समाचारं

कै लिवेन् इत्यनेन पैरालिम्पिकक्रीडायां स्वर्णपदकं प्राप्तम्, तस्याः आल्मा मेटरः शेङ्गहुआ महाविद्यालयः अभिनन्दनं प्रेषितवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २ दिनाङ्के ००:४२ वादने पेरिस्-पैरालिम्पिकक्रीडायाः महिलानां १०० मीटर् बैकस्ट्रोक् एस११ अन्तिमस्पर्धायां कै लिवेन् इत्यनेन १ मिनिट् १४ सेकेण्ड्-समये स्वर्णपदकं प्राप्तम्
कै लिवेन् इत्यस्याः जन्म १९९८ तमे वर्षे जुन्यी-नगरस्य हुइचुआन्-मण्डले अभवत् ।तस्याः २ वर्षे रेटिनाटिटिस्-पिग्मेण्टोसा-रोगेण निदानं जातम्, ततः परं सा अन्धा अस्ति परन्तु सशक्तः कै लिवेन् २००६ तमे वर्षे ज़ुन्यी-नगरे प्रथमे पैरालिम्पिक-क्रीडायां उत्कृष्टप्रदर्शनस्य कृते प्रशिक्षकेन चयनिता, तरण-क्रीडायाः आरम्भं च कृतवती ।
२०२१ तमे वर्षे टोक्यो-पैरालिम्पिक-क्रीडायां कै लिवेन्-इत्यनेन १ स्वर्णं, १ रजतं, २ कांस्यपदकं च प्राप्तम्, २०२३ तमे वर्षे कै लिवेन्-इत्यनेन हाङ्गझौ-नगरे चतुर्थ-एशिया-पैरालिम्पिक-क्रीडायां महिलानां एस११-१०० मीटर्-बैकस्ट्रोक्-विजेतृत्वं प्राप्तम्, एशिया-पैरालिम्पिक-क्रीडायाः च अभिलेखं, महिलानां २०० मीटर्-व्यक्तिगतं च भङ्गं कृतम् sm11 medley champion... एते कठिनतया प्राप्ताः सम्मानाः cai liwen इत्यस्य परिश्रमस्य, दृढतायाः च फलं दिने दिने सन्ति।
किं दुर्लभतरं यत् कै लिवेन् न केवलं प्रतिदिनं तैरणप्रशिक्षणे भागं गृह्णाति स्म, अपितु अध्ययनं सम्पन्नं कर्तुं अपि आग्रहं करोति स्म । २०१७ तमे वर्षे कै लिवेन् उच्चविद्यालयात् स्नातकपदवीं प्राप्तवान् तथा च गुइझोउ शेन्घुआ व्यावसायिकमहाविद्यालये अन्धानां कृते पृथक् प्रवेशपरीक्षां कृतवान्, तथा च गुइझोउ शेन्घुआ व्यावसायिकमहाविद्यालयस्य पुनर्वासचिकित्साप्रौद्योगिकीप्रमुखे सफलतया प्रवेशं प्राप्तवान् विद्यालये स्थित्वा कै लिवेन् अन्येभ्यः छात्रेभ्यः यत् पश्यति शृणोति च तत् परिचययिष्यति इति सा आशास्ति यत् एतेन प्रकारेण अन्ये अन्धाः छात्राः विकलाङ्गजनानाम् विभिन्नजीवनं अवगन्तुं शक्नुवन्ति तथा च सर्वे अवगन्तुं शक्नुवन्ति यत् तेषां शारीरिकविकलाङ्गता अस्ति चेदपि ते अद्यापि शक्नुवन्ति रूढिवादात् परं करियर कौशलं बहु निपुणतां प्राप्नोति।
अद्य कै लिवेन् इत्यस्य उपलब्धिभिः शेन्घुआ महाविद्यालयस्य सर्वेषां शिक्षकाणां छात्राणां च अत्यन्तं गर्वः प्रसन्नता च अभवत्, सर्वे च तेभ्यः प्रोत्साहनं प्रेषितवन्तः। सर्वेषां आशा अस्ति यत् कै लिवेन् निरन्तरं परिश्रमं कृत्वा अग्रिमेषु स्पर्धासु अधिका सफलतां प्राप्तुं शक्नोति। आगच्छतु, कै लिवेन्!
संवाददाता हुआंग जियान
गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता गोङ्ग कियान्
रुइक्सी वू द्वारा सम्पादितम्
द्वितीयः परीक्षणः हे ताओ
झाओ होङ्गबिन् इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया