समाचारं

प्रचण्डविपणनसहितं हानवाङ्गप्रौद्योगिकी एआइ कोरोट्कोफ् ध्वनि इलेक्ट्रॉनिकस्फिग्मोमानोमीटर् इत्यस्य दावान् करोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हन्वाङ्ग प्रौद्योगिकी (002362), या इलेक्ट्रॉनिककागजपुस्तकोत्पादानाम् कृते विपण्यां सुप्रसिद्धा अस्ति, सा अधुना एआइ कोरोट्कोफ् ध्वनि इलेक्ट्रॉनिकस्फिग्मोमानोमीटर् (अतः परं "कोरोट्कोफ् ध्वनिस्फिग्मोमानोमीटर्" इति उच्यते) इत्यस्य सशक्ततया विपणनं कुर्वती अस्ति भ्रमणकाले बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् हानवाङ्ग टेक्नोलॉजी इत्यनेन बीजिंगनगरस्य अनेकेषु आवासीयभवनेषु कार्यालयभवनेषु च अस्याः उत्पादानाम् श्रृङ्खलायाः विषये भवनविज्ञापनं स्थापितं यत् एतत् बिलिबिली, डौयिन्, इत्यादिषु स्वमाध्यममञ्चेषु अपि द्रष्टुं शक्यते xiaohongshu korotkoff ध्वनि sphygmomanometer के मूल्यांकन एवं प्रचार। प्रचण्डविपणनस्य तुलने बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् रक्तचापनिरीक्षकक्षेत्रे नूतनप्रवेशकत्वेन हानवाङ्गप्रौद्योगिक्याः कृते उपभोक्तृणां विश्वासः प्राप्तुं सुलभं नास्ति product of hanwang technology इति प्रतीक्षां कुर्वन्तु मनोवृत्तिः पश्यन्तु। नवीन-उत्पाद-निर्माणस्य प्रबल-प्रयत्नानाम् पृष्ठतः हानवाङ्ग-प्रौद्योगिकी दीर्घकालं यावत् शुद्धलाभहानि-मध्ये फसति, कम्पनीयाः लाभप्रदतायां सुधारं कर्तुं च संघर्षं कुर्वती अस्ति कोरोट्कोफ् ध्वनिस्फिग्मोमानोमीटर् कम्पनीयाः कार्यप्रदर्शनस्य "उष्णस्थानम्" भवितुम् अर्हति वा इति परीक्षितुं समयः स्यात् ।

बृहत्प्रमाणेन विज्ञापनं कुर्वन्तु

"यदि भवान् मध्यशरदमहोत्सवे उत्तमं स्वास्थ्यं इच्छति तर्हि हानवाङ्ग कोरोट्कोफ् ध्वनिस्फिग्मोमानोमीटर् प्रेषयतु।" अधुना एव बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​एकः संवाददाता आविष्कृतवान् यत् बीजिंग-नगरस्य अनेकेषां आवासीयभवनानां लिफ्ट्-मध्ये स्थापितेषु विज्ञापनेषु हानवाङ्ग-प्रौद्योगिक्याः कोरोट्कोफ्-ध्वनि-स्फिग्मोमानोमीटर्-मापकं दृश्यते

मुख्यतया विज्ञापननिर्माणे प्रचारितस्य हानवाङ्ग टेक्नोलॉजी इत्यस्य कोरोट्कोफ् ध्वनिस्फिग्मोमेनोमीटर् इत्यस्य मॉडल् ksy-ff660 अस्ति, यत् मूलभूतं मॉडल् अस्ति jd.com इत्येतत् अपि अन्यं मॉडलं fy730 विक्रयति, यत् पोर्टेबल मॉडल् अस्ति

hanwang technology इत्यस्य korotkoff sound sphygmomanometer इत्यस्य बृहत्तमः विक्रयबिन्दुः “korotkoff sound method” इति अस्ति । हानवाङ्ग प्रौद्योगिक्याः कथनमस्ति यत् कम्पनी इलेक्ट्रॉनिकरक्तचापनिरीक्षकेषु कोरोट्कोफ् ध्वनिविधिं प्रयोक्तुं एआइ प्रौद्योगिक्याः अभिनवरूपेण उपयोगं कृतवती, येन इलेक्ट्रॉनिककोरोट्कोफ् ध्वनिविधेः चिकित्सासमस्या पूरिता।

हानवाङ्ग प्रौद्योगिक्याः प्रचारस्य अनुसारं, बाजारे विद्यमानस्य पारम्परिकस्य इलेक्ट्रॉनिकस्फिग्मोमेनोमीटर् इत्यस्य तुलने, कम्पनीयाः कोरोट्कोफ् ध्वनिस्फिग्मोमेनोमीटर् इत्यत्र ध्वनिसंग्रहयन्त्रं ध्वनिपरिचय-एल्गोरिदम् च समाविष्टम् अस्ति यत् चिकित्साकर्मचारिणः श्रवणार्थं स्वकर्णानां उपयोगं कृत्वा सटीकं रक्तचापमापनं प्राप्तुं सम्यक् प्राप्तुं च अनुकरणं करोति उत्पादस्य प्रदर्शनं माइनस 1 मिमी पारे चिकित्सा-श्रेणी सटीकता मापनम्।

अद्यत्वे विपण्यां सामान्यतया प्रयुक्तानां इलेक्ट्रॉनिकरक्तचापनिरीक्षकाणां मापनसिद्धान्तः दोलनमापीविधिः इति अवगम्यते सूत्राणि सांख्यिकीयगुणकानि च, येन संकोचनं डायस्टोलिकरक्तचापं च माप्यते ।

तृतीयक-अस्पताले हृदय-चिकित्सा-विभागस्य उपस्थितः चिकित्सकः बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​संवाददात्रे अवदत् यत् कोरोट्कोफ्-ध्वनि-विधिना धमनीनां रक्तवाहिनीनां च संपीडनार्थं कफस्य उपयोगः भवति, रक्तस्य प्रवाहः अवरुद्धः भवति, ततः कफः धीरेण वायुं विमोचयति दबावः रक्तचापात् न्यूनः भवति, रक्तवाहिनीभिः रक्तं त्वरितरूपेण गच्छति intermittent arterial pulsation sound, परीक्षकः धमनीरक्तप्रवाहस्य बाधायाः समये धमनीस्पन्दनध्वनिं तत्सम्बद्धे बिन्दौ च दबावं चित्वा सिस्टोलिकं डायस्टोलिकं च रक्तचापं निर्धारयति , तेन रक्तचापमूल्यं प्राप्यते । सरलतया वक्तुं शक्यते यत् कफ-विक्षेप-प्रक्रियायां धमनीनां माध्यमेन रक्तस्य प्रवाहस्य कारणेन ध्वनिपरिवर्तनं प्रत्यक्षतया श्रोतुं शक्यते ।

विज्ञापननिर्माणस्य अतिरिक्तं, हानवाङ्ग प्रौद्योगिक्याः स्व-माध्यम-मञ्चेषु अपि बहु विज्ञापनं स्थापितं अस्ति बिलिबिली, जिओहोङ्गशु, वेइबो, डौयिन्, झीहू इत्यादिषु मञ्चेषु "हानवाङ्ग ब्लड प्रेशर मॉनिटर" इति अन्वेषणं कुर्वन्, विज्ञापनशैल्याः बहवः समीक्षाः सन्ति .

hanwang technology इत्यस्य korotkoff sound sphygmomanometer इत्यस्य वास्तविकं अनुभवं ज्ञातुं बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अगस्तमासस्य अन्ते jd.com इत्यत्र korotkoff sound sphygmomanometer model ksy-ff660 इत्यस्य आदेशं दत्तवान् यस्य वास्तविकं मूल्यं प्रायः 550 युआन् आसीत् न सस्तो। परन्तु केवलं गतसप्ताहे अस्य उत्पादस्य मूल्यं न्यूनीकृतम् अस्ति ।

रूपस्य दृष्ट्या, hanwang korotkoff ध्वनि-स्फिग्मोमानोमीटर् ksy-ff660 इत्यस्य रूपेण अन्येभ्यः इलेक्ट्रॉनिक-स्फिग्मोमानोमीटर्-मापकेभ्यः कोऽपि स्पष्टः अन्तरः नास्ति, यत्र मुख्य-एककं कफं च सन्ति, ये द्वय-विद्युत्-आपूर्ति-विधाः सन्ति तथापि आधिकारिक-संकुलं क चार्जरः, केवलं बैटरी .

मापनस्य आरम्भस्य अनन्तरं हानवाङ्ग प्रौद्योगिक्याः उपर्युक्तस्फिग्मोमानोमीटर् कफस्य धारणस्य आरम्भात् मापनस्य समाप्तिपर्यन्तं प्रायः १ मिनिट् यावत् समयं लभते यजमानपर्दे पारास्तम्भस्य उदयस्य अनुकरणं करिष्यति यत् दबावीकरणस्य अपस्फीतीकरणस्य च प्रक्रियां सूचयिष्यति तथा च रक्तचापमापनप्रक्रिया इति । मापनस्य समाप्तेः अनन्तरं उच्चनिम्नदाबः, नाडी च सहितं स्वरप्रसारणं भविष्यति, तत् च होस्ट्-पर्दे प्रदर्शितं भविष्यति

हानवाङ्ग प्रौद्योगिक्याः सद्यः प्रकटिते २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने अपि उल्लेखः कृतः यत् प्रतिवेदनकालस्य कालखण्डे कम्पनी भ्रमणप्रदर्शनानां, आधिकारिकमञ्चानां, महत्त्वपूर्णचिकित्साप्रदर्शनानां इत्यादीनां माध्यमेन, महत्त्वपूर्णशैक्षणिकद्वारा च कोरोट्कोफ् ध्वनिस्फिग्मोमेनोमीटर् इत्यस्य ब्राण्ड् प्रचारं उत्पादप्रचारं च कृतवती सम्मेलनानि इत्यादयः चैनलः चिकित्सकसमूहं प्रति लक्षितप्रचारं करोति, कोरोत्कोफ् ध्वनिस्फिग्मोमानोमीटर् इत्यस्य गहनसञ्चालनं सामग्रीनिर्गमं च बिलिबिली, डौयिन्, जिओहोङ्गशु, वेइबो इत्यादिषु स्व-माध्यम-मञ्चेषु सुदृढं करोति, प्रभावीरूपेण कोरोट्कोफ्-ध्वनिं चालयति sphygmomanometer ब्राण्ड् शीघ्रं वृत्तात् निर्गन्तुं।

प्रबलप्रचारस्य कारणात् अस्य वर्षस्य प्रथमार्धे हानवाङ्ग-प्रौद्योगिक्याः विक्रयव्ययः वर्धितः, २०२३ तमे वर्षे तस्मिन् एव काले १७४ मिलियन युआन्-रूप्यकात् २०४ मिलियन-युआन्-पर्यन्तं, यस्मिन् विज्ञापनव्ययस्य प्रथमार्धे विक्रयव्ययस्य बृहत्तमः भागः अभवत् अस्मिन् वर्षे ६८.३९२८ मिलियन युआन् , गतवर्षस्य समानकालस्य ५६.५७९५ मिलियन युआन् आसीत् ।

बीजिंगक्षेत्रे अफलाइनवितरणं वर्षस्य अन्ते यावत् भविष्यति

यद्यपि हानवाङ्ग प्रौद्योगिक्याः उक्तं यत् एषा उत्पादानाम् श्रृङ्खला "६·१८" दिनाङ्के jd.com, tmall, douyin इत्येतयोः त्रयोः प्रमुखेषु मञ्चेषु ५०० युआन् इत्यस्मात् अधिकमूल्येन उच्चस्तरीयरक्तचापनिरीक्षकाणां विक्रये प्रथमस्थानं प्राप्तवती। . परन्तु बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता स्थले एव अनुसन्धानस्य भ्रमणस्य च माध्यमेन ज्ञातवान् यत् एषा उत्पादानाम् श्रृङ्खला अद्यापि "वृत्तात् बहिः" भवितुं दूरम् अस्ति, तथा च जनसामान्येषु अस्य लोकप्रियता अधिका नास्ति

बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता हानवाङ्ग टेक्नोलॉजी इत्यस्य विक्रयकर्मचारिभ्यः ज्ञातवान् यत् हानवाङ्ग कोरोट्कोफ् ध्वनिस्फिग्मोमेनोमीटर् उत्पादः अद्यापि बीजिंगनगरस्य अफलाइन औषधालयेषु वितरितः नास्ति, अस्मिन् वर्षे अन्ते अपि अफलाइन औषधालयेषु वितरितः भविष्यति इति अपेक्षा अस्ति।

