समाचारं

विक्रयमूल्यं २० लक्षं युआन् अधिकं न भवति! सः क्षियाओपेङ्ग्, अन्यत् महती वार्ता अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य ३ दिनाङ्के xpeng huitian इत्यस्य “land aircraft carrier” इति उड्डयनकारस्य उन्नतस्वादनकार्यक्रमः आधिकारिकतया आयोजितः ।

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​अनुसारं एक्सपेङ्ग हुइटियनस्य संस्थापकः अध्यक्षश्च झाओ डेली इत्यनेन उक्तं यत् एक्सपेङ्ग हुइटियनस्य “भूमिविमानवाहकः” विमानः अस्मिन् वर्षे नवम्बरमासे झुहाई एयर शो इत्यस्य समये प्रथमं सार्वजनिकमानवयुक्तं विमानं सम्पन्नं कर्तुं योजनां करोति तथा च गुआंगझौ ऑटो इत्यस्य समये प्रथमं सार्वजनिकं पदार्पणं कर्तुं योजनां करोति नवम्बरमासे दर्शयतु।२०२४ तमे वर्षे पूर्वविक्रयः आरभ्यते, २०२६ तमे वर्षे च सामूहिकं उत्पादनं वितरणं च प्राप्स्यति मूल्यं २० लक्षं युआन्-अन्तर्गतं भविष्यति ।

तदतिरिक्तं झाओ डेली इत्यनेन हे क्षियाओपेङ्ग इत्यनेन सह प्रथमसमागमस्य दृश्यस्य अपि वर्णनं कृतम् । गहनसञ्चारस्य पूर्वं हे क्षियाओपेङ्ग् इत्यनेन तदा केवलं उड्डयनं मोटरसाइकिलम् इति व्यक्तिगतरूपेण अनुभवितुं निश्चयः कृतः ।

एषः एव अद्वितीयः अनुभवः आधिकारिकतया क्षियाओपेङ्ग् हुइटियनस्य जन्मम् अयच्छत् । झाओ डेली स्पष्टतया अवदत्, .हे क्षियाओपेङ्ग् इत्यस्य अनुसरणं कृत्वा सः बहु किमपि ज्ञातवान्, यथा उत्पादानाम् परिभाषा, वित्तपोषणं, उपयोक्तृणां आवश्यकताः कथं अवगन्तुं, व्ययस्य नियन्त्रणं, संस्थानां प्रबन्धनम् इत्यादयः xpeng huitian इत्यस्य आधिकारिकजालस्थले सूचनाः दर्शयन्ति यत् he xiaopeng इति कम्पनीयाः अध्यक्षः अस्ति ।

वर्षाणां श्रृङ्खलायाः अनन्तरं क्षियाओपेङ्ग् हुइटियनस्य विकासदिशा क्रमेण स्पष्टा अभवत् । वर्तमान समये xpeng huitian इत्यनेन कुलम् 5 उड्डयनकार-उत्पादानाम् विकासः कृतः, यत्र द्वौ आदर्शौ, traveler t1, traveler x1, traveler x2, अपि च एकीकृत-उड्डयनकाराः, "land aircraft carrier" इति विकासस्य अन्तर्गतं विभक्तौ उड्डयनकाराः च सन्ति

xpeng huitian इत्यस्य “भूमिविमानवाहकं” विभक्तं डिजाइनं स्वीकुर्वति इति कथ्यते ।उड्डयनकारः द्वयोः भागयोः विभक्तः भवति- स्थलपिण्डः, उड्डयनशरीरः च यत् स्वयमेव पृथक् कृत्वा संयोजितुं शक्यते

अगस्तमासस्य ५ दिनाङ्के xpeng huitian इत्यनेन घोषितं यत् सः series b1 वित्तपोषणं १५ कोटि अमेरिकीडॉलर् प्राप्तवान् अस्ति तथा च series b2 वित्तपोषणं अपि प्रारब्धवान् ।

कम्पनी अवदत् यत् xpeng huitian इत्यस्य प्रथमपञ्चपीढीनां उड्डयनकारस्य उत्पादानाम् सफलतापूर्वकं प्रायः २०,००० उड्डयनपरीक्षाः कृताः, येन विभक्तस्य उड्डयनकारस्य "भूमिविमानवाहकस्य" समृद्धविमानदत्तांशः अनुभवः च सञ्चितः

