समाचारं

"बालिवुड्" इति योग्यः भारतेन अन्यत् रोमाञ्चकारी कृतिः निर्मितवती अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतस्य एकस्मिन् पुलिस-स्थानके एकः मध्यमवयस्कः पुरुषः स्वस्य गृहं त्रयाणां जनानां कृते लुण्ठितम् इति, सः पुलिसं आह्वयितुम् इच्छति इति वदन् निर्गन्तुं न अस्वीकृतवान् । अधिकारी तम् अपृच्छत् यत् तस्य किमपि सम्पत्तिक्षतिः अस्ति वा इति सः अवदत् यत् सः कचराशयं क्षिप्तवान्, कचरापेटिकायाः ​​स्वकीयं नाम अस्ति इति।

पुनः पुलिसैः पृष्टं यत् कचराशये किमपि बहुमूल्यं वस्तु वा महत्त्वपूर्णं दस्तावेजं वा अस्ति वा, परन्तु मामा अवदत् यत् तस्मिन् किमपि नास्ति इति। किम् एतत् कचराशयं महत् अस्ति ? परिणामः केवलं ३५० रुप्यकाणि एव अभवत्, यत् आरएमबी मध्ये प्रायः २५ युआन् अस्ति । यदा सार्जन्ट् तस्य शिरः प्रहारं करोति तदा सः तत्क्षणमेव धनं बहिः निष्कास्य मातुलस्य पुरतः स्थापितवान् सः हस्तं क्षोभयन् शीघ्रं गन्तुं पृष्टवान् सः बहिः गत्वा नूतनं क्रेतुं वामम् अगच्छत्।

पुलिस-स्थाने एकं पैसां अपि न दत्त्वा धनेन सह गन्तुं शक्नुवन् मातुलः यथाशीघ्रं तत् स्वीकुर्यात्, परन्तु गमनस्य स्थाने सः अवदत् यत् यदि पुलिस-प्रमुखः तत् न सम्पादयति तर्हि सः सम्पादयिष्यामि इति स्वस्य वरिष्ठाय निवेदयतु। निश्चितम्, मातुलः भारतीयलक्षणैः सह मुष्टिप्रहारस्य, पादप्रहारस्य च शिक्षां प्राप्तवान् ।

ताडितस्य अनन्तरं मामा अवदत् यत् यदि पुलिसैः कचराशयं अन्वेष्टुं साहाय्यं कर्तुं शक्यते तर्हि सः धन्यवादशुल्करूपेण ७ लक्षरूप्यकाणि दास्यति इति। ७००,००० रुप्यकाणि, प्रायः ६०,००० युआन्, केवलं कचराशयं अन्वेष्टुं। इदानीं सर्जन्टस्य रक्तचापः सर्वथा न्यूनः आसीत्, जनानां हानिं निवारयितुं तस्य युद्धभावना च तत्क्षणमेव उच्चा अभवत्, सः तत्क्षणमेव मातुलस्य नष्टसम्पत्त्याः अन्वेषणाय साहाय्यं कर्तुं प्रतिज्ञां कृतवान्

उपर्युक्तं कथानकं नूतनस्य भारतीयचलच्चित्रस्य अस्ति"कर्म" ।, एकं रोमाञ्चकं प्रतिशोधचलच्चित्रं यस्मिन् कचरापेटिका सम्मिलितं बहुविधं मोडं च भवति ।

वर्तमान विडियो douban रेटिंग8.4, imdb 8.6 इत्येव उच्चम् अस्ति, यत् दर्शयति यत् स्क्रिप्ट् ठोसः परिष्कृतः च अस्ति ।

मामा नाममहाराज, अज्ञातबुद्धिः, दयालुहृदयः, स्फोटकबलयुक्तः नाईगृहस्य स्वामी अस्ति ।

तस्य पत्नी दशवर्षाधिकपूर्वं कारदुर्घटने मृता, तस्य कन्या च दृढेन कचराशयेन उल्टावस्थायाः कारणात् जीविता अभवत् ततः परं कचराशयः कन्यायाः संरक्षकः इति गण्यते, तस्य शोधनं पित्रा पुत्र्या च कृतम्, आधिकारिकतया च परिवारस्य भागः अभवत्

सा बालिका दिने दिने वर्धिता, अतीव विक्षिप्ता, परिवारस्य स्वामिनी च अभवत्, सा एव महाराजस्य दैनन्दिनजीवनस्य सुझावं ददाति स्म । यद्यपि तस्याः शैक्षणिकं प्रदर्शनं बहु उत्तमं नास्ति तथापि तस्याः पितुः दृढं शरीरं उत्कृष्टं क्रीडाप्रतिभा च उत्तराधिकाररूपेण प्राप्ता इव दृश्यते सा धावनप्रशिक्षणवर्गे भागं ग्रहीतुं विद्यालयेन चयनिता आसीत्

