समाचारं

एकत्र केन्द्रीयअक्षस्य रक्षणं नूतनयुगस्य आरम्भः च - विद्यालयवर्षस्य प्रथमः पाठः २०२४ तमे वर्षे "डिजिटल अपडेटर्" विद्यालयप्रचारकार्यक्रमः च सफलतया आयोजितः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बरमासस्य सुवर्णशरदऋतौ मधुरः ओस्मन्थस् सुगन्धितः भवति विद्यालयस्य प्रथमदिने बीजिंग-क्रमाङ्कस्य २ मध्यविद्यालयस्य चाओयाङ्ग-विद्यालयेन "एकत्र केन्द्रीय-अक्षस्य रक्षणं कृत्वा नूतनयुगस्य कृते पालम् अस्थापयतु" इति विषये प्रथमपाठस्य आरम्भः कृतः ". तस्मिन् एव काले, २०२४ वार्षिकः "डिजिटल वॉचर" परिसरप्रचारकार्यक्रमः अत्र आरब्धः । इदं आयोजनं न केवलं नूतनविद्यालयवर्षस्य आधिकारिकप्रारम्भं भवति, अपितु बीजिंगस्य मध्यअक्षस्य सफलतया विश्वसांस्कृतिकविरासतां घोषितस्य ऐतिहासिकपृष्ठभूमिविरुद्धं चीनस्य उत्तमपारम्परिकसंस्कृतेः उत्तराधिकारं प्राप्तुं प्रचारस्य च सजीवः अभ्यासः अपि अस्ति।
बीजिंग-क्रमाङ्क-द्वितीय-मध्यविद्यालयस्य चाओयाङ्ग-विद्यालयस्य विशाले उज्ज्वले च "परीक्षाव्याख्यानभवने" विद्यालयस्य शिक्षकाः छात्राः च मिलित्वा अस्य महत्त्वपूर्णस्य क्षणस्य साक्षिणः अभवन् आयोजनस्य आरम्भे आयोजकेन आयोजने उपस्थितानां अतिथिनां परिचयः कृतः, येषु सांस्कृतिकविरासतां संरक्षणक्षेत्रे बहवः विशेषज्ञाः, शिक्षाक्षेत्रस्य नेतारः च आसन्
प्रतिभागिनः प्रथमं प्रकाशस्य छायायाः च अन्तरक्रियाद्वारा बीजिंग-नगरस्य केन्द्रीय-अक्षेण वहितस्य पञ्चसहस्रवर्षीय-इतिहासस्य समीक्षां कृतवन्तः । बीजिंग-नगरस्य पुरातननगरस्य उत्तरदक्षिणयोः माध्यमेन प्रचलति एषः केन्द्रीयः अक्षः चीनस्य आदर्शराजधानीव्यवस्थां स्वस्य अद्वितीयनगरनियोजनसंकल्पनाभिः समृद्धैः ऐतिहासिकसांस्कृतिकैः अभिप्रायैः च दर्शयति इति कृतिः अभवत् बीजिंग-मध्य-अक्ष-सांस्कृतिक-विरासत-विरासत-नवाचार-प्रतियोगितायाः विशेषज्ञः शिक्षकः लुओ काई-इत्यनेन बीजिंग-मध्य-अक्षस्य ऐतिहासिक-परिवर्तनानां सांस्कृतिक-मूल्यानां च वर्णनं सजीव-भाषायां कृतम्, येन उपस्थितः प्रत्येकः छात्रः अस्य धरोहरस्य अद्वितीयं आकर्षणं गभीरं अनुभवति स्म
अङ्कीययुगस्य रक्षकाः
अङ्कीययुगस्य आगमनेन सह "डिजिटल वॉचर" परियोजना अस्तित्वं प्राप्तवती, यस्य उद्देश्यं सांस्कृतिकविरासतां रक्षणाय, प्रवर्धनाय च आधुनिकसूचनाप्रौद्योगिक्याः उपयोगः करणीयः आसीत् "डिजिटल वॉचर" इति साधनपुस्तिकायाः ​​माध्यमेन छात्राः न केवलं धरोहरस्थलानां स्थलनिरीक्षणेषु अधिकसुलभतया भागं ग्रहीतुं शक्नुवन्ति, अपितु स्वस्य दैनन्दिन अध्ययने जीवने च पारम्परिकसंस्कृतेः रक्षकाः प्रसारकाः च भवितुम् अर्हन्ति।