एतावता xpeng huitian इत्यनेन सामान्यविमानस्थानकानि, दर्शनीयस्थानानि, सांस्कृतिकपर्यटननगराणि, नगरीयउपनगराणि इत्यादीनि प्रकाराणि च समाविष्टानि प्रायः ६० विमानशिबिराणि सफलतया हस्ताक्षरितानि, येन उपयोक्तृभ्यः सुरक्षितानि अनुरूपानि च उड्डयनस्थानानि प्राप्यन्ते

ज्ञातव्यं यत् अगस्तमासस्य २० दिनाङ्के एक्सपेङ्ग् हुइटियन इत्यस्य निवेशकः एक्सपेङ्ग मोटर्स् इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनं प्रकाशितम्, यस्मिन् तत् दर्शितम्अस्मिन् वर्षे प्रथमार्धे एक्सपेङ्ग मोटर्स् इत्यनेन १४.६६ अरब युआन् राजस्वं प्राप्तम्, वर्षे वर्षे ६१.२% वृद्धिः, २.६५ अरब युआन् शुद्धहानिः च अभवत्तेषु एक्सपेङ्ग मोटर्स् इत्यनेन द्वितीयत्रिमासे ८.११ अरब युआन् राजस्वं प्राप्तम्, १.२८ अरब युआन् शुद्धहानिः च अभवत् । अस्मिन् वर्षे प्रथमार्धे एक्सपेङ्ग मोटर्स् इत्यस्य सकललाभमार्जिनं १३.५% आसीत्, येन गतवर्षस्य समानकालस्य नकारात्मकं सकललाभमार्जिनप्रवृत्तिः विपर्यस्तः अभवत् अस्मिन् वर्षे प्रथमार्धे एक्सपेङ्ग मोटर्स् इत्यस्य नकदं नकदसमकक्षं च, प्रतिबन्धितं नकदं, अल्पकालिकनिवेशं, समयनिक्षेपं च ३७.३३ अरब युआन् आसीत्, यदा तु गतवर्षस्य समानकालस्य ४५.७० अरब युआन् आसीत्, यत् वर्षे वर्षे न्यूनम् अभवत् प्रायः ८ अर्ब युआन् इत्यस्य । अस्मिन् वर्षे प्रथमार्धे एक्सपेङ्ग मोटर्स् इत्यस्य अनुसंधानविकासव्ययः २.८२ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.८% वृद्धिः अभवत्, यत् नूतनमाडलस्य अनुसंधानविकासे निरन्तरनिवेशेन सह सम्बद्धम् अस्ति

एक्सपेङ्ग मोटर्स् इत्यस्य मानद उपाध्यक्षः सहाध्यक्षः च गु होङ्गडी इत्यनेन वित्तीयप्रतिवेदने उक्तं यत्, "मम अपेक्षा अस्ति यत् बृहत् उत्पादचक्रैः चालितेन वैश्विकबाजारविक्रयस्य वृद्ध्या अस्माकं स्केलस्य अर्थव्यवस्थाः, परिचालनदक्षता, नकदप्रवाहः च सुधरति तदनुसारेण” इति ।

एक्सपेङ्ग मोटर्स् इत्यनेन अस्मिन् वर्षे प्रथमत्रिमासे २१,८२१ वाहनानि, द्वितीयत्रिमासे ३०,२०७ वाहनानि, वर्षस्य प्रथमार्धे च कुलम् ५२,०२८ वाहनानि वितरितानि, यत्र औसतमासिकवितरणं ९,००० तः न्यूनं भवति एतत् एव हानिकारकं बृहत्तमम् अस्ति ।

हानिः, दुर्बलविक्रयः च सम्मुखीकृत्य xpeng motors इत्यस्य उपब्राण्ड् mona xpeng इत्यस्य वर्तमानस्थितेः विपर्ययस्य महत्त्वपूर्णं कार्यं गृह्णाति । एप्रिलमासे बीजिंग-वाहनप्रदर्शने एक्सपेङ्ग् मोटर्स् इत्यनेन आधिकारिकतया स्वस्य उपब्राण्ड् mona इति प्रारम्भः कृतः, यत्र "बुद्धिमान् वाहनचालनम्" इति प्रमुखं लेबलं भवति ।