समाचारं

सड़्गाः सेबाः रसकारखाने प्रविष्टाः? नगरपालिका पर्यवेक्षण ब्यूरो पुनः प्रतिक्रियाम् अददात् : यादृच्छिकनिरीक्षणं उत्तीर्णम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन नेटिजनाः एतत् वार्ताम् अङ्गीकृतवन्तः यत् शान्क्सी-प्रान्तस्य क्षियान्याङ्ग-नगरस्य लिक्विन्-मण्डले ट्रकाः रस-निपीडयितुं सड़्ग-सेबं रस-कारखानेषु प्रेषयन्ति स्म नेटिजनः अवदत् यत् सः प्रतिदिनं कार्यं कर्तुं गच्छन् अत्र गच्छति तथा च गन्धः अतीव दुर्गन्धः भवति सः शत-द्विशत-मीटर्-दूरे सेबस्य अम्ल-गन्धं जिघ्रति।

सितम्बरमासस्य ३ दिनाङ्के लिक्वान् काउण्टी मार्केट् सुपरविजन एण्ड एडमिनिस्ट्रेशन ब्यूरो इत्यनेन जिउपाई न्यूज इत्यस्य संवाददातृभ्यः उक्तं यत् कारखानस्य औपचारिकं उत्पादनस्य अनुज्ञापत्रं अस्ति तथा च अन्वेषणदलेन नमूनानिरीक्षणस्य अनन्तरं कारखानस्य प्रक्रियायां कोऽपि समस्या नासीत्। "(उत्पादनप्रक्रियायां) परीक्षणं सफाई च अवश्यं भवति।"

लिक्वान् काउण्टी इत्यस्मिन् सम्बन्धितविभागस्य एकः कर्मचारी जिउपाई न्यूज इत्यस्मै अवदत् यत् अत्र सम्मिलितः कारखानः सान्द्ररसस्य उत्पादनं करोति, फलं प्रत्यक्षतया रसरूपेण न निपीडयति। सः अवदत् - "भवन्तः सड़्गसेबस्य रसं निपीडयितुं न शक्नुवन्ति, यथा अन्तर्जालस्य अफवाः वदन्ति। भवन्तः सड़्गसेबस्य रसं निपीडयितुं न शक्नुवन्ति।"

कर्मचारिणः सदस्यः अवदत् यत् सम्प्रति तत्र सम्बद्धः कारखानः निरुद्धः अस्ति, प्रतिदिनं ३० लक्षं युआन् अधिकं हानिः अभवत् "पुनः उत्पादनं आरभ्य कतिपयान् दिनानि अपि भवितुं शक्नुवन्ति।" दुर्फलैः सह कथं व्यवहारः करणीयः इति विषये कर्मचारी अवदत् यत् - "दुष्टफलानि अपहृत्य नष्टानि भविष्यन्ति, प्रायः गभीराणि दफनाः भूत्वा जैविक-उर्वरकरूपेण परिणमिताः भविष्यन्ति" इति

ट्रके भारिताः केचन सेबाः सड़्गाः आसन् । स्रोतः - रेड स्टार न्यूज

पूर्वं मीडिया-भ्रमणेन ज्ञातं यत् लिक्विन्-मण्डलस्य केजी-मार्गे मार्गस्य पार्श्वे सप्त-अष्ट-वाहनानि सेब-भारितानि आसन् । ट्रकस्य सम्पूर्णः विभागः फलैः पूरितः आसीत्, विभागस्य दरारात् कृष्णरसः बहिः प्रसृत्य भूमौ स्रवति स्म

एकः ट्रकचालकः रेड स्टार न्यूज इत्यस्मै अवदत् यत् निरुद्धाः फलवाहनानि सर्वाणि लिक्विन् आण्ड्ली फ्रूट् एण्ड् वेजिटेबल जूस् कम्पनी लि.

कम्पनी आन्द्रे इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति, यस्याः द्वयसूचीकृता ए तथा एच्-शेयर-कम्पनी अस्ति, यस्याः पञ्जीकृत-पूञ्जी १० कोटि आरएमबी अस्ति, अस्य व्यावसायिकप्रकृतिः सान्द्र-रसस्य उत्पादनं विक्रयणं च अस्ति

कम्पनीयाः प्रभारी प्रबन्धकः झाङ्गः रेड स्टार न्यूज इत्यस्मै अवदत् यत् अन्तर्जालद्वारा प्रकाशितः भिडियो भ्रामकः अस्ति, कारखाने आनीताः सर्वे फलवाहनानि स्वीकृतानि न भविष्यन्ति, सर्वाणि फलानि च स्क्रीनिंग् विना रसरूपेण न निर्मिताः भविष्यन्ति।

"एते कच्चामालस्य ट्रकाः अस्माकं द्वारस्य पुरतः निरुद्धाः सन्ति, ते च सर्वे न सङ्गृहीताः भवेयुः। यदि कच्चामालस्य दोषपूर्णः दरः अत्यधिकः भवति तर्हि ते प्रत्यागमिष्यन्ति। फलस्य आगमनानन्तरं अपि अतीव कठोरपरीक्षणप्रक्रियाः सन्ति market वयं आन्द्रे सम्पूर्णे उद्योगे अग्रणीः स्मः” इति प्रबन्धकः झाङ्गः अवदत्।

सेबं आकर्षयन् एकः ट्रकः तस्य दृश्यस्य भागः आसीत् । स्रोतः - रेड स्टार न्यूज

३० अगस्तदिनाङ्के लिक्वान् आण्ड्ली फ्रूट् एण्ड् वेजिटेबल जूस् कम्पनी लिमिटेड् इत्यनेन बीजिंग-वाणिज्यिकदैनिकपत्रिकायाः ​​संवाददातारं प्रति प्रतिक्रियारूपेण उक्तं यत्, "कम्पनी रसस्य कृते कच्चामालस्य समस्यायाः विषये प्रासंगिकसूचनाः अद्यतनमाध्यमेन प्रसारिताम् अवलोकितवती। कम्पनी तस्मै महत् महत्त्वं ददाति, अन्वेषणार्थं कार्यसमूहं च स्थापितवान् अस्ति।" .

तस्मिन् एव काले कम्पनी अपि एकं वक्तव्यं प्रकाशितवती यत् "सान्द्ररसस्य संसाधनार्थं दूषितफलस्य उपयोगस्य कोऽपि प्रकरणः नास्ति" इति ।

वक्तव्ये उक्तं यत् "कम्पनी कच्चामालस्य गुणवत्तां कठोररूपेण नियन्त्रयति तथा च कच्चामालस्य कठोरस्वीकारव्यवस्था अस्ति। कम्पनी सर्वदा खाद्यगुणवत्तायाः सुरक्षायाश्च महत् महत्त्वं दत्तवती, तथा च उत्पादनप्रक्रियायाः समये उत्पादस्य गुणवत्तां खाद्यसुरक्षां च सख्यं नियन्त्रयति to." अयोग्यकच्चामालस्य उत्पादनपङ्क्तौ प्रवेशः न भवति इति सुनिश्चितं कुर्वन्तु, सदैव 'गुणवत्ता प्रथमं' इति सिद्धान्तस्य पालनम् कुर्वन्तु तथा च उत्पादस्य गुणवत्ताप्रबन्धने उत्तमं कार्यं कुर्वन्तु।

ली क्वान् अण्ड्ली इत्यनेन अपि उक्तं यत्, "रिपोर्ट्-मध्ये सम्बद्धाः विडियो-चित्रं च भ्रामकम् अस्ति। जनसमूहं भ्रामयितुं कम्पनी-प्रतिष्ठां च प्रभावितं कर्तुं दुर्भावनापूर्वकं विडियो-चित्रं च सम्पादयितुं कानूनी दायित्वं स्वीकुर्वितुं कम्पनी अधिकारं सुरक्षितं कुर्वती अस्ति।

लिक्वान् काउण्टी मार्केट सुपरविजन ब्यूरो इत्यस्य प्रभारी सम्बद्धस्य प्रतिक्रियायाः अनुसारं कारखाने स्थले एव अन्वेषणं २७ अगस्ततः आरब्धम् अस्ति तथा च वर्तमानकाले उत्पादितस्य समानप्रकारस्य रसस्य नमूनानि अपि च प्रस्तुतानि सन्ति निरीक्षणार्थं, निरीक्षणस्य च परिणामाः प्रतीक्षन्ते। तस्मिन् एव काले कम्पनीं समाप्तरसानाम् अन्येषां च उत्पादानाम् प्रेषणं स्थगयितुं आदेशः दत्तः यदि उपभोक्तृस्वास्थ्यस्य खतरान् जनयन्तः उत्पादाः विपण्यां प्रविशन्ति तर्हि कम्पनी तान् पुनः आहूतुं आदेशं प्राप्स्यति।