समाचारं

नि क्षियालियान् विदेशं किमर्थं गतः ? प्रामाणिकतया वक्तुं शक्यते यत् : १९८९ तमे वर्षे वेतनं १०० तः अधिकं आसीत्, यूरोपे च २० गुणाधिकं भवितुम् अर्हति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इतिहासेन परिचिताः मित्राणि जानन्ति यत् चीनस्य टेबलटेनिसजगत् प्रतिभाभिः परिपूर्णम् अस्ति, अपि च वक्तुं शक्यते यत् अत्र अधिशेषः अस्ति अतः जनाः दीर्घकालं यावत् विकासाय विदेशं गच्छन्ति, यत्र विश्वविजेतारः अपि सन्ति, एतादृशाः ६१ वर्षीयायाः पूर्वराष्ट्रीय टेबलटेनिसस्य मुख्यक्रीडकस्य रूपेण अधुना च लक्जम्बर्ग्-नगरे एथलीट् नी ज़ियालियान् इति रूपेण, तथा च तया अद्यतनसाक्षात्कारे प्रकाशिताः काश्चन सूचनाः अपि अस्मान् अस्याः घटनायाः अधिकं सहजं अवगमनं दातुं शक्नुवन्ति।

नी क्षियालियन इत्यस्याः मते सा एकस्मिन् साक्षात्कारे प्रकाशितवती यत् १९८० तमे दशके राष्ट्रियदलं त्यक्त्वा तस्याः मासिकं वेतनं शत-युआन्-अधिकम् आसीत्, यत् पूर्वमेव अतीव अधिकम् आसीत् तथापि यदि सा विदेशं गच्छति तर्हि दश-विंशति-गुणं भविष्यति as much एतेन अपि व्याख्यातुं शक्यते यत् एतावन्तः टेबलटेनिसप्रतिभाः किमर्थं गतवन्तः it’s a foreign country that makes people sigh with emotion.

नी क्षियालियनस्य जन्म १९६३ तमे वर्षे अभवत् ।विश्वमेज टेनिस् प्रतियोगितायां चीनीयमहिलादलस्य मुख्यक्रीडकेषु अन्यतमा आसीत् सा अस्मिन् स्पर्धायां १९ वर्षे स्वर्णपदकं प्राप्तवती ।तदतिरिक्तं मिश्रितयुगलविजेतृत्वमपि प्राप्तवती .तस्मिन् समये सा टेबलटेनिस्-जगति सर्वोच्चक्रीडकः इति मन्यते स्म ।

परन्तु राष्ट्रिय टेबलटेनिस्-दलस्य अन्तः स्पर्धा खलु अत्यन्तं क्रूरः अस्ति यथा, नी ज़ियालियन् केवलं १९८३ तमे वर्षे एव स्वस्य करियरस्य चरमसीमाम् अवाप्तवती, १९८५ तमे वर्षे विश्वटेबलटेनिस्-प्रतियोगितायाः समये तस्याः प्रदर्शने महती न्यूनता अभवत् , ततः सा सक्षमा नासीत् सः राष्ट्रियदलस्य महत्त्वपूर्णं कार्यं स्वीकृत्य क्रीडां त्यक्त्वा अग्रे अध्ययनार्थं विश्वविद्यालयं गतः । परन्तु विदेशसङ्घः तस्याः कृते जैतुनस्य शाखां विस्तारयितुं बहुकालं न व्यतीतवान् ।

विकासाय विदेशं गमनस्य अन्तः बहिः च विषये नी क्षियालियान् स्पष्टतया स्मरणं कृतवान् यत् -

"१९८९ तमे वर्षे जर्मनक्लबः बायर-क्लबः मां द्विवर्षीयं अनुबन्धं कर्तुं आमन्त्रितवान् । तस्मिन् समये चीनदेशे मासे १०० युआन्-अधिकं वेतनं भवति स्म, यत् पूर्वमेव अतीव अधिकम् आसीत्, परन्तु यदि अहं बहिः गच्छामि तर्हि दश स्यात्।" अथवा विंशतिगुणं अहं किञ्चित् धनं प्राप्तुम् इच्छामि स्म , मम मातापितरौ शङ्घाईनगरे उत्तमं जीवनं यापयन्ति स्म, परन्तु पुत्रीरूपेण अहं आशासे यत् ते उत्तमाः भविष्यन्ति।”

पश्चात् नी क्षियालियान् लक्जम्बर्ग्-नगरं गत्वा अन्ते तत्रैव स्थित्वा स्वस्य प्रेम्णः परिवारं च प्राप्तवती ।

स्पष्टतया, भौतिकपुरस्काराः एव नी क्षियालियान् इत्यस्याः गृहनगरं त्यक्त्वा गन्तुं मुख्यं प्रेरणा आसीत् टेबलटेनिसस्य व्यावसायिकीकरणं विपणनं च कथं बृहत्तरं सशक्तं च करणीयम् इति चीनीय टेबलटेनिससमुदायस्य समक्षं कठिनसमस्या अस्ति।

पूर्वं जनाः केवलं ओलम्पिकक्रीडा, विश्वमेज टेनिस् चॅम्पियनशिप इत्यादीनां स्पर्धानां परिणामेषु एव ध्यानं ददति स्म, देशस्य कृते वैभवं कथं प्राप्तुं शक्यते इति चर्चां कुर्वन्ति स्म तथापि क्रीडकानां प्रशिक्षकाणां च स्वयमेव जीवितुं भवति, तत्रैव च सन्ति स्पर्धासु एतावन्तः स्थानानि अन्ये कथं स्वकौशलेन जीवनयापनं कर्तुं शक्नुवन्ति?

यदि वयं उपयुक्तं रोजगारवातावरणं दातुं न शक्नुमः तर्हि प्रतिभानां पलायनम् अपरिहार्यम् अस्ति विशेषतः अस्मिन् वर्षे बहवः राष्ट्रिय टेबलटेनिस् क्रीडकाः लीगेषु भागं ग्रहीतुं जापानं जर्मनीं च गतवन्तः अनेके प्रशंसकाः अपि पृष्टवन्तः यत् अस्माकं स्वकीया लीगः कुत्र अस्ति। अतः एतेषां विषयेषु भवतः किं मतम् ?