बालिका कतिपयदिनानि यावत् बहिः भविष्यति इति कारणेन पितुः विषये चिन्तिता आसीत् । सा तस्याः कृते अनेकानि निर्देशानि दत्तवती, विशेषतः यत् सा गृहे कचराकोषस्य रक्षकदूतस्य सम्यक् पालनं कुर्यात्, तत् बहुधा मार्जयेत्, महाराजः सर्वान् अपि सहमतः इति तस्याः कृते फोटो, भिडियो च ग्रहीतुं न विस्मरतु इति

कचराशयः अपहृतः इति निष्पन्नम् यत् सः कथं स्वपुत्रीं व्याख्यातुं शक्नोति स्म। एतत् दृष्ट्वा प्रेक्षकाः यथार्थतया चिन्तयिष्यन्ति यत् एतत् कचरापेटिकानां विषये हास्यं भवति अधिकतया अस्मिन् एकलपितृणां कष्टानि, प्रकरणानाम् निबन्धने पुलिसस्य अप्रभावशीलता इत्यादयः विषयाः समाविष्टाः भविष्यन्ति, येषां विषये प्रायः भारतीयचलच्चित्रेषु चर्चा भवति।

परन्तु यथा यथा कथा प्रचलति तथा तथा विषयाः तावत् सरलाः न दृश्यन्ते। यथा एकः नेटिजनः टिप्पणीं कृतवान् यत् -"प्रथमं हसितवान्, रोदनं च कृतवान्, परन्तु पश्चात् घोरं जातम्।"

अस्य अव्याख्यातस्य किन्तु सुपुरस्कृतस्य कचराकोषस्य प्रकरणं स्वीकृत्य भारतीयपुलिसः स्वस्य पारम्परिकं मूर्खताकलायां पूर्णं क्रीडां दत्तवान्, प्रथमं समानं क्रेतुं जनान् बहिः प्रेषितवान्

पश्चात् यदा सः तत् क्रेतुं न शक्नोति इति ज्ञातवान् तदा सः एकं लोहारं नियुक्तवान् यत् सः फोटोषु जालनिर्माणं आरब्धवान् । तत् पालिशं कृत्वा १:१ व्यथितं कुर्वन्तु, ततः "कचराशयं चोरयित्वा" इति प्रतिष्ठां वहितुं इच्छुकं बलिबकं अन्वेष्टुम् इच्छति वा।

परन्तु विचित्रं तु एतत् यत् मूर्खः दृश्यमानः महाराजः घटनास्थले अपराधिभिः त्यक्तस्य उच्चगतिस्य टोल्-नोट्-सहाय्येन गुप्तरूपेण अन्वेषणं कुर्वन् अस्ति, तस्य युद्धशक्तिः च मार्गे विस्फोटकरूपेण भवति, केवलं तदर्थं शत्रून् मारयति केवलं कचराशयः ।

किं सः वास्तवमेव कचरापेटिकायाः ​​अनन्तरमेव ?

"कर्म" इत्यस्य विषये सर्वाधिकं विशिष्टं वस्तु अस्ति यत् प्रेक्षकान् भ्रमितुं अरैखिककथायाः सम्पादनस्य च उपयोगं करोति, ततः एकैकं रहस्यस्य समाधानं करोति

आरम्भे प्रेक्षकाः यत् संस्करणं दृष्टवन्तः तत् आसीत् : एकः एकलः पिता यः कचरापेटिकानां कृते पुलिस-स्थाने स्वपुत्र्याः विषये आकृष्टः आसीत्; was good at perfunctory and had an eye for money पुलिस सार्जन्ट् उद्घाटितवान्।

एषः स्वयमेव उत्तमः हास्यविषयः अस्ति, परन्तु पटकथालेखकः शर्करे छूरीं गोपयितुम् इच्छति, यस्य तात्पर्यं भवति यत् दृष्टिकोणस्य अन्तरं दर्शकं कियत् प्रभावितं कर्तुं शक्नोति।

महाराजः खलु कचरापेटिकां न अन्विष्यमाणः आसीत् यत् सः वास्तवतः कचरापेटिकायाः ​​उपयोगं बहानारूपेण करणीयः यत् तस्याः रात्रौ गृहे न स्थित्वा स्वपुत्र्याः प्रतिशोधार्थं स्वपुत्रीं ताडयन् बलात्कारं च कृतवान् ।

चलच्चित्रं दशवर्षेभ्यः अधिकं पूर्वं यावत् समयरेखां प्रसारयति : तस्मिन् समये महाराजः नाई-दुकाने टोनी-रूपेण कार्यं कुर्वन् सुखी युवकः आसीत् यद्यपि सः जडः अहसितः च आसीत् तथापि तस्य सुन्दरी पत्नी, एकः प्रियः लघुपुत्री च आसीत् अतीव प्रसन्नः अस्ति।

एकस्मिन् दिने एकः पुरुषः नामसेल्वम्एकः पुरुषः केशच्छेदनार्थं दुकानम् आगतः यतः सः स्वपुत्र्याः भव्यजन्मदिनपार्टिषु भागं ग्रहीतुं गच्छति स्म । यदा महाराजः शिरः मुण्डनं कुर्वन् आसीत् तदा सहसा तस्य उपकरणस्य शक्तिः समाप्तवती अतः सः बैटरी क्रेतुं बहिः गन्तुम् अभवत् यदा सः प्रत्यागतवान् तदा सः यदृच्छया स्वसहकारिभिः सह दूरभाषेण वार्तालापं कुर्वन् सेल्वम् इत्यनेन सह धावितवान् । पक्षद्वयं पूर्वं बहुविधं चोरीं बलात्कारं च इति वृत्तपत्रेषु प्रकाशितानां समाचारानां विषये चर्चां कुर्वन्तौ आस्ताम्।

यदा सः अत्यन्तं घबराहटः पुरुषः महाराजस्य पुनरागमनं दृष्टवान् तदा सः स्वस्य दूरभाषस्य विषयवस्तुं श्रुत्वा स्वस्य परिचयं जानाति इति चिन्तितवान्, भोज्यभोजने च उद्विग्नः आसीत् संयोगवशः महाराजः संयोगेन सेल्वमस्य पुत्रीयाः जन्मदिनस्य पार्टीयां पुलिसैः सह उपस्थितः यतः तस्य पुरुषस्य नाईदुकाने अवशिष्टानि वस्तूनि प्रत्यागन्तुं भवति स्म सेलवमस्य विश्वासः आसीत् यत् महाराजः पुलिसं प्रति विषयं ज्ञापितवान् इति।

कारागारे १३ वर्षेषु पत्नी बालकाः च विरक्ताः सेल्वमः प्रतिदिनं महाराजस्य प्रतिशोधस्य विषये न चिन्तयति स्म । अतः कारागारात् मुक्तमात्रेण सः बलात्कारस्य योजनां कृतवान् ।

स्वपुत्र्याः प्रतिष्ठां रक्षितुं शत्रून् मारयितुं च महाराजः गुप्तरूपेण अन्वेषणं कृत्वा तान् त्रयान् जनान् ज्ञात्वा एकैकं वधं कर्तुं प्रयतितवान् । प्रथमस्य व्यक्तिस्य निर्मूलनात् पूर्वं अन्यपक्षः प्रकटितवान् यत् अन्यः सहभागी अस्ति यः क्षेत्रे पुलिसकर्मचारी अस्ति, अतः महाराजः मृषावादितवान् यत् तस्य गृहं चोरितं कृत्वा एकैकशः अन्वेषणार्थं पुलिसस्थाने कूपः कृतः इति।

एतावता महाराजः वस्तुतः अद्यापि न जानाति स्म यत् त्रयः जनाः किमर्थं तस्य गृहं तस्य पुत्रीं च लक्ष्यं कुर्वन्ति स्म सः न जानाति स्म यत् एतत् तस्य प्रतिशोधम् अस्ति - तथा च सः दशवर्षेभ्यः अधिकं पूर्वं सर्वथा न श्रुतवान् स्यात् |. सेल्वमस्य दूरभाषस्य विषयवस्तु पठित्वा सः यदृच्छया अन्येषां द्वेषं वहति स्म ।

विचित्रः परिस्थितयः संयोगः, न संयोगः, यदृच्छया दुःखदघटनाम् अयच्छत् इव । परन्तु किं वस्तुतः केवलं दुर्घटना एव आसीत् ?

"कर्म" इत्यस्मिन् असंख्यानि दुर्घटनाः संयोगाः च सन्ति, परन्तु केवलं अपरिवर्तितं एव तिष्ठतिमनुष्यस्य शुभाशुभयोः विकल्पः।

सेल्वमः सत्पिता अस्ति वा ? उपरिष्टात् हाँ इति भासते। सः स्वपुत्र्याः कृते सर्वाणि महत् वस्तूनि क्रीत्वा तस्याः कृते विलासपूर्णं जन्मदिनस्य पार्टीं क्षिपति। परन्तु तस्य सर्वं धनं चोरी-चोरी-द्वारा प्राप्तम् ।

किं सः कारागारात् मुक्तः सन् स्वपुत्र्याः प्रतिशोधं याचते ? कदाचित् सः केवलं स्वस्य प्रतिशोधं याचते स्म, तस्य असह्यस्य सत्यं मुखस्य प्रकाशनात् क्रुद्धः आसीत् । तस्य तथाकथितः प्रेम अपराधव्यवहारस्य पॅकेजिंग् एव अस्ति।

महाराजः स्निट् कृतवान् अपि किं दोषः? तदतिरिक्तं सः एव रहस्यं न कथयति स्म, केवलं संयोगः एव आसीत् । अन्यथा वक्तुं शक्यते यत् महाराजस्य दोषः अस्ति चेदपि सः किमर्थं स्वपुत्र्याः प्रतिशोधं गृह्णीयात् ?

