समाचारं

ग्वाङ्गझौ-नगरस्य क्रीडकः लिन् क्षिमेइ इत्ययं पैरालिम्पिकक्रीडायां चीनीय-बोच्ची-कन्दुक-इतिहासस्य प्रथमं स्वर्णपदकं प्राप्तवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः समाप्ते पेरिस-पैरालिम्पिक-क्रीडायां महिलानां व्यक्तिगत-बीसी४-अन्तिम-क्रीडायां गुआङ्गझौ-क्रीडकः लिन् ज़िमेइ-इत्यनेन स्वर्णपदकं प्राप्तम्, अस्मिन् पैरालिम्पिक-क्रीडायां चीन-प्रतिनिधिमण्डलस्य कृते प्रथमं पैरालिम्पिक-स्वर्णपदकं प्राप्तम् .
लिन् क्षिमेइ इत्यस्य जन्म १९९५ तमे वर्षे गुआङ्गडोङ्ग-प्रान्तस्य जियेयाङ्ग-नगरस्य हुइलै-मण्डले अभवत् । कुटुम्बे कनिष्ठा कन्या इति नाम्ना तस्याः नाम "ximei" इति आसीत् २०१२ तमे वर्षे तस्याः "महाबलस्य" कारणेन बोचिया-अभ्यासस्य "उत्तमसंभावना" इति प्रशिक्षकेन गण्यते स्म । २०२३ तमस्य वर्षस्य अक्टोबर्-मासे हाङ्गझौ-नगरे चतुर्थे एशिया-पैरा-क्रीडायां सा बोचिया-क्रीडायां महिलानां व्यक्तिगत-बीसी४-रजतपदकं प्राप्तवती ।
बोक्सिया इति एकः पैरालिम्पिकः आयोजनः यः मूलतः मस्तिष्कपक्षाघातयुक्तानां जनानां कृते निर्मितः आसीत् अधुना एतत् क्रीडकैः क्रीडितुं शक्यते येषां केनचित् प्रकारेण तंत्रिकाविकारः भवति यत् तेषां स्वायत्तरूपेण गन्तुं क्षमताम् प्रभावितं करोति। आयोजनं चतुर्षु स्तरेषु विभक्तम् अस्ति : bc1, bc2, bc3, bc4 च विकलाङ्गतायाः प्रमाणानुसारं तेषु bc1 तथा bc2 स्तरः मस्तिष्कपक्षाघातयुक्तानां क्रीडकानां भवति, तथा च स्तरस्य bc3 तथा bc4 प्रतिभागिनः गम्भीरशारीरिकविकारयुक्ताः क्रीडकाः सन्ति वा अङ्गविकलाङ्गता।
पाठ/गुआंगझौ दैनिक नवीन फूल शहर संवाददाता: लिन लिन संवाददाता: गुआंगडोंग कैनक्सुआन, सुई कैनक्सुआनचित्र/साक्षात्कारकर्ता द्वारा प्रदत्तगुआंगझौ दैनिक नवीन फूल शहर सम्पादक: झाओ जिओमान
प्रतिवेदन/प्रतिक्रिया