां पनडुब्बीनां परिभ्रमण-नियोजनस्य सज्जता भविष्यति

नवीनस्य पनडुब्बीरोजगारकार्यक्रमस्य भागरूपेण एते भाडाः ऑस्ट्रेलियासर्वकारस्य स्वामित्वस्य ऑस्ट्रेलियाई पनडुब्बीनिगमस्य (asc pty ltd,) कृते परमाणुपनडुब्बीपरिपालकरूपेण कार्यं करिष्यन्ति। ऑस्ट्रेलिया-देशस्य प्रधानमन्त्री एन्थोनी अल्बानेस् इत्यनेन नौसेना-अड्डे आयोजिते पत्रकार-सम्मेलने पत्रकारैः उक्तं यत् परमाणु-सञ्चालित-पनडुब्बीनां संचालने, परिपालने च प्रशिक्षुरूपेण २०० कर्मचारिणः उच्च-कुशल-कार्य-प्रशिक्षणं प्राप्नुयुः |. तथा एएससी इत्यत्र कार्यं कुर्वन् "वास्तविकं करियरमार्गं" प्रदाति ।

अमेरिकी-नौसेनायाः प्रथमायाः परमाणु-पनडुब्ब्याः ssn-776 "हवाई" इत्यस्य मरम्मतार्थं आस्ट्रेलिया-देशम् आगन्तुं मचानि स्थापितानि सन्ति

एतेषु २०० श्रमिकेषु बहुभागः पश्चिम-ऑस्ट्रेलिया-देशे नियुक्तः भविष्यति इति प्रतिवेदनानि सूचयन्ति । अल्बानीज इत्यनेन उक्तं यत् अमेरिका-यूके-ऑस्ट्रेलिया-सुरक्षासाझेदारी (aukus) इत्यनेन पश्चिम-ऑस्ट्रेलिया-देशे प्रायः ३,००० कार्यस्थानानि सृज्यन्ते, यत्र पनडुब्बीनां परिनियोजनाय प्रयुक्तः स्टर्लिंग्-नौसेना-आधारः स्थितः अस्ति

गतवर्षस्य अन्ते एव प्रतिवेदनेषु ज्ञातं यत् अमेरिकादेशेन २०२४ तमे वर्षे प्रथमवारं aukus तन्त्रस्य आधारेण ऑस्ट्रेलियादेशे परमाणुपनडुब्बीनां परिपालनं कर्तुं योजना कृता आसीत् एषा योजना गतमासे कार्यान्विता अभवत् : अस्मिन् वर्षे अगस्तमासस्य १६ दिनाङ्के अमेरिकी नौसेना ए.एस -39 "emory s "land" पनडुब्बी समर्थनजहाजं ऑस्ट्रेलियादेशस्य स्टर्लिंग् नौसेनास्थानकं प्राप्तम्, तथा च प्रथमं "वर्जिनिया" वर्गस्य आक्रमणपरमाणुपनडुब्बी ssn-776 "हवाई" अनुरक्षणं प्राप्तुं सज्जा 22 दिनाङ्के स्टर्लिंग् आधारे आगतः।30 तः अधिकाः ऑस्ट्रेलिया-देशस्य नौसेनायाः कर्मचारिणः एएससी-कर्मचारिभिः सह हवाई-नौकायां पनडुब्बी-निविदा-रक्षणं (stmp) कर्तुं कार्यं करिष्यन्ति ।

अस्मिन् मासे १६ दिनाङ्के अमेरिकी-नौसेनायाः as-39 "emory s. rand" इति पनडुब्बी-समर्थन-जहाजः आस्ट्रेलिया-देशस्य स्टर्लिंग्-नौसेना-अड्डे प्रविशति स्म

अगस्तमासस्य २२ दिनाङ्के uss ssn-776 "हवाई" इति परमाणु-आक्रमण-पनडुब्बी आस्ट्रेलिया-देशस्य स्टर्लिंग्-नौसेना-अड्डे प्रविशति स्म ।

कार्मिकप्रशिक्षणयोजनायाः घोषणां कुर्वन्त्याः प्रेसविज्ञप्तौ आस्ट्रेलियादेशस्य रक्षाविभागेन उक्तं यत् स्टर्लिंग्-अड्डे परमाणु-पनडुब्बीनां घूर्णन-नियोजनात् पूर्वं ८ अरब-ऑस्ट्रेलिया-डॉलर् (प्रायः ३८.४ अरब-आरएमबी-रूप्यकाणां बराबरम्) च आधारभूतसंरचनायां निवेशं करिष्यति, तथा च अमेरिकादेशात् "वर्जिनिया" वर्गः। परन्तु रक्षामन्त्री रिचर्ड मार्र्स् इत्यनेन "पनडुब्बीजॉब्स्" इति प्रशिक्षुताकार्यक्रमस्य व्ययस्य प्रकटीकरणं कर्तुं अनागतम्, परन्तु पाण्डुलिप्यां उक्तं यत् योजनायां पदस्थानानि मुख्यतया पश्चिमऑस्ट्रेलियादेशे सन्ति तथा च निर्माणं, मशीनिङ्गं, अभियांत्रिकी तथा परियोजनाप्रबन्धनात् आरभ्य आपूर्तिशृङ्खलापर्यन्तं सन्ति तथा च अन्य परिचालन योग्यता।

ऑस्ट्रेलिया-अमेरिका-देशस्य अधिकारिणः अवदन् यत् (परमाणु-पनडुब्बी) अनुरक्षण-क्षमता aukus-कार्यक्रमे "महत्त्वपूर्णं माइलस्टोन्" अस्ति "पटले" इति । सेवायाः परमाणुशक्तिशाखायाः प्रभारी अमेरिकी नौसेनायाः एडमिरल विलियम ह्यूस्टन् गतसप्ताहे स्टर्लिंग्-अड्डालयस्य भ्रमणं कृत्वा परमाणु-सञ्चालित-जहाजानां परिनियोजनाय, परिपालनाय च स्थले कृतायाः "विस्तृत-सज्जता" दृष्ट्वा सः अतीव प्रभावितः इति अवदत् ऑस्ट्रेलिया-नौसेनायाः परमाणु-सञ्चालित-पनडुब्बी-कार्यदलस्य सेनापतिः वाइस एड्मिरल् जोनाथन् मीड् इत्यनेन उक्तं यत् पुनः पूरणार्थं, अनुरक्षणार्थं च "हवाई" इत्यस्य आगमनं "अनुकूलितमार्गस्य प्रगतेः" मूर्तं प्रमाणम् अस्ति तथा च पश्चिम-ऑस्ट्रेलिया-देशस्य समर्थनस्य क्षमता अस्ति इति (deployment) from 2027 ) अमेरिकी तथा यूके परमाणु पनडुब्बी।