समाचारं

ऐतिहासिकदायित्वं वहन् ताइवानदेशः मुख्यभूमिं प्रति आक्रमणं कृतवान् लाई चिंग-ते प्रशासनं फिलिपिन्स्-देशस्य मुक्ततया समर्थनं करोति?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा फिलिपिन्स्-देशस्य उत्तेजनानि वर्धन्ते, अमेरिका-देशस्य च पश्चात्तापः निरन्तरं भवति, तथैव दक्षिणचीनसागरस्य स्थितिः अधुना अपूर्वरूपेण जटिला अस्ति

ज़ियान्बिन् रीफ् इत्यत्र चीनीय-फिलिपिन्स्-जहाजानां मध्ये अन्यस्य टकरावस्य अनन्तरं तत्क्षणमेव मुख्यभूमिं प्रति आक्रमणं कर्तुं बहिः कूर्दितवन्तः, तेन अमेरिकादेशे जनमत-आक्रमणिकायाः ​​सहकार्यं कर्तुं कोऽपि प्रयासः न कृतः, ते च "नियमानाम्" विषये चर्चां कृतवन्तः -आधारितः आदेशः।" , "फिलिपिन्सेन सह तिष्ठति" तथा "अन्तर्राष्ट्रीयकानूनस्य संयुक्तरूपेण रक्षणं" इति दावान् कृत्वा, दक्षिणचीनसागरे फिलिपिन्स्-देशस्य उत्तेजकव्यवहारस्य खुलेन औचित्यं ददाति

[चीनी तट रक्षकजहाजः कानूनानुसारं क्षियान्बिन्-प्रस्तर-स्थले फिलिपिन्स्-देशस्य जहाजस्य निष्कासनं कृतवान्] ।

केवलं एतत् यत् एतादृशं स्वप्रेरितं राजनैतिकप्रदर्शनं मूलतः बहु कष्टं जनयितुं न शक्नोति।

अपि च दक्षिणचीनसागरस्य विषये यदा वक्तव्यं भवति तदा ताइवान-अधिकारिणः मुख्यभूमिं अङ्गुलीं दर्शयितुं वा आलोचनां कर्तुं वा योग्याः न सन्ति जटिलं, यत्र एकस्य पश्चात् अन्यस्य विविधाः विवादाः उद्भवन्ति ताइवान-अधिकारिणः अतीव भारी ऐतिहासिकं दायित्वं धारयन्ति।

अस्मात् दृष्ट्या मुख्यभूमिः अधुना दक्षिणचीनसागरस्य उपरि वास्तविकनियन्त्रणस्य प्रणालीं निर्मायति तथा च रेनाई-प्रस्तरस्य, ज़ियान्बिन्-प्रस्तरस्य च विषये अमेरिकी-फिलिपिन्स्-गठबन्धनेन सह पुनः पुनः स्पर्धां कुर्वन् अस्ति तद्विपरीतम्, सा खण्डान् उद्धृत्य उत्तमं रक्षणं कुर्वती अस्ति राष्ट्रीय संप्रभुता मूलहितं च।

अवश्यं यदा ताइवान-अधिकारिणः अस्मिन् समये विषयान् प्रचारयितुं बहिः आगच्छन्ति तदा ते केवलं भावुकाः न भवन्ति तथा च ते स्वस्य उपस्थितिं वर्धयितुं दक्षिण-चीन-सागरस्य ताइवान-जलसन्धि-प्रकरणस्य च स्थितिं भौगोलिकरूपेण सम्बद्धं कर्तुम् इच्छन्ति | . किं च, डीपीपी कदापि जलसन्धि-पार-सङ्घर्षस्य निर्माणस्य किमपि अवसरं न त्यजति, विशेषतः लाइ किङ्ग्डे-सत्ता-प्राप्तेः अनन्तरं ।

दीर्घकालं यावत् दक्षिणचीनसागरविषये ताइवान-अधिकारिणां उपस्थितिः अतीव कृशः अस्ति । कुओमिन्ताङ्गः अद्यापि ताइपिङ्गद्वीपे कथं आरुह्य "निरीक्षणस्य" नामेन शो स्थापयितुं जानाति स्म यदा डेमोक्रेटिक प्रोग्रेसिव् पार्टी सत्तां प्राप्तवान् तदा दक्षिणचीनसागरे मुखं पश्यन् अधिकं "नीचतया वशीभूततया च" व्यवहारं कृतवान् सर्वत्र अमेरिकादेशस्य ।

[मा यिंग-जेओउ एकदा ताइपिङ्गद्वीपस्य "निरीक्षणं" कृतवान्] ।

यथा, कतिपयेभ्यः मासेभ्यः पूर्वं यदा चीन-फिलिपीन्स-देशयोः समुद्रीयतनावः निरन्तरं भवति स्म, तदा डेमोक्रेटिक-प्रोग्रेसिव्-पक्षः अस्मिन् सन्दर्भे ताइपिङ्ग्-द्वीपस्य "निरीक्षणं" कर्तव्यम् इति विषये संघर्षं कर्तुं आरब्धवान् " इति वदन् यतः अमेरिकादेशः दक्षिणचीनसागरः ताइवानजलसन्धितः अधिकं महत्त्वपूर्णः इति मन्यते। द्वन्द्वानां प्रारम्भस्य सम्भावना अधिका भवति, समुद्रस्य अग्ररेखायां मुख्यभूमिस्य फिलिपिन्स्-देशस्य च मध्ये बहुधा घर्षणं भवति। ताइवान "असत्यसंकेतं प्रेषयितुं" परिहाराय अधिकारिणः ताइपिङ्गद्वीपस्य परितः क्षेपणं परिहरितुं प्रवृत्ताः सन्ति ।

वयम् अपि द्रष्टुं शक्नुमः यत् डीपीपी अष्टवर्षेभ्यः द्वीपे सत्तां धारयति, ताइपिङ्गद्वीपं प्रति प्रायः नेत्राणि अन्धं कृतवान् इति चिरकालात् स्पष्टं भवति यत् सा कस्य परिहाराय प्रयतते। "अमेरिकादेशस्य उपरि अवलम्ब्य स्वातन्त्र्यं प्राप्तुं" अन्येषु पक्षेषु उचित-अनुचितयोः विषये डीपीपी-पक्षस्य दृष्टिकोणः चिरकालात् गम्भीररूपेण विकृतः अस्ति दक्षिणचीनसागरस्य विषयः केवलं हिमशैलस्य अग्रभागः एव

अत्र अहं योजयामि यत् २०१६ तमे वर्षे फिलिपिन्स्-देशेन "दक्षिण-चीन-सागर-मध्यस्थता-प्रकरणम्" कल्पितम्, यस्मिन् एकपक्षीयरूपेण ताइपिङ्ग्-द्वीपं "रीफ" इति चिह्नितम् आसीत् तस्य प्रयोजनं किम् इति स्पष्टम् .

अमेरिका-ताइवान-देशयोः सह साझेदारी-व्यतिरिक्तं फिलिपिन्स्-देशेन सह "अनधिकृत-सम्बन्धाः" स्थापयितुं प्रयत्नात् अधिकं किमपि नास्ति ।

[मार्कोस् दक्षिणचीनसागरस्य विषये स्ववचनेषु पुनः गतः, ताइवानजलसन्धिषु अपि सीमान्तभूमिकां निर्वहति स्म] ।

लाइ चिंग-टाक् अधिकारिणः अपि उत्तमं गणनां कृतवन्तः, ते मुख्यभूमिं दोषयन्ति यदि ते मार्कोस-सर्वकारस्य ध्यानं आकर्षयितुं शक्नुवन्ति तर्हि ते दक्षिण-चीन-सागरस्य मुद्देः प्रवेश-बिन्दुरूपेण उपयोगं कर्तुं शक्नुवन्ति। फिलिपिन्स्-देशेन सह "सहकार्यम्" इति उच्यते ।

परन्तु डीपीपी कियत् अपि तस्य प्रचारं करोति चेदपि दक्षिणचीनसागरस्य विषये सम्बद्धेषु वार्तायां भागं ग्रहीतुं ताइवानदेशः योग्यः नास्ति। दक्षिणचीनसागरस्य विषये सम्बद्धाः अन्ये देशाः, सम्भवतः फिलिपिन्सदेशं विहाय, दक्षिणचीनसागरस्य ताइवानजलसन्धिना सह सम्बद्धाः न भवेयुः इति न इच्छन्ति ।

अस्मिन् समये लाई चिंग-ते-अधिकारिणः मुख्यभूमिं प्रति आक्रमणं कुर्वन्ति यद्यपि ते कियत् अपि उच्चैः कूर्दन्ति, ते केवलं दक्षिणचीनसागरस्य विषयस्य उपयोगं "समर्पणपत्रस्य" रूपेण कर्तुम् इच्छन्ति येन अमेरिका-ताइवान-साझेदारी सुदृढा भवति तथा च मार्कोस्-सर्वकाराय स्वस्य सद्भावना दर्शयन्ति।

वस्तुतः ताइवान-अधिकारिणः अपि अमेरिका-देशस्य तथाकथिते "प्रथमद्वीपशृङ्खलायां" फिलिपिन्स्-देशस्य महत्त्वं बहु अवगताः सन्ति । मार्कोस् सत्तां प्राप्तस्य अनन्तरं सः क्रमेण ताइवानजलसन्धिविषये पार्श्वमार्गं स्वीकृतवान् ।

[लाइ चिङ्ग् ताक् अधिकारिणः अमेरिकी-फिलिपीन-सङ्घटनेन सह बन्धनं कर्तुम् इच्छन्ति इव दृश्यन्ते]।

यथा, किञ्चित्कालपूर्वं ताइवानक्षेत्रस्य नेतारः समाप्ताः अभवन् ततः परं फिलिपिन्स्-देशस्य विदेशविभागेन "एक-चीन-सिद्धान्तस्य" आदरः इति दावान् अकरोत्, परन्तु मार्कोस् स्वस्य सामाजिकमाध्यमेषु ताइवान-विषये अनुचितं टिप्पणं कृतवान्, यत्... एकदा चीनदेशस्य फिलिपिन्स्-देशस्य च मध्ये कूटनीतिकविवादः उत्पन्नः । अस्मिन् समये दक्षिणचीनसागरस्य अग्रपङ्क्तौ चीन-फिलिपिन्स-देशयोः घर्षणं अद्यापि न निराकृतम्, ताइवान-प्रकरणस्य सम्भाव्यं गुप्तं संकटं च अस्ति

सामान्यतया ताइवानजलसन्धिविषये फिलिपिन्स्-देशस्य स्थितिः तुल्यकालिकरूपेण सावधानः अस्ति, परन्तु सावधानतायाः अर्थः न भवति यत् फिलिपिन्स्-देशे "एक-चीन-सिद्धान्तस्य" सक्रियरूपेण पालनस्य चेतना अस्ति मार्कोस्-सर्वकारः इदानीं स्ववचने पुनः गत्वा दक्षिणचीनसागरस्य विषये अनुमानं कर्तुं शक्नोति, शीघ्रं वा पश्चात् वा ताइवानजलसन्धिस्थे चीनस्य रक्तरेखायाः परीक्षणं आरभेत।

मार्कोसस्य अल्पं कदमः अपि डीपीपी-सङ्घस्य भ्रान्त्या विश्वासं कृतवान् यत् सः फिलिपिन्स्-देशेन सह साझेदारी-सम्बन्धं विकसितुं शक्नोति अपि च, अमेरिका-देशः, फिलिपिन्स्-देशः च अद्यापि सैन्य-गठबन्धनम् अस्ति, तावत् ताइवान-अधिकारिणः न भवेयुः | अमेरिकी-फिलिपिन्स्-सैन्यगठबन्धने सम्मिलितुं असमर्थः ।

तथा च अस्माकं दृष्ट्या अमेरिकी-फिलिपिन्स्-सम्बन्धेषु अमेरिकी-वाणीं वर्चस्वं च दृष्ट्वा यदि अमेरिका-देशः स्वहस्तं दर्शयति, ताइवान-जलसन्धि-दक्षिण-चीन-सागरयोः च प्रतिक्रियायाः कृते फिलिपिन्स्-देशस्य उपयोगं स्प्रिंगबोर्ड्-रूपेण करोति तर्हि मार्कोस्-सर्वकारः करिष्यति | न “न” इति अपि वदन्तु।

[ताइवान-अधिकारिणः दक्षिण-चीन-सागर-प्रकरणस्य बहाने मार्कोस्-सर्वकारेण सह "सम्बद्धं" कर्तुम् इच्छन्ति] ।

यथा यथा अमेरिकी-फिलिपिन्स-सम्बन्धाः सुदृढाः भवन्ति तथा तथा अमेरिका-देशेन मार्कोस्-सर्वकारस्य आन्तरिक-विदेशीय-रणनीतयः बहुधा आकारिताः सन्ति यदि अमेरिका-देशः ताइवान-जलसन्धि-दक्षिण-चीन-सागरयोः सम्पर्कं कर्तुम् इच्छति तर्हि फिलिपिन्स्-देशः अस्मिन् दिशि समायोजनं करिष्यति | इच्छुकं वा न वा।

अतः दक्षिणचीनसागरस्य अग्रपङ्क्तौ मुख्यभूमिस्य फिलिपिन्स्-देशस्य च तनावपूर्णस्थितेः लाभं गृहीत्वा फिलिपिन्स्-देशस्य "समर्थनं" कृत्वा स्थितिं अधिकं जटिलं कर्तुं डीपीपी-अधिकारिणां पर्याप्तं प्रेरणा अस्ति, मार्कोस्-सैनिकैः सह "सम्बद्धतां" कर्तुं आशां कुर्वन् शासन।

अन्यदृष्ट्या पश्यन् अमेरिका-ताइवान-देशयोः कृते एतत् नूतनं प्रतिरूपं न भवेत् । ताइवान-अधिकारिणां अमेरिका-देशस्य पूर्तये प्रयत्नाः अस्मात् स्पष्टाः सन्ति, क्षेत्रीयसुरक्षायाः कृते तस्य हानिः च कियती अस्ति ।