उपरि उल्लिखितः विक्रेता अवदत् यत् सम्प्रति बीजिंग-नगरस्य क्षिडान्-नगरे केवलम् एकः एव अनुभवक्षेत्रः अस्ति, यत्र भवान् अनुभवं कुर्वन् क्रयणं कर्तुं शक्नोति। राष्ट्रव्यापीरूपेण सम्प्रति पूर्वचीने दक्षिणचीने च अधिकानि अफलाइन-उत्पादाः प्रक्षेपिताः सन्ति । "वयं श्रृङ्खला औषधालयैः सह सहकार्यं कुर्मः। वयं येषु श्रृङ्खला औषधालयेषु सहकार्यं कुर्मः ते मुख्यतया उपर्युक्तक्षेत्रेषु सन्ति। वयं सम्प्रति उत्तरचीनक्षेत्रस्य विषये चर्चां कुर्मः, भविष्ये उत्तरचीनक्षेत्रे तस्य प्रारम्भं करिष्यामः" इति उपर्युक्तः विक्रेता उक्तवान्‌।

अफलाइनरूपेण ओम्रोन्, युयुए मेडिकल इत्यादीनां ब्राण्ड्-रक्तचापनिरीक्षकाः अधिकं लोकप्रियाः सन्ति । बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​संवाददाता बीजिंग-नगरस्य अनेक-औषधालयाः गत्वा अपश्यत् यत् बहवः औषधालय-वैद्याः अवदन् यत् ते हानवाङ्ग-प्रौद्योगिक्याः रक्तचापनिरीक्षकाणां विषये कदापि न श्रुतवन्तः |. केवलम् एकः औषधालयस्य वैद्यः एव अस्याः उत्पादानाम् श्रृङ्खलायाः परिचितः आसीत् तथापि वैद्यः अस्याः उत्पादानाम् श्रृङ्खलायाः विषये अपि चिन्ताम् अव्यक्तवान् यत् "सामान्यतया निर्माता प्रथमस्थाने किं करोति इति द्रष्टुं अधिकं सुरक्षितम् अस्ति। मुख्यं उत्पादं रक्तचापः अस्ति।" ." यदि रक्तचापनिरीक्षकः अस्ति तर्हि तस्य कोऽपि समस्या न भवितुमर्हति। यदि अर्धमार्गे बहिः आगच्छति, उदाहरणार्थं, हानवाङ्गः मूलतः ई-पुस्तकानि निर्मितवान्, तर्हि ग्राहकानाम् आकर्षणार्थं स्वकीयानि हाइलाइट्स् अवश्यमेव निर्मातव्यानि भविष्यन्ति, परन्तु अधिकं जनाः तस्य उपयोगं करिष्यन्ति।

अगस्तमासस्य अन्ते बीजिंग-व्यापार-दिनाङ्कस्य एकः संवाददाता, एकस्य रोगी-परिवारस्य सदस्यत्वेन, बीजिंग-नगरस्य तृतीय-अस्पताले हृदय-चिकित्सा-विभागात् फ़ोनम् आगतवान् यदा सः प्रतीक्षालये प्रविष्टवान् तदा सः ओम्रोन्-रक्तचापनिरीक्षकं चालू इति दृष्टवान् वैद्यस्य मेजः। वैद्यः बीजिंग बिजनेस डेली-पत्रिकायाः ​​संवाददात्रे अवदत् यत् पारम्परिकः पारा-स्फिग्मोमेनोमीटर् कोरोट्कोफ्-ध्वनि-विधिना रक्तचापं मापयति, परन्तु अधुना आस्पत्यस्य वैद्याः रोगिणां रक्तचापस्य मापनकाले ओम्रोन् इत्यादीनां इलेक्ट्रॉनिक-स्फिग्मोमेनोमीटर्-मापकानाम् उपयोगं कुर्वन्ति "एतत् एव क्रीणीत, सुष्ठु भविष्यति" इति वैद्यः स्वस्य मेजस्य उपरि स्थितं ओम्रोन् रक्तचापनिरीक्षकं दर्शयन् संवाददातारं अवदत् ।

तदनन्तरं दिनेषु बीजिंग बिजनेस डेली इत्यस्य संवाददातृभिः हृदयरोगचिकित्सकानाम् परामर्शः कृतः, सर्वेषां च समानानि उत्तराणि प्राप्तानि यतः ते हानवाङ्ग प्रौद्योगिक्याः रक्तचापनिरीक्षकस्य उत्पादान् न अवगच्छन्ति, अनेके वैद्याः अवदन् यत् ते कोरोट्कोफ् ध्वनि इलेक्ट्रॉनिक रक्तं निर्धारयितुं असमर्थाः सन्ति वा इति दबावनिरीक्षकं कार्यं कर्तुं शक्नोति स्म, तेषां मतेन, विपण्यां प्रमुखब्राण्डेभ्यः दोलनमापी इलेक्ट्रॉनिकरक्तचापनिरीक्षकाणां उपयोगेन दैनिकगृहरक्तचापमापनस्य आवश्यकताः पूर्णतया पूरयितुं शक्यन्ते।

बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् यद्यपि हानवाङ्ग टेक्नोलॉजी इत्यस्य रक्तचापनिरीक्षकस्य jd.com इत्यत्र सकारात्मकसमीक्षाणां उच्चः अनुपातः अस्ति तथापि केचन उपभोक्तारः अपि प्रश्नान् उत्थापितवन्तः। यथा, केचन उपभोक्तारः टिप्पणीक्षेत्रे अवदन् यत्, "किञ्चित्कालं यावत् परीक्षणं कृत्वा समग्रं परिणामं पारामापनात् न्यूनं भवति। यद्यपि कोरोट्कोफ् ध्वनिः अस्ति तथापि पारामापनस्य इव समीचीनं नास्ति with its continuous price reductions , तस्य क्रयमूल्यं 679 युआन् यावत् अधिकम् अस्ति।

उद्योगस्य पर्यवेक्षकः हाङ्ग शिबिन् बीजिंग बिजनेस डेली इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् कोरोट्कोफ् ध्वनिपद्धतिं उपयुज्य इलेक्ट्रॉनिकरक्तचापनिरीक्षकाः सैद्धान्तिकरूपेण अधिकं सटीकाः सन्ति। परन्तु रक्तचापमापनस्य कस्यापि पद्धतेः केचन दोषाः सन्ति, इलेक्ट्रॉनिकरक्तचापनिरीक्षकाः अपि अपवादाः न सन्ति । गृहे इलेक्ट्रॉनिकरक्तचापनिरीक्षकस्य चयनं कुर्वन् उत्पादस्य गुणवत्ता, सटीकता, उपयोगस्य सुगमता इत्यादीनां कारकानाम् विचारः करणीयः । उत्पादस्य गुणवत्तां स्थिरतां च सुनिश्चित्य सुप्रसिद्धब्राण्ड्-सद्प्रतिष्ठाभ्यां उत्पादानाम् चयनं अनुशंसितम् अस्ति ।

कार्यप्रदर्शनसमस्याः समाधानं कर्तव्याः

हानवाङ्ग टेक्नोलॉजी, यस्याः तत्कालावश्यकता नूतनानां उत्पादानाम् अत्यन्तं आवश्यकता वर्तते, सा सम्प्रति कार्यप्रदर्शनहानिस्य अवस्थायां वर्तते, तस्याः शुद्धलाभः २०२२ तः २०२३ पर्यन्तं वर्षद्वयं यावत् क्रमशः हानिः अस्ति

अवगम्यते यत् हानवाङ्ग प्रौद्योगिक्याः व्यवसायः मुख्यतया एआइ प्रौद्योगिक्याः परितः परिभ्रमति यत् विभिन्नक्षेत्रेषु डिजिटलनिर्माणं बुद्धिमान् उन्नयनं च चालयति, तथा च मानकीकृतं उत्पादं (प्रौद्योगिकी अनुज्ञापत्रं, सॉफ्टवेयरं, मानकीकृतसमाधानं, बुद्धिमान् टर्मिनल् इत्यादयः), अनुकूलितं उत्पादं (अनुकूलितसमाधानम् इत्यादयः) प्रदातुं शक्नोति .) ), सेवाः अन्ये च एकल-उत्पादाः अथवा बहु-उत्पाद-एकीकरणं ग्राहकानाम् सामान्य-व्यक्तिगत-डिजिटल-आवश्यकतानां पूर्तये, मुख्यतया पाठ-बृहत्-आँकडा-व्यापारः, कलम-बुद्धिमान्-अन्तर्क्रिया-व्यापारः, ए.आइ.

वस्तुतः, हानवाङ्ग प्रौद्योगिक्याः प्रदर्शने २०२१ तमे वर्षे पूर्वमेव न्यूनता अभवत् वित्तीयदत्तांशैः ज्ञायते यत् २०२१ तमे वर्षे हानवाङ्ग प्रौद्योगिक्याः परिचालन-आयः प्रायः १.६१३ अरब युआन् प्राप्तः, यत् वर्षे वर्षे ३.७४% वृद्धिः अभवत् मिलियन युआन्, वर्षे वर्षे ३.७४% वृद्धिः ।

ततः परं कम्पनीयाः कृते २०२२ वर्षं परिवर्तनवर्षं जातम् । तस्मिन् समये हानवाङ्ग-प्रौद्योगिक्याः कार्यप्रदर्शनस्य न्यूनतायाः कारणं कोविड्-१९-महामारी, रूस-युक्रेन-युद्धम्, उच्च-विदेश-महङ्गानि च इत्यादीनि कारणानि इति कृत्वा सम्पत्ति-क्षति-प्रावधानं कृतम् वित्तीयदत्तांशः दर्शयति यत् २०२२ तः २०२३ पर्यन्तं हानवाङ्ग प्रौद्योगिक्याः परिचालन आयं प्रायः १.४०१ अरब युआन् तथा १.४५ अरब युआन् प्राप्तम्;

हानवाङ्ग टेक्नोलॉजी अद्यावधि स्वस्य कार्यप्रदर्शनहानिम् विपर्ययितुं न शक्नोति। कम्पनीयाः अर्धवार्षिकप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे हानवाङ्ग प्रौद्योगिक्याः परिचालन-आयः प्रायः ७१५ मिलियन-युआन् प्राप्तः, यत् वर्षे वर्षे १५.०६% वृद्धिः अभवत् गतवर्षस्य समानकालस्य -51.86 मिलियन युआनस्य तुलने, वर्षे वर्षे 15.06% वृद्धिः हानिः न्यूनीकरोतु।

किं hanwang technology इत्यस्य korotkoff sound sphygmomanometer इत्यनेन कम्पनीयाः हानिः परिवर्तयितुं साहाय्यं कर्तुं शक्यते? अद्यैव बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता निवेशकरूपेण हानवाङ्ग प्रौद्योगिक्याः निदेशकमण्डलस्य कार्यालयं फ़ोनं कृतवान् इति उक्तवान् यत् एषा उत्पादानाम् श्रृङ्खला दीर्घकालं यावत् विपण्यां नास्ति अधिकं सटीकं भविष्यति केवलं वक्तुं शक्यते यत् ते अधुना एव विक्रयं आरब्धवन्तः, तथा च कम्पनी भविष्यति परन्तु कार्यप्रदर्शने कियत् प्रभावः भविष्यति इति वक्तुं कठिनम् ।

इदं ज्ञातं यत् कोरोट्कोफ् ध्वनिस्फिग्मोमानोमीटर् हानवाङ्ग प्रौद्योगिक्याः एआइ टर्मिनल् उत्पादः अस्ति अस्मिन् वर्षे प्रथमार्धे एआइ टर्मिनल् इत्यस्मात् हानवाङ्ग टेक्नोलॉजी इत्यस्य मुख्यराजस्वं १९२ मिलियन युआन् आसीत्, यत् २६.८२% अस्ति हानवाङ्ग प्रौद्योगिक्याः वर्तमानः मुख्यः राजस्वस्य स्रोतः अद्यापि कलमबुद्धिमान् अन्तरक्रियायाः कृते आगच्छति वर्षस्य प्रथमार्धे प्राप्तः परिचालन-आयः प्रायः ४१७ मिलियन युआन् आसीत्, यस्य भागः ५८.३६% आसीत् प्रतिवेदनकालस्य कालखण्डे कम्पनीयाः इलेक्ट्रॉनिककागजव्यापारराजस्वं वर्षे वर्षे ८४% वर्धितम् ।

कम्पनीसम्बद्धानां विषयाणां प्रतिक्रियारूपेण बीजिंग-व्यापार-दिनाङ्कस्य एकः संवाददाता हानवाङ्ग-प्रौद्योगिक्याः कृते साक्षात्कारपत्रं प्रेषितवान्, परन्तु प्रेससमयपर्यन्तं कम्पनीतः कोऽपि उत्तरः न प्राप्तः

बीजिंग बिजनेस दैनिक संवाददाता डिङ्ग निंग्

प्रतिवेदन/प्रतिक्रिया