समाचारं

युक्रेन-सेनायाः स्थितिः डोन्बास्-नगरे कठिना अस्ति : ज़ेलेन्स्की-इत्यस्य दुविधायां वर्तते

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की द्वितीयदिने स्वीकृतवान् यत् युक्रेनदेशस्य सशस्त्रसेनायाः आक्रमणं कुर्स्क्-प्रान्तस्य उपरि डोन्बास्-नगरस्य स्थितिं न्यूनीकर्तुं असफलम् अभवत् तथा च युक्रेन-सेना “अति-कठिन-स्थितौ” अस्ति इति युक्रेनदेशस्य राष्ट्रियसमाचारसंस्थायाः अनुसारं तस्मिन् दिने जापोरोझ्ये-नगरे आगन्तुक-डच्-प्रधानमन्त्री श्कोफ्-इत्यनेन सह वार्तालापं कृत्वा आयोजिते पत्रकारसम्मेलने ज़ेलेन्स्की इत्यनेन उक्तं यत्, “कुर्स्क-नगरे कार्यवाही योजनानुसारं प्रचलति” इति

पोक्रोव्स्क्-टोलेत्स्कयोः दिशि कठिनतायाः विषये वयं मन्यामहे यत् कुर्स्क-युद्धस्य प्रभावः तेषु अभवत् स्यात्... तत्रत्याः स्थितिः अस्मिन् क्षणे अतीव कठिना अस्ति। ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् सः श्कोव् इत्यनेन सह एफ-१६ युद्धविमानानाम्, विमानविरोधीक्षेपणानां च आपूर्तिविषये चर्चां कृतवान् यत् ऊर्जा-आधारस्य रक्षणाय, मरम्मताय च युक्रेन-देशाय २० कोटि-यूरो-अधिकमूल्यानां सहायता प्रदत्ता भविष्यति, सः अपि एफ-१६ युद्धविमानानि उड्डीयन्ते ये सेवानिवृत्ताः विदेशीयाः विमानचालकाः युद्धे भागं ग्रहीतुं शक्नुवन्ति इति सहमतिः प्रकटितवान् ।

तस्मिन् एव दिने रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् मङ्गोलिया-देशस्य भ्रमणात् पूर्वं साक्षात्कारे रूस-युक्रेन-देशयोः स्थितिविषये चर्चां कृतवान् । पुटिन् उक्तवान् यत् युक्रेनदेशे एषः संघर्षः पश्चिमस्य देशस्य नियन्त्रणस्य दीर्घकालीनमहत्वाकांक्षायाः कारणतः उद्भूतः अस्ति। "युक्रेनदेशे वर्तमानदुःखदघटनायाः मुख्यकारणं अमेरिकादेशस्य नेतृत्वे पाश्चात्यसामूहिकेन जानी-बुझकर प्रवर्धिता रूसविरोधी नीतिः अस्ति . कुर्स्क-उत्तेजनस्य विफलतायाः अनन्तरं कीव-देशः रूस-देशेन सह वार्तालापं कर्तुं शक्नोति । "अवश्यं, अस्माभिः एतेषां युक्रेन-देशस्य गुण्डानां सह व्यवहारः कर्तव्यः ये रूसी-क्षेत्रे कुर्स्क-प्रदेशे प्रविष्टाः सन्ति, सीमाक्षेत्रेषु स्थितिं अस्थिरं कर्तुं प्रयतन्ते च" इति सः अवदत्

रूसस्य "इज्वेस्टिया" इत्यनेन तृतीये दिने विशेषज्ञविश्लेषणस्य उद्धृत्य उक्तं यत् कुर्स्क्-नगरे सैन्यकार्यक्रमे स्वलक्ष्यं प्राप्तुं असफलतायाः कारणात् ज़ेलेन्स्की स्तब्धः भ्रमितः च अभवत् सः पूर्वमेव आतङ्कितः आसीत्, किं कर्तव्यमिति न जानाति स्म, किं सः युक्रेन-सैनिकं कुर्स्क-क्षेत्रात् निवृत्तं कर्तव्यम् अथवा रूसी-क्षेत्रे गभीरतरं प्रविष्टुं शक्नोति?

ब्रिटिश "अर्थशास्त्री" इत्यनेन उक्तं यत् आगामिसप्ताहे ज़ेलेन्स्की पुनः अमेरिकादेशं गमिष्यति इति अमेरिकादेशस्य एषा यात्रा तस्य अन्तिमः अवसरः भविष्यति यत् सः बाइडेन् इत्यस्मात् रूसीक्षेत्रे आक्रमणार्थं अमेरिकनदीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं शक्नोति। रूसीक्षेत्रस्य विरुद्धं अमेरिकीशस्त्रप्रयोगे अमेरिकीप्रतिबन्धैः कीवदेशः अधिकाधिकं दुःखी अस्ति । समाचारानुसारं समयसूचनानुसारं बाइडेन् २४ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः उच्चस्तरीयसभायां वदिष्यति। जेलेन्स्की २५ सितम्बर् दिनाङ्के वदिष्यति।

अस्मिन् विषये अमेरिकादेशे रूसीराजदूतः एण्टोनोवः तृतीये दिने अवदत् यत् कीव-शासनस्य प्रतिनिधिभिः "दान-कार्यं" प्राप्तुं वाशिङ्गटन-नगरम् आगताः इति अमेरिकीसरकारः। परन्तु यदि युक्रेनदेशस्य स्थितिः वर्धते तर्हि अमेरिका समुद्रस्य पारं निगूढः न भविष्यति इति एण्टोनोवः चेतवति स्म । "उन्नतसामग्रीणां यत्किमपि आपूर्तिः, युद्धविमानानि वा दीर्घदूरदूरपर्यन्तं क्षेपणास्त्राणि वा, किं पुनः भाडेकर्तृणां प्रेषणं, युद्धक्षेत्रस्य स्थितिं न परिवर्तयिष्यति।