समाचारं

चाइना वान्ट् वाण्ट् सीईओ होल्डिङ्ग्स् इत्यस्मात् विमानं क्रीणाति, यत् प्रबन्धनम् "विदेशेषु क्षेत्रेषु गन्तुं गन्तुं च बहुधा" अपेक्षते इति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन सितम्बर् ३ दिनाङ्के ज्ञापितं यत् सितम्बर् १ दिनाङ्के चाइना वाण्ट् वाण्ट् (00151.hk) इत्यनेन घोषितं यत् अगस्त ३१ दिनाङ्के कम्पनीयाः सहायककम्पनी विक्रेतुः सह विमानक्रयणसम्झौतां कृतवती विमानस्य आदर्शः एयरबस् ए३१८-११२ व्यापारिकविमानः अस्ति, मूल्यं च प्रायः १९.४ मिलियन अमेरिकीडॉलर् अस्ति, यत् १३८ मिलियन आरएमबी इत्यस्य बराबरम् अस्ति ।
want want china इति घोषणायाः स्क्रीनशॉट्
विमानस्य क्रयणस्य कारणानां विषये चाइना वाण्ट् वाण्ट् इत्यनेन उक्तं यत्, "प्रबन्धनस्य घरेलुसञ्चालनस्य स्थितिं निरीक्षितुं समये समये आन्तरिकरूपेण आगत्य आगत्य यात्रायाः आवश्यकता वर्तते तस्मिन् एव काले विदेशव्यापारस्य अपि उल्लेखः कृतः, उक्तवान् च यत् अपेक्षा अस्ति यत् समूहस्य प्रबन्धनस्य विदेशक्षेत्रेषु अधिकवारं विभिन्नस्थानेषु आगत्य आगत्य गन्तुं आवश्यकता भविष्यति” इति ।
रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् विगतवर्षद्वये चाइना वाण्ट् वाण्ट् इत्यस्य कार्यप्रदर्शनस्य स्तरः २०२१ तमे वर्षे इव उत्तमः नासीत् ।विदेशं गमनम् विगतवर्षद्वये चाइना वाण्ट् वाण्ट् इत्यस्य विकासबिन्दुषु अन्यतमम् अस्ति तस्मिन् एव काले चाइना वान्ट् वाण्ट् नूतनानां श्रेणीनां उपब्राण्ड्-प्रवर्तनं निरन्तरं कुर्वन् अस्ति, अद्यैव च "बॉण्ड्-कॉफी" इत्यस्य प्रथमं अफलाइन-भौतिक-भण्डारं उद्घाटितवान् ।
विमानेषु लक्षशः डॉलरं व्यययन्तु
“प्रबन्धनम् अधिकवारं विभिन्नेषु विदेशस्थानेषु गमिष्यति।”
घोषणायाः अनुसारं विक्रेता चाइना वाण्ट् वाण्ट् इत्यस्य अध्यक्षस्य मुख्यकार्यकारीपदाधिकारिणः च, कार्यकारीनिदेशकस्य, अन्तिमनियंत्रकशेयरधारकस्य च कै यानमिंगस्य सम्पर्कव्यक्तिः अस्ति - यस्याः मुख्यव्यापारः स्थिरसंपत्तिनिवेशः होल्डिंग् च अस्ति, कै यानमिंग् च... कम्पनीयाः नियन्त्रकः भागधारकः ।
विमानस्य क्रयणस्य कारणस्य विषये चाइना वाण्ट् वाण्ट् इत्यनेन उक्तं यत् चीनदेशे व्यापकरूपेण वितरिताः अस्य समूहस्य ४२० विक्रयकार्यालयाः ३४ उत्पादनकेन्द्राणि च सन्ति। घरेलुसञ्चालनस्य निरीक्षणार्थं प्रबन्धनस्य समये समये आन्तरिकयात्रायाः आवश्यकता वर्तते ।
तस्मिन् एव काले समूहस्य विदेशेषु राजस्वेन मध्यतः उच्चपर्यन्तं द्वि-अङ्कीयवृद्धिः प्राप्ता, अस्मिन् काले एशिया, अमेरिका, ओशिनिया च देशेषु महती राजस्ववृद्धिः अभवत् यथा यथा समूहः विदेशेषु विपणानाम् विकासं निरन्तरं कुर्वन् अस्ति तथा तथा अपेक्षा अस्ति यत् समूहस्य प्रबन्धनस्य कृते अधिकवारं विभिन्नविदेशीयक्षेत्रेषु गन्तुं आवश्यकता भविष्यति।
रेड स्टार कैपिटल ब्यूरो इत्यनेन सितम्बर् २ दिनाङ्के चीन वाण्ट् वाण्ट् इत्यस्य साक्षात्कारः कृतः यत् "अस्मिन् समये विमानं किमर्थम् क्रीतम्", "पूर्वं विमानस्य उपयोगः प्रबन्धनयात्रायै अपि कृतः वा" तथा च "विदेशेषु विदेशेषु परिचालनस्य वर्तमानस्थितिः भविष्यस्य योजनाः च अपेक्षाः च इति overseas overseas operations" and other issues प्रेससमयपर्यन्तं परपक्षस्य प्रतिक्रिया नासीत् ।
रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् चाइना वाण्ट् वाण्ट् इत्यस्य विदेशव्यापारः त्वरितः भवति, विमानस्य क्रयणं च एतत् प्रतिबिम्बयति । अवगम्यते यत् २०२२ तमे वर्षे वियतनामदेशस्य टिएन् गिआङ्गप्रान्ते चीनवाण्ट् वाण्ट् इत्यस्य नूतनः कारखानः उत्पादनं आरभेत, यत् वाण्ट् वाण्ट् इत्यनेन स्वस्य "विश्वस्वप्नस्य" प्रथमं सोपानं मन्यते २०२२ वित्तवर्षे चाइना वाण्ट् वाण्ट् इत्यस्य विदेशव्यापारः द्विअङ्कीयवृद्धिं प्राप्तवान् । २०२३ वित्तवर्षे चाइना वान्ट् वाण्ट् इत्यनेन उक्तं यत् विदेशेषु विपणानाम् राजस्वस्य द्विअङ्कीयवृद्धिः अभवत्, एशिया, अमेरिका, ओशिनिया च देशेषु महती राजस्ववृद्धिः अभवत्
विमानस्य क्रयणं चीन वाण्ट् वाण्ट् इत्यस्य विदेशं गन्तुं अवसरानां अन्वेषणस्य वृद्धिः इव अधिकं भवति, विदेशं गमनम् अपि चाइना वाण्ट् वाण्ट् इत्यस्य नूतनवृद्धेः आशा अस्ति।
विगतवर्षद्वये प्रदर्शनस्तरः २०२१ तमे वर्षे इव उत्तमः नास्ति
विदेशं गमनस्य अतिरिक्तं वाण्ट् वाण्ट् विविधीकरणस्य अन्वेषणमपि कुर्वन् अस्ति
विगतवर्षद्वये चाइना वान्ट् वाण्ट् इत्यस्य प्रदर्शनस्तरः २०२१ वित्तवर्षे यथा आसीत् तथा उत्तमः नासीत् ।
२०२२ वित्तवर्षे (२०२२ तमस्य वर्षस्य एप्रिल-मासस्य १ दिनाङ्कात् २०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं चाइना वाण्ट्-इत्यस्य राजस्वं, मूलकम्पन्योः कारणं शुद्धलाभः च द्वयोः अपि न्यूनता अभवत् ।
वित्तवर्षे २०२३ तमे वर्षे चाइना वाण्ट् इत्यस्य प्रदर्शनं पुनः प्राप्तम् अस्ति कम्पनी ३.९९ अरब युआन् आसीत्, वर्षे वर्षे १८.४% वृद्धिः । परन्तु एषः कार्यप्रदर्शनस्तरः अद्यापि २०२१ तमे वर्षे मूलकम्पनीयाः कृते राजस्वस्य शुद्धलाभस्य च स्तरात् न्यूनः अस्ति ।
चीन वाण्ट् वाण्ट् इत्यस्य २०२३ वित्तवर्षस्य वार्षिकप्रतिवेदनात् चित्रम्
विशेषतया वर्गान् दृष्ट्वा, वित्तवर्षे २०२१ तः वित्तवर्षे २०२३ पर्यन्तं, चीन वाण्ट् वाण्ट् इत्यस्य त्रयाणां प्रमुखव्यापाराणां मध्ये केवलं चावलस्य पटाखाव्यापारस्य राजस्वस्य वृद्धिः निरन्तरं वर्तते। २०२३ वित्तवर्षे वृद्ध्यर्थं विदेशेषु विपणानाम् योगदानम् अपरिहार्यम् अस्ति । चीन वाण्ट् वाण्ट् इत्यनेन उक्तं यत् विदेशेषु बाजारेषु उदयमानचैनेलेषु च निरन्तरवृद्ध्या चावलस्य पटाखावर्गस्य लाभः अभवत्, तस्य समग्रराजस्वं च वित्तीयप्रतिवेदनस्य आँकडानुसारं विदेशेषु चावलस्य पटाखावर्गस्य राजस्वस्य प्रायः २०% भागः अभवत् वित्तवर्ष 2023।
चाइना वान्ट् वाण्ट् इत्यस्य अन्ययोः प्रमुखव्यापारयोः विकासे उतार-चढावः अभवत् । दुग्ध-पेय-राजस्वं वर्षे वर्षे १३.५% न्यूनीकृत्य २०२२ वित्तवर्षे ११.१३०५ अरब युआन् यावत् अभवत् यद्यपि वित्तवर्षे २०२३ तमे वर्षे पुनः वृद्धिः आरब्धा तथापि राजस्वं २०२१ तमस्य वर्षस्य स्तरात् अद्यापि न्यूनम् आसीत् स्नैक् खाद्यपदार्थानाम् (मिष्टान्नं, हिमपदार्थाः, भापयुक्ताः बन्साः इत्यादयः उत्पादाः च समाविष्टाः) राजस्वं २०२३ वित्तवर्षे न्यूनीकृतम्, यत्र ५.५०२ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ५.५% न्यूनता अभवत्
रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् द्वयोः प्रमुखयोः व्यवसाययोः बहवः प्रमुखाः उत्पादाः २० वर्षाणाम् अधिकः इतिहासः अस्ति उदाहरणार्थं वाङ्गजाई क्यूक्यू मिष्टान्नं २००२ तमे वर्षे प्रक्षेपणं कृतम्, ततः पूर्वं लैङ्ग्वेक्सियन्, जेली च प्रक्षेपणं कृतम्
विगतवर्षद्वये चीन वाण्ट् वाण्ट् विदेशेषु विस्तारं त्वरयति तथा च विविधतां कर्तुं प्रयतते। तस्य प्रदर्शनं पारम्परिकपदार्थानाम् इव उत्तमं नास्ति।
बहुकालपूर्वं चाइना वान्ट् वाण्ट् इत्यनेन नूतनं फलस्य रसः "यूपियन गुओलिन्" इति अपि प्रारब्धः, शङ्घाई-नगरस्य काओहेजिङ्ग्-नगरे "बॉण्ड्-कॉफी" इत्यस्य प्रथमः अफलाइन-भौतिक-भण्डारः उद्घाटितः, यत्र नवनिर्मित-कॉफी-बेक्ड्-वस्तूनि च केन्द्रीकृत्य
रेड स्टार न्यूज रिपोर्टर झाङ्ग लुक्सी
सम्पादक डेंग लिङ्ग्याओ
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया