समाचारं

अत्यन्तं केन्द्रीकृतस्य भागधारकस्य नामकरणं कृतम्, शेङ्गनेङ्गसमूहस्य ८०% न्यूनता अभवत्, तस्य विपण्यमूल्यं च हाङ्गकाङ्ग-डॉलर्-दशक-अर्ब-रूप्यकाणां संकुचितं जातम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्ग-प्रतिभूति-नियामक-आयोगेन नामकृतेन अत्यन्तं केन्द्रित-शेयरधारकेण प्रभावितः शेङ्गनेङ्ग-समूहः (02459.hk) तीव्ररूपेण पतितः । प्रेससमये ७९.९०% न्यूनतां प्राप्य ४.०७ हॉङ्गकॉन्ग डॉलरं यावत् अभवत् ।

नोटः- शेङ्गनेङ्ग् समूहस्य प्रदर्शनम्

तस्मिन् एव काले शेङ्गनेङ्गसमूहस्य कुलविपण्यमूल्यं अपि महतीं संकुचितं जातम्, यत् कालस्य समापनमूल्यं २०.४५ अरब हॉगकॉग डॉलरतः वर्तमानं ४.१११ अरब हांगकाङ्ग डॉलरं यावत् अस्ति

सार्वजनिकसूचनानुसारं शेङ्गनेङ्गसमूहः अल्ट्रा-हाई पावर (uhp) ग्रेफाइट् इलेक्ट्रोड् इत्यस्य वैश्विकनिर्माता अस्ति । ग्राहक आधारः विश्वस्य २५ तः अधिकान् देशान् आच्छादयति, यत्र अमेरिका, यूरोप, मध्यपूर्वं तथा आफ्रिका, एशिया प्रशान्तं चीनं च प्रमुखाः वैश्विकविद्युत् चापभट्टीनिर्मातारः सन्ति, ये स्वस्य उत्पादानाम् विक्रयं वाहन, आधारभूतसंरचना, निर्माणं, विद्युत् उपकरणं, यन्त्राणि, उपकरणानि, परिवहन-उद्योगाः च ।

समाचारस्य दृष्ट्या शेङ्गनेङ्ग-समूहस्य नाम हाङ्गकाङ्ग-प्रतिभूति-नियामक-आयोगेन अत्यन्तं केन्द्रीकृत-शेयरधारकत्वेन कृतम् । परिणामेषु ज्ञातं यत् अस्मिन् वर्षे अगस्तमासस्य १९ दिनाङ्कपर्यन्तं कम्पनीयाः २५ भागधारकाः कुलम् २७९ मिलियनं भागं धारयन्ति स्म, यत् निर्गतस्य भागपुञ्जस्य २७.६५% भागस्य बराबरम् अस्ति नियन्त्रकभागधारकस्य ५८२.५ मिलियनं भागैः सह (निर्गतशेयरपुञ्जस्य ५७.६७% भागं), तथा च प्रायः ४९.३०९५ मिलियनं भागं (निर्गतशेयरपुञ्जस्य ४.८८% भागं) ये केन्द्रीयसमाशोधननिपटानव्यवस्थायां न निक्षिप्ताः सन्ति अथवा हाङ्गकाङ्ग-शेयरधारक-पञ्जिकायां पञ्जीकृतः ), यत् कुलम् शेङ्गनेङ्ग-समूहस्य निर्गत-शेयर-पूञ्ज्याः ९०.२% इत्यस्य बराबरम् अस्ति । अतः कम्पनीयाः केवलं ९८.९४१६ मिलियनं भागाः (निर्गतशेयरपुञ्जस्य ९.८०% भागाः) अन्यैः भागधारकैः धारिताः सन्ति ।

नोटः- शेङ्गनेङ्गसमूहस्य भागधारकसंरचना (१९ अगस्तपर्यन्तं)

अद्यतने msci hong kong small cap index इत्यस्मिन् समाविष्टम्

ज्ञातव्यं यत् शेङ्गनेङ्गसमूहः अद्यैव msci सूचकाङ्के समाविष्टः अभवत् । एमएससीआई द्वारा प्रकाशित त्रैमासिक समीक्षा परिणामानुसार। अयं समूहः हाङ्गकाङ्ग-लघु-टोपी-सूचकाङ्के समाविष्टः, एषः परिवर्तनः अगस्त-मासस्य ३० दिनाङ्के शेयर-बजारस्य बन्दीकरणानन्तरं प्रभावी अभवत् । एतया वार्तायां चालितः शेङ्गनेङ्गसमूहस्य शेयरमूल्यं २०२३ तमे वर्षे अगस्तमासस्य ३० दिनाङ्के सूचीकरणात् परं सर्वोच्चस्थानं प्राप्तवान्, एकदा च शेयरमूल्यं २३.१० हाङ्गकाङ्ग डॉलरं यावत् उच्छ्रितम्

नोटः- शेङ्गनेङ्ग् समूहस्य प्रदर्शनम्

उपरिष्टात् चार्टात् न्याय्यं चेत् शेङ्गनेङ्ग् समूहस्य शेयरमूल्यं ८ एप्रिलतः २ सितम्बर् पर्यन्तं अधिकतमं १० गुणाधिकं वर्धितम् ।

तदतिरिक्तं शेङ्गनेङ्गसमूहेन अगस्तमासस्य मध्यभागे लाभस्य चेतावनी घोषिता यत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य षड्मासेषु कम्पनीयाः भागधारकाणां कृते शुद्धहानिः १६.५ मिलियन अमेरिकीडॉलर् अधिकं न भविष्यति, यदा तु षड्मासानां शुद्धहानिः भविष्यति ending on june 30, 2023 षड्मासाभ्यन्तरे भागधारकाणां कृते कम्पनीयाः शुद्धहानिः प्रायः ०४.२ मिलियन अमेरिकीडॉलर् आसीत् ।