समाचारं

बीजिंग-नगरं निजीपुञ्जं प्रमुखपरियोजनानां मताधिकार-प्रकरणे भागं ग्रहीतुं प्रोत्साहयति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने एव बीजिंगनगरपालिकाविकाससुधारआयोगेन नगरस्य मताधिकारपरियोजनानां कार्यान्वयनप्रक्रियायाः स्पष्टीकरणाय तथा निजीकृते सेवाप्रतिश्रुतिप्रदानार्थं "मताधिकारपरियोजनानां (परीक्षणस्य) मानकीकरणाय प्रवर्धनाय च सर्वकारीयसामाजिकराजधानीयोः सहकार्यस्य नूतनतन्त्रस्य कार्यान्वयनस्य कार्यान्वयनयोजना" जारीकृता फ्रेञ्चाइजिंग् इत्यस्मिन् भागं ग्रहीतुं राजधानी। संवाददाता ज्ञातवान् यत् नूतनतन्त्रेण सम्बद्धानां नीतीनां विमोचनात् आरभ्य पर्यावरणसंरक्षणक्षेत्रे कचरानिष्कासनमताधिकारपरियोजनानां प्रचारार्थं टोङ्गझौमण्डलं फाङ्गशानमण्डलं च अग्रणीतां प्राप्तवन्तौ। तथा चयनितमताधिकारधारकाः सर्वे निजी उद्यमाः सन्ति। तदतिरिक्तं टोङ्गझौ, शिजिंगशान्, फेङ्गताई, फाङ्गशान् इत्यादयः जिल्हाः सीवेज-शुद्धिकरणस्य परिवहनस्य च क्षेत्रेषु बहुविध-मताधिकार-आरक्षित-परियोजनानां अन्वेषणं, प्रचारं च कुर्वन्ति
फाङ्गशान जैवद्रव्यसंसाधनपुनर्जन्मकेन्द्रपरियोजनायाः बाह्यप्रतिपादनम्। बीजिंगनगरविकाससुधारआयोगस्य सौजन्येन चित्रम्
मताधिकारपरियोजनानां पूर्णजीवनचक्रप्रबन्धनम्
बीजिंग-नगर-विकास-सुधार-आयोगस्य प्रभारी-सम्बद्धस्य व्यक्तिस्य अनुसारं, सरकारी-सामाजिक-पूञ्जी-सहकार्य-परियोजनासु उपयोक्तृ-वेतन-परियोजनासु केन्द्रीभूता, कार्यान्वयनार्थं मताधिकार-प्रतिरूपं स्वीक्रियताम्, प्रमुखक्षेत्राणि यथोचितरूपेण गृह्णीयुः, तथा च बोली-क्रयणं करणीयम्, येषु न कृतम् अस्ति फरवरी २०२३ तमे वर्षे सरकारी-सामाजिक-पूञ्जी-सहकार्य-परियोजनानां सफाई-सत्यापनात् पूर्वं सम्पन्नः अभवत् ।कार्यक्रमस्य अन्तर्गतं परियोजनानि, तथैव तदनन्तरं नवीनतया कार्यान्विताः सर्वकारीय-सामाजिक-पूञ्जी-सहकार्य-परियोजनानि, नवीन-तन्त्रस्य विनिर्देशानां च अनुसारं कार्यान्विताः भवेयुः, पूर्णतया ददातु विपण्यतन्त्रस्य भूमिकां निर्वहन्ति, निजीउद्यमानां सहभागितां च अधिकतमं प्रोत्साहयन्ति।
बीजिंगः सर्वकार-निजी-पूञ्जी-सहयोग-मताधिकार-परियोजनानां प्रचारं करोति पूर्ण-जीवनचक्र-प्रबन्धन-आवश्यकतानां अनुरूपं कार्यान्वयन-प्रक्रिया योजना-जनन-चरणयोः, रियायतदाता-चयन-चरणयोः, परियोजना-कार्यन्वयन-चरणयोः च विभक्तम् अस्ति
योजना-जनन-पदे उद्योग-सक्षमः विभागः आवश्यकतां पूरयन्तः मताधिकार-परियोजनानां योजनां जनयितुं च उत्तरदायी भवति, तथा च मताधिकार-परियोजना-कार्यन्वयन-एजेन्सी-इत्यस्य प्राधिकरणार्थं समानस्तरस्य सर्वकाराय प्रतिवेदनं ददाति रियायतदाताचयनपदे परियोजनाकार्यन्वयनसंस्था मताधिकारयोजनायाः निर्माणे अग्रणीः भवति, यस्याः समीक्षा विकाससुधारविभागेन सर्वकारीयनिवेशपरियोजनानुमोदनप्राधिकरणस्य आवश्यकतानां च विरुद्धं भवति समीक्षायाः अनन्तरं उद्योगसक्षमः विभागः समीक्षायै अनुमोदनार्थं च समानस्तरस्य सर्वकाराय प्रस्तौति। कार्यान्वयन एजेन्सी अनुमोदितमताधिकारयोजनायाः अनुसारं मुक्तप्रतियोगितायाः माध्यमेन मताधिकारधारकाणां चयनं करोति, तथा च समानकानूनीस्थितेः पारस्परिकाधिकारस्य दायित्वस्य च आधारेण मानकीकृतरीत्या मताधिकारसम्झौतेषु हस्ताक्षरं करोति परियोजना-कार्यन्वयन-चरणस्य कालखण्डे कार्यान्वयन-एजेन्सी परियोजना-निवेश-अनुमोदन-प्रक्रियाः पूर्णं कर्तुं मताधिकारधारकाणां मार्गदर्शनं करिष्यति, सहायतां च करिष्यति, परियोजना-कार्यन्वयनं परिचालन-निरीक्षणं च सुदृढां करिष्यति, परियोजना-निर्माणस्य सुरक्षितं, व्यवस्थितं, स्थिरं च संचालनं सुनिश्चितं करिष्यति
मताधिकारपरियोजनानीतिगारण्टीनां अनुकूलनं निरन्तरं भवति
मताधिकारपरियोजनानां कृते बीजिंगं नीतिप्रतिश्रुतिं अनुकूलितं करिष्यति नगरपालिकासर्वकारस्य स्थिरसंपत्तिनिवेशः प्रासंगिकनीतिनानुसारं परियोजनानिर्माणकाले समर्थनं प्रदास्यति, परियोजनानियोजनाय शीघ्रप्रचाराय च वित्तपोषणप्रतिश्रुतिं प्रदास्यति। तस्मिन् एव काले नगरं नियमितरूपेण प्रमुखपरियोजनानां वित्तपोषणगोदीं करिष्यति, निर्माणभूमिपुनरुत्थानम्, कार्याणां मिश्रितप्रयोगः इत्यादीनां नीतीनां सदुपयोगं करिष्यति, परियोजनाभूमिसुरक्षां च सुदृढां करिष्यति
अभिनवकार्यन्वयनपद्धतीनां समर्थनस्य दृष्ट्या मताधिकारपरियोजनाः भूमिगतस्य भूमिगतस्य च व्यापकस्य उपयोगस्य माध्यमेन परियोजनायाः आयस्तरस्य सुधारं प्रोत्साहयन्ति, एकीकृतकार्यन्वयनम् इत्यादीनां माध्यमेन, स्थिरसञ्चालनयुक्तानां विद्यमानपरियोजनानां कृते आधारभूतसंरचनानां reits निर्गमनस्य समर्थनं कुर्वन्ति, तथा च सद्गुणयुक्तचक्रमार्गान् उद्घाटयन्ति निवेशार्थं।
परियोजनासेवानां अनुकूलनस्य दृष्ट्या प्रमुखपरियोजनाकार्यन्वयनस्य निवेशप्रवर्धनकार्यस्य च विशेषदलतन्त्रस्य उपयोगः भविष्यति यदि परियोजनाप्रगतेः समस्याः कठिनताश्च सन्ति तर्हि समन्वयः प्रेषणं च सुदृढं भविष्यति। प्रत्येकं अनुमोदनविभागः अनुमोदनस्य दक्षतायां सुधारं कर्तुं तथा परियोजनानां त्वरितकार्यन्वयनं प्रवर्धयितुं समानान्तरं अनुमोदनं, अग्रिमभूमिप्रयोगं, रिक्तस्थानस्वीकारं च अन्ये उपायान् स्वीकुर्वति तत्सहकालं, मताधिकारं प्रदातुं प्रमुखपरियोजनानां प्रवर्धनार्थं कार्यतन्त्रस्य उपयोगं करोति परियोजना प्रचार सेवाएँ।
मताधिकारार्थं अनुमोदितं प्रथमा अभिनवपर्यावरणसंरक्षणपरियोजना
प्रथमवारं अनुमोदितयोः परियोजनायोः मध्ये टोङ्गझौ जैविक अपशिष्टसंसाधनव्यापकप्रसंस्करणकेन्द्रं बीजिंगनगरे नूतनतन्त्रस्य अन्तर्गतं अनुमोदितं प्रथमं मताधिकारयोजना अस्ति अस्मिन् परियोजनायां अभिनव "संसाधनपुनःप्रयोगकेन्द्र"व्यापारप्रतिरूपं, एकीकृतनियोजनस्य निर्माणस्य च माध्यमेन विभिन्नप्रकारस्य जैविककचराशुद्धिकरणसुविधाः यथा खानपानं, खाद्यअपशिष्टं, अपशिष्टतैलं च, तथा च स्वविकसितबहुजैवप्रौद्योगिकीसंसाधनप्रौद्योगिक्याः उपयोगेन वयं बहुविधकार्बनिककचराणाम् सहकारिप्रसंस्करणं प्राप्तुं शक्नुमः तथा च तान् वसाम्लेषु, बायोगैसेषु अधिकं परिवर्तयितुं शक्नुमः , हरितविद्युत् इत्यादयः स्वच्छ ऊर्जा-उत्पादाः संसाधनानाम् कुशलं उपयोगं प्राप्नुवन्ति । प्रौद्योगिकी नवीनतायाः माध्यमेन कार्बनिकपदार्थनिष्कासनस्य दरः उद्योगस्य औसतस्य तुलने प्रायः २०% इत्येव वर्धितः अस्ति ।
बीजिंग-नगरविकास-सुधार-आयोगस्य प्रभारी-सम्बद्धस्य व्यक्तिस्य मते अस्मिन् वर्षे जनवरी-मासात् जुलाई-मासपर्यन्तं नगरे निजीनिवेशः १८.१% वर्धितः अस्ति , सर्वेषां निवेशानां २७.८% भागं भवति, यत् गतवर्षस्य अन्ते ४.४ प्रतिशताङ्कस्य वृद्धिः अस्ति । अग्रिमे चरणे नगरं नगरसर्वकारस्य सामाजिकराजधानीयाश्च सहकार्यस्य मानकीकृतं उच्चगुणवत्तायुक्तं च विकासं प्रवर्धयिष्यति, निजीनिवेशसहभागितायाः स्थानस्य अधिकं विस्तारं करिष्यति, निजीनिवेशस्य जीवनशक्तिं च प्रभावीरूपेण उत्तेजयिष्यति।
बीजिंग न्यूजस्य संवाददाता गेङ्ग जिये
झाङ्ग शुजिङ्ग् इत्यनेन सम्पादितम्, लियू यू इत्यनेन च प्रूफरीड् कृतम्
प्रतिवेदन/प्रतिक्रिया