समाचारं

स्रोतः : tesla model y 6-सीटर् संस्करणं प्रक्षेपयिष्यति! आगामिवर्षे विपण्यां गच्छन्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला इत्यस्य ब्राण्ड् योजनानुसारं परिवर्तितं मॉडल् वाई, कोडनाम जुनिपर इति २०२५ तमे वर्षे विक्रयणार्थं गन्तुं निश्चितम् अस्ति । सूत्रानुसारं टेस्ला २०२५ तमे वर्षे चीनीयविपण्ये षड्-सीट्-युक्तं मॉडल् वाई-इत्येतत् प्रक्षेपयिष्यति ।तस्य शरीरस्य आकारे व्यापकरूपेण सुधारः भविष्यति, चीनीयविपण्यस्य कृते च एतत् अनन्यं "दीर्घचक्राधार" मॉडलं भवितुम् अर्हति

वास्तविककारस्य पूर्वं उजागरितचित्रेषु टेस्ला इत्यस्य फेसलिफ्ट्ड् मॉडल् वाई इत्यस्मिन् मॉडल् ३ इत्यस्य समानशैल्या सह एलईडी हेडलाइट् सेट् भवितुम् अर्हति, तस्य अधः बम्परस्य आकारः उन्नयनं अनुकूलितं च भविष्यति कारस्य पृष्ठभागः प्रथमवारं थ्रू-टाइप् एलईडी टेललाइट् सेट् योजयति, यत् वर्तमानस्य मॉडल् इत्यस्मात् अधिकं ज्ञातुं शक्यते ।

आन्तरिकस्य विषये तु टेस्ला इत्यस्य फेसलिफ्ट्ड् मॉडल् वाई नूतनं परिवेशप्रकाशपट्टिकां प्रदास्यति, मॉडल् ३ इत्यस्य समानेन बहुकार्ययुक्तेन सुगतिचक्रेण सुसज्जितं भविष्यति, तथा च प्लवमानेन एलसीडी-पर्दे, पृष्ठभागे लघु-आकारस्य एलसीडी-प्रदर्शनेन च सुसज्जितं भविष्यति , तथा च पारम्परिकं इलेक्ट्रॉनिकं paddle shift तन्त्रं युगपत् रद्दं करिष्यति। तस्मिन् एव काले अस्य षड्-आसनात्मकं मॉडलं २+२+२ आसनविन्यासं स्वीकुर्वितुं शक्नोति, परन्तु सूत्राणि अवदन् यत् - "अस्य त्रिपङ्क्ति-आसनानां आकारः वस्तुतः लघुः अस्ति" इति अस्य अर्थः अपि अस्ति यत् नूतनस्य कारस्य चक्र-आधारस्य आकारः अद्यापि महत्त्वपूर्णं सुधारं न कृतम् .