समाचारं

कः संकेतः ? गोल्डमैन् सैच्स् : “स्मार्ट् मनी” इत्येतत् बैंकान् अन्यवित्तीय-स्टॉकान् च विक्रयति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे गोल्डमैन् सैच्स् इत्यनेन प्रकाशितस्य नवीनतमस्य प्रतिवेदनस्य उद्धृत्य मीडियायाः अनुसारं यथा यथा वालस्ट्रीट्-बैङ्केषु छंटनी-निवेश-बैङ्क-व्यवहारेषु न्यूनतायाः च सूचनाः एकैकस्य पश्चात् उद्भूताः, तथैव "स्मार्ट-मनी" इति नाम्ना प्रसिद्धाः हेज-फण्ड्-संस्थाः बङ्कानां अन्येषां वित्तीय-स्टॉकानां च शॉर्ट-करणं निरन्तरं कुर्वन्ति स्म गतशुक्रवासरे समाप्तसप्ताहे।

प्रतिवेदने उक्तं यत् शुक्रवासरस्य समापनपर्यन्तं गोल्डमैन् सैक्सस्य संस्थागतदलालीव्यापारविभागेन वित्तीयसमूहाः सर्वाधिकं शुद्धविक्रयक्षेत्रं जातम्। गोल्डमैन् सैच्स् इत्यस्य एषा यूनिट् वैश्विकहेज फण्ड् इत्यस्य सेवायां विशेषज्ञतां प्राप्नोति । तदतिरिक्तं, बङ्काः, बीमाकम्पनयः, सार्वजनिकरूपेण व्यापारिताः अचलसम्पत्न्यासाः, पूंजीबाजारसंस्थाः च ये जनान् बाण्ड्-स्टॉक-क्रयण-विक्रयं कर्तुं शक्नुवन्ति, तेषां सर्वेषां शुद्धविक्रयस्य चतुर्थसप्ताहं यावत् ऋजुतया दुःखं जातम्

गोल्डमैन् सैच्स् इति संस्थायाः सूचना अस्ति यत् विगतसप्तसप्ताहेषु षट् सप्ताहेषु वित्तीयसमूहाः विक्रीताः। विक्रयणं वैश्विकं भवति, यस्य नेतृत्वं उत्तर-अमेरिका, एशिया, यूरोप-देशयोः विकासशीलविपण्यैः कृता इति प्रतिवेदने उक्तम्।

यदा वैश्विकनिवेशबैङ्कसौदानां मात्रायां पञ्चमांशं यावत् वृद्धिः अभवत्, तदा लण्डन्-स्टॉक-एक्सचेंज-समूहस्य (lseg) आँकडानुसारं २५ जूनपर्यन्तं वर्षे एम एण्ड ए-सौदानां संख्या २५% न्यूनीभूता

गोल्डमैन सैक्स इत्यनेन दर्शितं यत् वित्तीयक्षेत्रं संस्थागतदलालीव्यापारविभागानाम् बृहत्तमं शुद्धविक्रयं युक्तं क्षेत्रं जातम् अस्ति एषा प्रवृत्तिः न केवलं वर्तमान आर्थिकमन्दतायाः, बाजारस्य अनिश्चिततायाः च विषये निवेशकानां चिन्ताम् प्रतिबिम्बयति, अपितु एतत् अपि प्रकाशयति यत् हेज फण्ड् इत्यस्य विषये निराशावादी भवितुम् अर्हति भविष्यस्य विपण्यप्रवृत्तयः।

"विशेषतः उत्तर-अमेरिका-विपण्ये हेज-फण्ड्-विक्रयणं अधिकं स्पष्टं जातम्, यत् आर्थिक-पुनरुत्थानस्य गतिविषये मार्केट्-प्रतिभागिनां संशयं सूचयति" इति प्रतिवेदने पठ्यते

गोल्डमैन् सैक्स इत्यनेन अपि व्याख्यातं यत् परिच्छेदस्य वार्ताः, व्यापारस्य परिमाणस्य न्यूनता च "एकस्य पश्चात् अन्यस्य" भवन्ति, येन न केवलं निवेशकानां विश्वासः प्रभावितः भवति, अपितु प्रत्यक्षतया बैंकस्य लाभसंभावनाः अपि चुनौतीं प्राप्नुवन्ति

"वित्तीय-समूहाः, विशेषतः बृहत्-बैङ्काः, एकदा न्यूनव्याजदर-वातावरणे महत्-लाभं प्राप्नुवन्ति स्म, परन्तु अधुना ते वास्तविक-लाभेषु अनुवादं कर्तुं न शक्तवन्तः, येन लाभेषु दबावः वर्धितः। एतेन हेज-फण्ड्-संस्थाः सक्रियरूपेण न्यूनतां प्राप्नुवन्ति positions इति वयं मन्यामहे यत् भविष्यस्य विपण्यप्रवृत्तीनां कृते एतत् सम्यक् अग्रिमनियोजनम् अस्ति” इति बैंकः अजोडत्।

अपरपक्षे गोल्डमैन् सैच्स् इत्यनेन उपभोक्तृवित्तक्षेत्रे हेज फण्ड् इत्यनेन मामूलीं शुद्धक्रयणं कृतम् इति ज्ञापितम् ।

अतः सामान्यतया हेज फण्ड् इत्यस्य अल्पविक्रयव्यवहारः भविष्यस्य आर्थिकस्थितेः विषये तेषां चिन्तनं किञ्चित्पर्यन्तं प्रतिबिम्बयति, तथा च स्वीकृतानां रणनीतिकसमायोजनानां निवेशकानां उपरि निश्चितः सचेतनप्रभावः भवति