समाचारं

अदम्य "बास्केट" 2024 हैडियन जिला 3v3 बास्केटबॉल वर्चस्व प्रतियोगिता समाप्त

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य हैडियन-मण्डलस्य ३वी३ बास्केटबॉल-प्रभुत्व-प्रतियोगितायाः मार्गदर्शनं बीजिंग-सामाजिकक्रीडाप्रबन्धनकेन्द्रेण कृतम्, यत् बीजिंग-हैडियन-जिल्ला-क्रीडा-ब्यूरो-द्वारा प्रायोजितम्, तथा च बीजिंग-हैडियन-जिल्ला-सामाजिक-क्रीडा-प्रबन्धन-केन्द्रेण, बीजिंग-किहाङ्गजिया-क्रीडा-संस्कृति-विकास-क. , ltd. wukesong hi-park basketball park इत्यत्र समापनम्। अस्मिन् कार्यक्रमे बहुस्थलस्य बहुसमूहस्य च विन्यासस्य माध्यमेन जनानां विभिन्नसमूहानां व्यापकभागीदारी आकृष्टा, येन राष्ट्रियक्रीडा-सुष्ठुता-प्रतिरूपक्षेत्रस्य निर्माणं अधिकं प्रवर्धितम्

अस्मिन् स्पर्धायां पञ्च समूहाः सन्ति : गलीसमुदायसमूहः, हैडियनजिल्लासरकारः संस्थासमूहः, उद्यमसमूहः, सामाजिकमुक्तसमूहः (महाविद्यालयाः विश्वविद्यालयाः च समाविष्टाः), तथा च u12 युवासमूहः जीवनस्य सर्वेषां वर्गानां १०३ दलाः ७ प्रतियोगितादिनानां अन्तः भयंकररूपेण प्रतिस्पर्धां कृतवन्तः ।

प्रत्येकं क्रीडायां क्रीडकाः उच्चभावनाः, कठिनं युद्धं कुर्वन्ति, ड्रिब्ल्, भग्नाः, कूर्दन्ति, शॉट् च कुर्वन्ति स्म, प्रेक्षकाणां तालीवादनस्य, जयजयकारस्य च चक्रं जित्वा बास्केटबॉलस्य आकर्षणं, क्रीडकानां युद्धभावना च प्रदर्शयन्ति स्म प्रत्येकस्य समूहस्य प्रथमः, द्वितीयः, तृतीयः, एमवीपी पुरस्काराः एकैकशः घोषिताः सामाजिकमुक्तसमूहस्य विजेता पुरातनः, मध्यमः, युवानां च दलः आसीत्, उद्यमसमूहस्य विजेता चीन इमर्जिंगसमूहस्य प्रतिनिधिदलः आसीत्, तथा च गली-समुदाय-समूहस्य विजेता बेक्सियागुआन-वीथिकायां दाझोङ्गसी-समुदायस्य रणहुन् यी आसीत् । समापनसमारोहे हैडियन-जिल्लाक्रीडा-ब्यूरो-निदेशकः बाई ज़ुएगाङ्गः, हैडियन-जिल्ला-क्रीडा-ब्यूरो-निदेशकः वाङ्ग-हाङ्गः, बीजिंग-बास्केटबॉल-सङ्घस्य उपमहासचिवः जियाओ-जिआन्, आयोजनस्य मुख्य-रेफरी-गाओ-जुन् च उपस्थिताः आसन् .

इदं आयोजनं क्रीडास्थलात् वाणिज्यिककेन्द्रेषु स्थलस्य विस्तारं करोति "क्रीडाकार्यक्रमानाम् दर्शनीयस्थलेषु, परिसरेषु, व्यापारजिल्हेषु च" प्रचारं कर्तुं तथा च आयोजनैः आनयितस्य "यातायातस्य" आर्थिक "वृद्धौ" परिवर्तनं कर्तुं सक्रियः अभ्यासः अस्ति तथा व्यापारजिल्ला अर्थव्यवस्थायाः विकासः। भविष्ये हैडियन-मण्डले हैडियन-मैराथन्, tnf100-क्रॉस्-कण्ट्री-धावनम्, त्रि-पर्वत-पञ्च-पार्क-साइकिल-क्रियाकलापाः, बैडमिण्टन-प्रतियोगिताः, तथा च क्रीडां सांस्कृतिकं च समृद्धं कर्तुं हिम-हिम-ऋतुः सुखदः इत्यादीनां राष्ट्रिय-सुष्ठुता-क्रियाकलापानाम् एकां श्रृङ्खला आयोजयिष्यति जनानां जीवनम् ।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : चेन जियाकुन्

प्रतिवेदन/प्रतिक्रिया