चलचित्रस्य एकः अप्रत्याशितः पक्षः अस्ति यत् पुलिस-प्रमुखः वस्तुतः महाराजस्य यथार्थं अभिप्रायं जानाति स्म, परन्तु तदपि तस्य सह पदे पदे सहकार्यं कृतवान् यावत् सः पुलिस-स्थाने प्रच्छन्नं अपराधिनं तस्मै न समर्पयति स्म, ततः सः स्वपुरुषैः सह प्रस्थितवान्

"किं यदि अस्माकं कन्यायाः एतत् भवति स्म? सः मृतः भवतु।"

अस्मिन् स्थाने यत्र "जीवनं नास्ति चेदपि न्यायस्य सेवा कर्तुं न शक्यते" तत्र महाराजः, पुलिस प्रमुखः च द्वौ अपि स्वकीयेन प्रकारेण दुष्टस्य दण्डं दत्त्वा शुभस्य प्रचारं च कुर्वन्तौ स्तः।

अन्ते महाराजः मुख्यदोषी सेल्वम् अवाप्तवान्, तस्य पादौ भग्नवान्, ततः पुत्र्याः इच्छानुसारं तं तत्र आनयत् ।

चलचित्रे पीडितायाः दयालुप्रतीतं किन्तु वस्तुतः विनयशीलं चित्रणं न प्रस्तुतं भवति अपितु चलच्चित्रे बलात्कारिणं प्रति "स्मरतु, त्वं मयि दयालुः नासि, अहमेव अस्मि" इति वक्तुं प्रवर्तनं कर्तुं चयनं करोति दयालुः। अहं त्वां क्षणं मुञ्चामि।" जीवनं, त्वं जीवितुं शक्नोषि।”

तदनन्तरं यत् अभवत् तत् तस्मात् अपि महत्तरं रहस्यं प्रकाशितम् आसीत् । सत्यं ज्ञात्वा सेल्वमः सम्पूर्णतया पतित्वा आत्महत्याम् अकरोत् ।

सम्पूर्णस्य चलच्चित्रस्य उत्तमः अरैखिककथा कथाः परस्परं संलग्नाः भवन्ति, बहुविधाः विवर्ताः च भवन्ति, अन्त्यपर्यन्तं प्रेक्षकाः सत्यं न ज्ञायन्ते

चलचित्रे "कचराशयः" एकः वस्तु अस्ति यः वस्तुतः न नष्टः अस्ति (कचराशयः मम पुत्रीयाः चिकित्सालये प्रवेशात् आरभ्य चिकित्सालयस्य शय्यायाः अधः स्थापितः अस्ति), यत् हिचकॉकस्य चलच्चित्रेषु सामान्यं वस्तु भवति"मैकगुफिन्" इति दृष्टिकोणः: अर्थात् अस्तित्वहीनवस्तुनः उपयोगेन आख्यानं तारयितुं, रोमाञ्चस्य निर्माणं, तनावस्य निर्माणं च करणीयम्।

समग्रपटकथा अतीव सम्पूर्णा अस्ति, हास्यतत्त्वानां चतुरप्रयोगः निःसंदेहं विषयस्य गम्भीरताम् सन्तुलितं कर्तुं शक्नोति, चलच्चित्रस्य अतिभारं न भवेत्

३५० रुप्यकेन क्रीतं कचराकोषः ७,००,००० रुप्यकाणां धन्यवादशुल्कं च, हास्यं प्रतिशोधं च, शुभाशुभं, रूपं सत्यं च... समयरेखां बाधित्वा, दृष्टिरेखां अवरुद्ध्य बहु मोंटाजस्य उपयोगेन च "कर्म" प्रयतते रूपं सामग्रीं च सन्तुलितं कर्तुं अस्मान् वदति यत् कदाचित्, नेत्राणि यत् पश्यन्ति तत् सत्यं न भवति इति अनिवार्यम्।केवलं दया, साहसादिगुणानां स्थायित्वं एव अपरिवर्तितं तिष्ठति ।

एतत् शुद्धस्य सस्पेन्स-चलच्चित्रस्य आकर्षणम् अस्ति । एतेषु प्रक्रियासु अत्यन्तं उच्चकौशलस्य आवश्यकता भवति, परन्तु एतत् चलच्चित्रं केवलं निर्देशकस्य पटकथालेखकस्य च निथिलनसमिनाथनस्य द्वितीयं कार्यम् अस्ति । भविष्यं आशाजनकम् अस्ति!