समाचारं

x प्रतिबन्धं कृत्वा ब्राजील-सर्वकारः पुनः मस्कस्य स्टारलिङ्क्-इत्यत्र दृष्टिपातं कुर्वन् अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर 3 (सम्पादक xia junxiong)विश्वस्य सर्वाधिकधनवान् एलोन् मस्कः ब्राजीलसर्वकारस्य च मध्ये द्वन्द्वः तीव्रः भवति । ब्राजीलस्य सर्वोच्चन्यायालयेन सामाजिकमाध्यममञ्चः x प्रतिबन्धितस्य अनन्तरं देशस्य नियामकाः मस्कस्य स्वामित्वं विद्यमानस्य अन्यस्याः कम्पनीयाः स्टारलिङ्क् इत्यस्य अनुमोदनं करिष्यन्ति इति धमकीम् अयच्छन् ।

स्टारलिङ्क् अन्तरिक्ष-अन्वेषण-कम्पनी स्पेसएक्स् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति तथा च वैश्विक-उपग्रह-अन्तर्जालक्षेत्रे अग्रणी अस्ति ।

अगस्तमासस्य ३० दिनाङ्के ब्राजीलदेशस्य सर्वोच्चन्यायालयस्य न्यायाधीशः अलेक्जेण्डर् डी मोरैस् इत्यनेन ब्राजील्देशे x इत्यस्य व्यापारः पूर्णतया स्थगितुं आदेशः दत्तः ।कारणं यत् कम्पनी कानूनानुसारं स्थानीयकानूनीप्रतिनिधिं नियुक्तुं असफलतां प्राप्तवती । २ सेप्टेम्बर् दिनाङ्के ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशमण्डलेन ऑनलाइन मतदानं कृतम्, मतदानस्य भागं गृहीतवन्तः न्यायाधीशाः सर्वसम्मत्या निर्णयस्य समर्थनं कर्तुं सहमताः अभवन्

डी मोरैस् अपि गतशुक्रवासरे ब्राजील्देशे स्टारलिङ्क् इत्यस्य सम्पत्तिं स्थगयितुं आदेशं दत्तवान् यत् एक्स इत्यनेन दातव्यं दण्डं दातुं शक्यते। तदतिरिक्तं डी मोरैस् ब्राजीलदेशस्य सर्वेभ्यः अन्तर्जालप्रदातृभ्यः अपि x, 1999 इत्यस्य प्रवेशं अवरुद्धुं आह ।परन्तु स्टारलिङ्क् इत्यनेन तत् कार्यान्वितुं न अस्वीकृतम्, यत् विग्रहानां अधिकतीव्रीकरणस्य उत्प्रेरकं जातम् ।

ब्राजीलस्य दूरसंचारनियामकस्य एनाटेल् इत्यस्य आयुक्तः आर्तुर् कोइम्ब्रा सोमवासरे अवदत् यत् नियामकः ब्राजीलस्य सर्वेषां दूरसंचारसञ्चालकानां जाँचं कुर्वन् अस्ति यत् तेषां एक्स मञ्चे प्रवेशः अवरुद्धः इति सुनिश्चितं भवति, यत्र स्टारलिङ्क् एकमात्रं कम्पनी अस्ति या न्यायाधीशस्य निर्णयं कार्यान्वितुं स्पष्टतया नकारयति।

"स्टारलिङ्क् इत्यनेन सम्पत्तिं स्थगयितुं यत् अवैधव्यवहारः प्राप्तः तस्य परवाहं न कृत्वा वयं ब्राजील्देशे x -इत्यत्र प्रवेशं प्रतिबन्धयितुं आदेशस्य अनुपालनं कुर्मः" इति स्टारलिङ्क् x इत्यत्र प्रकाशितवान् ।

कथ्यते यत्, .स्टारलिङ्क् नियामकानाम् अवदत् यत् यावत् ब्राजीलस्य अधिकारिणः देशे तस्य सम्पत्तिं अनफ्रीज न कुर्वन्ति तावत् एक्स इत्यस्य प्रवेशं न अवरुद्धं करिष्यति।

कोइम्ब्रा इत्यनेन चेतावनी दत्ता यत् यदि कश्चन कम्पनी न्यायालयस्य आदेशस्य अनुपालनं न करोति तर्हि तस्याः उपरि दण्डः, ब्राजील्देशे कार्यं कर्तुं अनुज्ञापत्राणां निरसनं च सहितं प्रतिबन्धानां श्रेणी भवितुं शक्नोति।

अस्मिन् वर्षे एप्रिलमासपर्यन्तं ब्राजील्-देशः विश्वे x-सङ्घस्य षष्ठः बृहत्तमः विपण्यः आसीत्, यत्र प्रायः २१.५ मिलियनं उपयोक्तारः आसन् इति statista इति वृत्तान्तः ।

ब्राजीलस्य सर्वोच्चन्यायालयेन x-मञ्चे प्रतिबन्धः कृतः ततः परं ब्राजील-देशस्य विशालः बहुमतः मञ्चं प्राप्तुं असमर्थः अस्ति, परन्तु केचन जनाः आभासी-निजी-जालस्य (vpn) इत्यादिभिः पद्धतिभिः x-इत्यस्य उपयोगं निरन्तरं कुर्वन्ति

डी मोरैस् इत्यनेन अपि पूर्वं नियमः कृतः यत् एक्स-प्रवेशार्थं वीपीएन्-इत्यस्य उपयोगं कुर्वतां जनानां वा कम्पनीनां वा प्रतिदिनं ५०,००० रियल् ($८,९०२.६६) दण्डः करणीयः इति । परन्तु केचन विधिव्यावसायिकाः अस्य निर्णयस्य आधारं कार्यान्वयनञ्च प्रश्नं कृतवन्तः ।