समाचारं

उष्णप्रारम्भिकशरदऋतौ "दिग्गज"-वार्डः तस्य ९०तमं जन्मदिनम् आचरति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गजी इवनिंग न्यूज इत्यनेन ३ सितम्बर् दिनाङ्के रिपोर्ट् कृता (सम्वादकः लियू मानशेङ्गः, चेन् यान्, संवाददाता वान लिंग्युन्) शरदऋतुस्य आरम्भे झेन्जियांग नम्बर ३५९ अस्पतालस्य दिग्गजवार्डः प्रेम्णा कोमलतायाः च परिपूर्णः आसीत्, यः सेवानिवृत्तः सैन्यदिग्गजः आसीत्, यः अस्मिन् मासे अस्पताले निक्षिप्तः आसीत् चिकित्सालये, स्वस्य ९०तमं जन्मदिनम् आचरितवान् । घटनास्थले विभागस्य चिकित्साकर्मचारिणः वृद्धस्य जन्मदिनम् आयोजयितुं उत्तमाः केकाः क्रीतवन्तः, तस्मै स्वस्य उच्चसम्मानं शुभकामनाञ्च प्रकटितवन्तः।

सावधानीपूर्वक परिचर्या

लियूमहोदयस्य जन्म १९३४ तमे वर्षे अभवत् ।सः १४ वर्षे क्रान्तिकार्यं सम्मिलितवान्, मुक्तियुद्धे च भागं गृहीतवान् । न्यूचीन-देशस्य स्थापनायाः अनन्तरं सः ताइहू-डाकू-दमन-युद्धे, अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-देशस्य सहायतायाः च युद्धे भागं गृहीतवान् । वृद्धः सदैव कष्टेभ्यः कष्टेभ्यः च निर्भयः आसीत्, वीरतया युद्धं च कृतवान् सः त्रिवारं तृतीयश्रेणीयाः सैन्यपुण्येन पुरस्कृतः अस्ति तथा च चीनगणराज्यस्य विजयपुण्यसेवायाः सम्मानपदकं प्राप्तवान्।

वैद्यस्य मते लियूमहोदयः अवसादः, फुफ्फुसस्य कर्करोगः, ब्रोंकाइटिसः इत्यादयः रोगाः च पीडितः आसीत्, अनेके पुनरावृत्तिः अपि अभवत् तथापि कैडरवार्डे चिकित्साकर्मचारिभिः सावधानीपूर्वकं चिकित्सां कृत्वा सः परिवर्तितः अस्मिन् वर्षे लियू महोदयस्य तीव्रनिमोनिया-रोगेण श्वासनलीच्छेदनं कृतम् सः शल्यक्रियायाः अनन्तरं सम्यक् स्वस्थः अभवत्, विभागस्य उत्तम-चिकित्सा-कौशलस्य, उष्ण-हृदयस्य च परिचर्यायाः कृते तस्य परिवारः अतीव कृतज्ञः आसीत् ।

विभागस्य मुख्या परिचारिका ली मिन् पत्रकारैः सह अवदत् यत् "यद्यपि लियूमहोदयः रोगेन पीडितः अस्ति तथापि तस्य आशावादः अदम्यः क्रान्तिकारीभावना च अस्माकं प्रत्येकं चिकित्साकर्मचारिणः संक्रमितवती अस्ति। परिचारिकाः वृद्धेन सह गपशपं कर्तुं तस्य वचनं शृण्वितुं च रोचन्ते युद्धकथाः।"

"निवृत्ताः सैन्यकार्यकर्तारः दलस्य, देशस्य, सेनायाः च बहुमूल्यं सम्पत्तिः सन्ति, ते च अस्माभिः सर्वैः आदरणीयाः आदर्शाः सन्ति। तेषां पोषणं सम्पूर्णसमाजेन च सुव्यवहारः करणीयः वार्ड, उक्तवान् यत् वृद्धानां स्वास्थ्यस्थितौ सर्वदा ध्यानं दत्तस्य अतिरिक्तं विभागः अपि सः तेषां आहारव्यवहारं जीवनप्राथमिकताम् अपि सावधानीपूर्वकं अभिलेखितवान्, अपि च तस्मै अधिकाधिकं उष्णपरिचर्या, विचारणीयपरिचर्या च प्रदातुं सर्वोत्तमप्रयत्नः कृतवान्। "गृहस्य आरामं, मनःशान्तिं, उष्णतां, सुविधां च अनुभवतु।"

प्रूफरीडर ली हैहुई

(स्रोतः : याङ्गत्ज़े इवनिङ्ग् न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया