समाचारं

११ घातकयानदुर्घटनानां साक्षिणः मातापितरः : यदा एषा घटना अभवत् तदा ते विद्यालयं प्रविष्टुं पङ्क्तिं कृतवन्तः आसन्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर लियू किन युयुआन

सीसीटीवी न्यूज इत्यस्य अनुसारं सितम्बर् ३ दिनाङ्के शाण्डोङ्गप्रान्तस्य ताइआन्-नगरस्य डोङ्गपिङ्ग-मण्डलस्य फोशान्-मध्यविद्यालयस्य समीपे मार्गे यातायात-दुर्घटना अभवत् । सम्प्रति स्थानीयक्षेत्रं क्षतिग्रस्तानां जनानां चिकित्सायै चिकित्सालयं प्रेषयितुं तत्कालं आयोजनं कुर्वन् अस्ति, चालकस्य नियन्त्रणं च कृतम् अस्ति ।

dongping county public security bureau द्वारा जारी पुलिस सूचना बुलेटिन

फोशान-मध्यविद्यालयस्य एकस्याः छात्रायाः अभिभावकः जिमु-न्यूज-सञ्चारमाध्यमेन अवदत् यत् फोशान्-मध्यविद्यालये तस्याः बालकस्य प्रथमः दिवसः आसीत् यदा एषा घटना अभवत् तदा सा तस्याः बालकेन सह विद्यालयद्वारे पङ्क्तिं कृत्वा आसीत्। "मम बालकः अहं च विद्यालयद्वारे दूरभाषस्तम्भे स्थितौ आस्मः। अस्माकं पुरतः पृष्ठतः च बहवः मातापितरः छात्राः च स्थिताः आसन्। मातापितरौ विद्यालये प्रवेशार्थं स्वसन्ततिं पङ्क्तौ नेतुम् आवश्यकम्। sized vehicle suddenly rushed over, she and the द्वौ बालकौ द्रुतं धावितवन्तौ, न च क्षतिग्रस्तौ।

विद्यालयस्य समीपे एकः वणिक् अवदत् यत् प्रातःकाले विद्यालये प्रवेशार्थं विद्यालये छात्राः पङ्क्तिं स्थापयितव्याः आसन्।

डोङ्गपिङ्ग् काउण्टी जनसुरक्षाब्यूरो इत्यनेन पूर्वं पुलिससूचनाप्रतिवेदनं जारीकृतम् यत् ३ सितम्बर् दिनाङ्के प्रातः ७:२७ वादने डोङ्गपिङ्ग् काउण्टी इत्यत्र मार्गयातायातदुर्घटना अभवत्। यदा छात्रान् उद्धृत्य बसकम्पन्योः वाहनम् डोङ्गपिङ्ग-मण्डलस्य क्सुचाङ्ग-मार्गस्य टी-जङ्क्शन्-स्थानं प्राप्तवान् तदा तस्य नियन्त्रणं त्यक्त्वा मार्गस्य पार्श्वे २४ अभिभावकाः छात्राः च घातिताः अभवन् डोङ्गपिङ्ग्-मण्डलेन तत्क्षणमेव कार्मिक-उद्धारः, स्थले एव निष्कासनं च आरब्धम् । एतावता कुलम् ११ जनाः मृताः (६ मातापितरः ५ छात्राः च सन्ति), १ व्यक्तिः गम्भीरस्थितौ अस्ति, १२ जनानां स्थिराः जीवनलक्षणाः सन्ति दुर्घटनायाः उत्तरदायी चालकः जनसुरक्षा-अङ्गैः नियन्त्रितः अस्ति, दुर्घटनायाः कारणं च अन्वेषणं क्रियते ।