समाचारं

बैंक् आफ् अमेरिका भविष्यवाणीं करोति यत् : अमेरिकी संरचनात्मकमहङ्गानि तीव्ररूपेण वर्धयिष्यन्ति, तथा च वस्तुवृषभविपण्यं अधुना एव आरब्धम् अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बैंक् आफ् अमेरिका इत्यस्य मतं यत् वस्तूनाम् एकः क्षेत्रः अस्ति यस्मिन् निवेशकाः अधुना २०३० तमवर्षपर्यन्तं ध्यानं दातव्याः।

जेरेड् वुडार्ड् इत्यस्य नेतृत्वे बैंकस्य रणनीतिकाराः नवीनतमप्रतिवेदने सूचितवन्तः यत्,संरचनात्मकमहङ्गानि वर्धयिष्यन्ति, यस्य अर्थः अस्ति "वस्तूनाम् वृषभविपण्यम् अधुना एव आरब्धम्" इति ।

तैलं, सुवर्णं च इत्यादीनि वस्तूनि चिरकालात् विश्वसनीयाः महङ्गानि परिहाराः इति मन्यन्ते,यदि वुडार्डस्य महङ्गानि तीव्रवृद्धेः भविष्यवाणी सत्यं भवति तर्हि एतेषां वस्तूनाम् निवेशकानां माङ्गल्यं वर्धते।

वुडार्ड् इत्यनेन बोधितं यत् वैश्वीकरणस्य, प्रौद्योगिकीविकासस्य च प्रवृत्तेः कारणात् विगत २० वर्षेषु महङ्गानि २% परिमितम् अस्ति । परन्तु अधुना अमेरिकीदेशः शीघ्रमेव २००० तमे वर्षात् पूर्वस्य महङ्गानि प्रवृत्तौ पुनः आगन्तुं शक्नोति, यदा महङ्गानि वर्षे प्रायः ५% औसतेन भवन्ति स्म ।

"एतेषु बलेषु विपर्ययः महङ्गाये पुनः ५% यावत् संरचनात्मकं परिवर्तनं सूचयिष्यति" इति विश्लेषकाः लिखितवन्तः । अमेरिकी-सीपीआइ-सूचकाङ्कः २०२३ तमे वर्षे ३.४% वर्धितः, जुलै-मासस्य आँकडाभिः च ज्ञातं यत् सूचकाङ्कस्य वर्षे वर्षे २.९% वृद्धिः अभवत् ।

यद्यपि महङ्गानि निरन्तरं दमनं कुर्वती प्रौद्योगिकीविघटनस्य प्रवृत्तौ मन्दतायाः कल्पना कठिना भवेत् तथापि अन्तिमेषु वर्षेषु विवैश्वीकरणप्रवृत्तयः तीव्रताम् अवाप्तवन्तः इति प्रतिवेदने उक्तम्।

विद्युत्वाहनानि, इस्पातादिविदेशीयपदार्थानाम् एकश्रेण्यां अमेरिकीशुल्कात् आरभ्य अर्धचालकउद्योगस्य पुनरुत्थानस्य प्रयत्नाः यावत् नीतयः मूल्यक्षयस्य बाधां कृतवन्तः, विशेषतः यतः संयुक्तराज्ये स्थानीयकार्यस्य समर्थनस्य व्ययः 1990 तमे वर्षे श्रमस्य व्ययस्य अपेक्षया बहु अधिकः अस्ति उदयमानविपणयः।

बैंक् आफ् अमेरिका इत्यनेन उक्तं यत् "ऋणं, घाताः, जनसांख्यिकीयविवरणं, विवैश्वीकरणं, कृत्रिमबुद्धिः, शुद्धशून्यनीतयः च सर्वे महङ्गानि भविष्यन्ति" तथा च वस्तुषु वार्षिकं प्रतिफलं ११% यावत् भवितुम् अर्हति

एतेषां सम्भाव्यप्रतिफलानाम् अर्थः अस्ति यत्,निवेशकस्य ६०/४० पोर्टफोलियो मध्ये भवितव्यः वस्तुः उत्तमः सम्पत्तिवर्गः अस्ति ।

वुडार्ड् इत्यनेन प्रकाशितं यत् महङ्गानि पतनेन अपि च डोविश फेड इत्यनेन अपि वस्तुसूचकाङ्काः १०%-१४% वार्षिकं प्रतिफलं दत्तवन्तः, यत्र लोकप्रियस्य ब्लूमबर्ग् समुच्चयबाण्ड् सूचकाङ्कस्य वार्षिकं प्रतिफलं केवलं ६% भवति

सः विशेषतया उक्तवान् यत्,वस्तुक्षेत्रे सुदृढप्रदर्शनस्य पृष्ठतः सुवर्णं विशेषतया शक्तिशाली बलं जातम् अस्ति ।अस्मिन् वर्षे अद्यावधि सुवर्णस्य मूल्यं प्रायः २१% उच्छ्रितं कृत्वा अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, २०२२ तमस्य वर्षस्य आरम्भे महङ्गानि वर्धयितुं आरब्धानि ततः परं ३५% वर्धितानि सन्ति ।