बीजिंग-केन्द्रीय-अक्ष-विरासत-संरक्षण-केन्द्रस्य धरोहर-निरीक्षण-विभागस्य निदेशकः झोउ-जियु-इत्यनेन परियोजनायाः महत्त्वं तस्य व्यावहारिक-अनुप्रयोग-प्रभावयोः च विस्तरेण परिचयः कृतः, तथा च द्वितीय-क्रमाङ्क-मध्यविद्यालयस्य छात्राणां समक्षं "डिजिटल-वाचर"-उपकरणपुस्तिका प्रस्तुता एतत् प्रथमवारं यत् "डिजिटल वॉचर" इति साधनपुस्तिका परिसरे प्रवर्तते एतत् डिजिटलयुगस्य अपि चिह्नं भवति।
अनुज्ञापत्रसमारोहे विशेषज्ञैः सह साझेदारी
पुरस्कारसमारोहे बीजिंग-क्रमाङ्कस्य २ मध्यविद्यालयः चाओयाङ्ग-विद्यालयः आधिकारिकतया "बीजिंग-मध्य-अक्ष-विश्वविरासत-संरक्षण-शिक्षा-आधार-विद्यालयः" अभवत्, यस्य अर्थः अस्ति यत् विद्यालयः केन्द्रीय-अक्षस्य सांस्कृतिकविरासतां प्रवर्धने महत्त्वपूर्णं बलं भविष्यति बीजिंग-इतिहास-अनुसन्धान-सङ्घस्य कार्यकारी-निदेशकः, बीजिंग-प्राचीन-राजधानी-समाजस्य कार्यकारी-निदेशकः च ली शीन्-महोदयः अभिलेखितानां पाठ्यक्रमानाम् माध्यमेन साझां कृतवान्, येन केन्द्रीय-अक्षे धरोहर-संरक्षण-कार्यस्य विषये जनानां अवगमनं अधिकं गभीरं जातम् सांस्कृतिक अवशेषाणां निष्कासनस्य पुनर्स्थापनस्य च कथां कथयन् धरोहरस्य महत्त्वम्।
यथा यथा आयोजनस्य समाप्तिः अभवत् तथा तथा आयोजकः छात्रैः सह अन्तरक्रियाशीलं प्रश्नोत्तरं कृत्वा सजीवं वातावरणं निर्मितवान् । सावधानीपूर्वकं परिकल्पितप्रश्नानां श्रृङ्खलायाः माध्यमेन न केवलं छात्राणां सहभागितायाः भावः वर्धितः, अपितु सर्वेभ्यः बीजिंग-नगरस्य केन्द्रीय-अक्षस्य गहनतया अवगतिः अपि अभवत् उष्णतालीवादनेन एतत् आयोजनं सफलतया समाप्तम्, परन्तु जनानां कृते त्यक्ताः विचाराः, कार्याणि च अधुना एव आरब्धाः ।
बीजिंग-मध्य-अक्षस्य विश्वविरासतां स्थलरूपेण सफलः अनुप्रयोगः नूतनः आरम्भबिन्दुः अस्ति बीजिंग-मध्य-अक्षः बीजिंग-देशस्य निधिः, चीनस्य निधिः, सर्वेषां मानवजातेः निधिः च अभवत् केन्द्रीय-अक्षस्य संस्कृतिं रक्षितुं, उत्तराधिकारं प्राप्तुं, प्रसारयितुं च अस्माकं दायित्वम् अस्ति यत् बीजिंग-नगरस्य जनानां पीढयः अग्रे कार्यं कर्तुं प्रवृत्ताः सन्ति। (डु जुआन्, चीन दैनिक बीजिंग रिपोर्टर स्टेशन)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया