समाचारं

सूक्ष्म-लघुनाटकानाम् लोकप्रियता "पार्श्वस्थानेषु" कथं अवलम्बितुं शक्नोति ?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : सूक्ष्म-लघुनाटकानाम् लोकप्रियता "धारं त्यक्त्वा" कथं अवलम्बितुं शक्नोति ?
सुकृते गहनसंकल्पना, सजीवप्रस्तुतिः, उत्तमव्यञ्जना च अभावः न भवितुम् अर्हति, लघुनाटकेषु अपि तथैव भवति ।
अधुना एव "i opened a supermarket in ancient times" इति लघुश्रृङ्खला ध्यानं आकर्षितवती, तथा च केचन कथापङ्क्तयः नेटिजनैः "तुच्छाः" "सामग्रीषु अश्लीलाः" च इति मन्यन्ते स्म अपि च सूक्ष्मलघुनाटकक्षेत्रे अराजकतायाः प्रकाशनं प्रथमवारं न भवति । पूर्वं केषुचित् सूक्ष्मलघुनाटकेषु अश्लीलसामग्री मूल्योन्मुखविचलनानि च इत्यादीनि समस्यानि आसन्, तत्सम्बद्धानि कार्याणि अवैधक्लिप्स् च सम्पूर्णजालपुटे अफलाइनरूपेण आसन् ("china youth daily" wechat आधिकारिकं खाता, अगस्त ३१)
वर्तमान समये सूक्ष्म-लघु-नाटक-उद्योगः तीव्रगत्या विकसितः अस्ति । तत्सह, केचन उत्पादनदलानि अपि सन्ति ये न्यूनगुणवत्तायुक्तानि, एकरूपेण, अपि च अश्लीलसामग्रीयुक्तानि, गलतमार्गदर्शनेन च कार्याणि निर्मान्ति । सूक्ष्म-लघुनाटकविपण्ये अराजकतां नियन्त्रयितुं, सामग्रीसमीक्षायाः नियन्त्रणस्य च अतिरिक्तं, कार्याणां मूल्याङ्कनतन्त्रस्य उन्नयनस्य, विमोचनार्थं "दहलीजस्य" निर्धारणस्य च अतिरिक्तं, अस्माभिः सृजनात्मकदलं साहसेन नवीनतां कर्तुं प्रोत्साहयितव्यं, न तु भवितुम् तात्कालिकरुचिभिः सीमिताः, उच्चस्तरीयं च मूलनिर्माणं च उत्पादयन्ति , "चातुर्य" सह सूक्ष्म-लघु-नाटकम् ।
सूक्ष्म-लघु-नाटक-विपण्यस्य बहुधा दृश्यमानस्य कारणं अस्ति यत् सार्वजनिकव्यवस्थायाः सद्-रीतिरिवाजानां च उल्लङ्घनं कुर्वन्ति तथा च पूर्वाग्रही-मूल्य-उन्मुखताः सन्ति कारणं यत् केषुचित् सृजनात्मकदलेषु सीमितसृजनशीलता, कठोरविषयचयनं, "प्रथमं यातायातस्य" "प्रथमं राजस्वं" इति धनपूजामानसिकता च सन्ति उत्तमं सूक्ष्मलघुनाटकं न विषयचयनं कुकी-कटरं भवेत्, न च कथने पारम्परिकं भवितुमर्हति। न तु लाभार्थिनः फिलिस्तीनीसंस्कृत्या, यातायातस्य कृते निराशः, न च नियतसामग्रीयुक्तेन, आध्यात्मिकतायाः क्रियाकलापस्य च हानियुक्तेन संयोजनरेखायाः उत्पादेन न्यूनीकर्तुं शक्यते
साहित्यस्य कलानां च परमं उद्देश्यं जनसेवा, जनानां आकांक्षां कालसन्दर्भं च प्रतिबिम्बयितुं, तस्मात् उत्तमसामाजिकवातावरणस्य आकारे निर्माणे च योगदानं दातुं भवति। सूक्ष्म-लघुनाटकेषु "सुखम्" इति सर्वोच्चप्राथमिकता न ग्रहीतव्या, न च लोकप्रियतां प्राप्तुं ध्यानं प्राप्तुं च केवलं "पार्श्वरेखा" मार्गं चयनं कर्तव्यम् सूक्ष्म-लघुनाटकानि "लघु" भवितुम् अर्हन्ति परन्तु "अतल्लीनानि" न, तथा च सीमितसमये, कथात्मकताले च सकारात्मकशक्तिं प्रसारयितुं शक्नुवन्ति । "हृदयेन उत्तमं कार्यं कृत्वा" एव सूक्ष्म-लघुनाटकनिर्माणदलस्य विकासाय व्यापकं स्थानं भवितुम् अर्हति ।
सूक्ष्म-लघुनाटकस्य समयसीमायाः कारणात् मुख्यः सृजनात्मकः दलः लापरवाहः, सतही च भवितुम् न शक्नोति तथाकथितस्य "दक्षता" "यातायातस्य" च कृते ते "अन्यमार्गं अन्विष्य" पदानि स्थापयितुं न शक्नुवन्ति अश्लीलसामग्रीणां धारः । वस्तुतः, संकुचितकथानकस्य परिवेशस्य कृते निर्देशकस्य पटकथालेखकस्य च कथायाः कथात्मकतालस्य पूर्णतया ग्रहणस्य आवश्यकता भवति; अभिनेतृणां सज्जतायां प्रदर्शने च अधिकं आश्रितस्य कार्यस्य। उच्चगुणवत्तायुक्तानां सूक्ष्मलघुनाटकानाम् निर्माणार्थं नाजुकभावनानां चातुर्यं च दर्शयितुं संयुक्तशक्तिं निर्मातुं सर्वेषां निर्माणसम्बद्धानां निकटसहकार्यस्य आवश्यकता वर्तते।
समाजस्य किं आवश्यकं प्रेक्षकाणां किं रोचते इति निर्माणदलः मीडियामञ्चः च अवगन्तुं महत्त्वपूर्णम्। सांस्कृतिक-उत्पादत्वेन सूक्ष्म-लघु-नाटकेषु न केवलं प्रेक्षकाणां मनोरञ्जन-आवश्यकतानां पूर्तिः भवितुमर्हति, अपितु सकारात्मकं सम्यक् च अभिमुखीकरणं प्रदातव्यम् । न केवलं शृङ्गारस्य अनुसरणार्थं कार्यस्य सामाजिकप्रभावस्य अवहेलना कर्तव्या, न च चायप्याले तुच्छविषयेषु, क्षोभेषु च सीमितं भवेत् सुकृते गहनसंकल्पना, सजीवप्रस्तुतिः, उत्तमव्यञ्जना च अभावः न भवितुम् अर्हति, लघुनाटकेषु अपि तथैव भवति । (लिआङ्ग युफेइ) ९.
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया