समाचारं

विगतवर्षद्वये चीनदेशस्य चलच्चित्रविपण्ये अद्यापि १०० प्रमुखचलच्चित्राणि प्रतीक्षितानि सन्ति...

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य ग्रीष्मकालस्य ऋतुः समाप्तः भवितुम् अर्हति इति बीकन प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के प्रेससमयपर्यन्तं २०२४ तमस्य वर्षस्य ग्रीष्मकालीनस्य ऋतुस्य (१ जूनतः ३१ अगस्तपर्यन्तं) संचयी बक्स् आफिसः १०.६ अरब युआन् यावत् अभवत् क्षैतिजतुलनायां गतवर्षस्य ग्रीष्मकालीनस्य बक्स् आफिसस्य कुलम् २०.६३ अरब युआन् आसीत् । १० दिवसाभ्यः न्यूनेन समये अद्यापि प्रायः १० अरब युआन् इत्यस्य अन्तरं वर्तते यत् अस्मिन् वर्षे समग्ररूपेण बक्स् आफिसः गतवर्षस्य समानकालस्य इव उत्तमः न भविष्यति मन्दगतिः अस्ति, उद्योगः च सामान्यतया प्रतीक्षा-दृष्टि-स्थितौ अस्ति ।

परन्तु पुनर्जन्मः कारण-कारण-परिवर्तनं च जगति, शिशिरः आगच्छति, वसन्तः बहुदूरे न भविष्यति। अनुमानतः, चलचित्र-उद्योगः अपि तलीकरणस्य वसन्तस्य आरम्भं करिष्यति ।

वसन्तस्य आगमनस्य प्रतीक्षया लेखकः चीनस्य सिनेमाचलच्चित्रविपण्ये प्रदर्शितानां चलच्चित्राणां क्रमणं कृत्वा वृत्तान्तं कृतवान्, पाठकेभ्यः अनुशंसितुं १०० प्रमुखचलच्चित्राणि चयनं कृतवान्, चलच्चित्रस्य आकारस्य व्यापकविचारस्य च आधारेण चयनं कृतवान् निर्माता, निर्देशकः, अभिनयः इत्यादीनां भवतः भविष्यस्य सन्दर्भार्थं ढाल-श्रेणीनम्।

भवन्तः कस्य अधिकं प्रतीक्षन्ते ?

समग्रतया प्रदर्शनीयानि चलच्चित्राणि विधाभिः समृद्धानि, स्तरैः विशिष्टानि, पर्याप्तप्रदायेन च सन्ति, यत् वस्तुतः रोमाञ्चकं भवति ।

विधायाः दृष्ट्या १०० चलच्चित्रेषु २० अपराधः, ७ साहसिकाः, १४ सस्पेन्सः, १९ च क्रियाः सन्ति इति द्रष्टुं शक्यते रोमान्स-सम्बद्धाः १४ चलच्चित्राः, हास्य-सम्बद्धाः २३ चलच्चित्राः च सन्ति, येन सिद्धं भवति यत् हल्क-हृदय-हास्य-कथा-कथाः अद्यापि मेरुदण्डः अस्ति यस्य मूल्यं चलच्चित्र-दलः ददाति तदतिरिक्तं एनिमेशनं सम्बद्धाः ९ चलच्चित्राः सन्ति, येषु घरेलुप्रमुखस्य एनिमेशननिर्मातृसंस्थायाः enlight media इत्यस्य अनेकानि एनिमेटेड् चलच्चित्राणि, fantawild cartoon इत्यस्य दीर्घकालीनसुपर ip bear haunting इति श्रृङ्खला, ip-अनुक्रमणिका "nezha: the devil boy comes to the world" इति श्रृङ्खला च सन्ति "नेझा: द डेविल् बॉय ट्रबल इन द सी", तथा "द समर आफ् लिटिल् मॉन्स्टर्स्: वन्स अपॉन ए टाइम देर् वास् ए लैङ्गलाङ्ग माउण्टन्" इति शङ्घाई चलच्चित्रसमूहेन निर्मितं तथा च गतवर्षस्य लोकप्रियस्य एनिमेटेड् लघुसङ्ग्रहस्य "चीनीज टेल्स" इत्यस्य ip तः रूपान्तरितम् ", यत् "महाऋषिस्य पुनरागमनम्" इत्यस्मात् आरभ्य प्रदर्शितम् अस्ति "बृहत् मत्स्यं बेगोनिया च" इत्यादीनां अद्भुतानां कृतीनां विमोचनानन्तरं चीनीय-एनिमेशन-चलच्चित्रनिर्मातारः उत्तम-पारम्परिक-चीनी-संस्कृतेः एनिमेशन-रूपैः सह चतुराईपूर्वकं संयोजनं कृत्वा नूतनानां ऊर्ध्वतां प्राप्तुं निरन्तरं प्रवृत्ताः सन्ति , तथा चीनीयचलच्चित्रेषु अद्वितीयरूपं नूतनं स्वभावं च दर्शयन्।

अस्मिन् एव स्तरे बृहत्-परिमाणस्य, भारी-उद्योगस्य, उच्च-अवधारणायाः च चलच्चित्राणि सन्ति, यथा गुओ फैन् इत्यनेन निर्देशितं "द वाण्डरिंग् अर्थ् २", त्सुई हार्क इत्यनेन निर्देशितं "द लेजेण्ड् आफ् द कोण्डर् हीरोस्: द ग्रेटेस्ट हीरो", तथा "फेङ्गशेन् दी" वु एर्शान् इत्यनेन निर्देशितः "भागः २" इत्यादयः, चीनीयचलच्चित्रनिर्माणस्य स्थिरतां मानकीकरणं च सुनिश्चित्य केन्द्रीकृत्य इतिहासस्य, आख्यानानां च अनुसन्धानं कुर्वन्तः मानवतावादीः चलच्चित्राः अपि सन्ति "जियांग युआन लेन" चेन् केक्सिन् द्वारा निर्देशित तथा चेन कैगे द्वारा निर्देशित "स्वयंसेवकाः 2" ", जिया झांगके द्वारा निर्देशित "द रोमान्टिक जनरेशन" इत्यादि, ये समयस्य परिवर्तनस्य अभिलेखनार्थं प्रयतन्ते तथा च राष्ट्रियस्मृतेः प्रश्नोत्तरं कुर्वन्ति;अस्ति अपि च यथार्थवादीनां चलच्चित्रं यत् यथार्थं वर्तमानं च केन्द्रीक्रियते, यथा वेन् मुये इत्यनेन निर्देशितं "वेलकम् टु द ड्रैगन रेस्टोरन्ट्", शाओ यिहुई इत्यनेन निर्देशितं "गुड्" "ईस्ट् एण्ड् वेस्ट्" तथा यिन रुओक्सिन् इत्यनेन निर्देशितं "वाइल्ड चाइल्ड्" इत्यादयः , पूर्णतया उष्णतां प्रसारयति स्म तथा च जनानां हृदयं शान्तं करोति स्म, "उष्णयथार्थवादस्य" "सकारात्मकयथार्थवादस्य" च नूतनं सौन्दर्यप्रवृत्तिं प्रस्थापयति स्म

आपूर्तिविषये १०० चलच्चित्रेषु सम्प्रति २०२४ तमे वर्षे ५०, २०२५ तमे वर्षे २७, शेषाः २३ २०२६ तमे वर्षे वा ततः परं प्रदर्शिताः भवितुम् अर्हन्ति, अथवा अस्थायीरूपेण अनिर्धारिताः सन्ति गतवर्षस्य समग्ररूपेण बक्स् आफिसस्य उदयः मुख्यतया महामारीयाः उत्थापनस्य अनन्तरं बहुसंख्याकानां पश्चात्तापानां चलच्चित्रस्रोतानां प्रकाशनात् अभवत् तदतिरिक्तं चलच्चित्रेषु गुणवत्ता सामान्यतया अधिका आसीत् " यत् स्व-माध्यम-मञ्चेषु मेम्स्-निर्माणं कृत्वा मुख-वाणी-उत्थानस्य कारणम् अभवत् । मूल्याङ्कनस्य उदयः इत्यादीनि घटना । मम विश्वासः अस्ति यत् यथा यथा उत्पादनक्षमता पुनः स्वस्थतां प्राप्नोति तथा च क्रमेण सूचीः मुक्तः भवति तथा तथा यदि तुल्यकालिकरूपेण उत्तमः चलच्चित्रगुणवत्ता भवति तथा च समये समये कतिपयानि बृहत् हिट् दृश्यानि दृश्यन्ते तर्हि अस्मिन् वर्षे समग्ररूपेण बक्स् आफिसस्य स्थितिः सुधरति।

अवश्यं व्यावहारिकस्तरस्य वयं आशास्महे यत् सर्वे पक्षाः हस्तं मिलित्वा चलच्चित्रविपणनवातावरणं शुद्धीकर्तुं शक्नुवन्ति। एकतः चलच्चित्रसम्बद्धानां व्यक्तिपरक-अनुमानानाम्, जानी-बुझकर दुर्समीक्षाणां, ट्रोल्-उत्तेजनस्य च दमनं सुदृढं कर्तुं आवश्यकम् अपरतः तान्त्रिककारणात् आकस्मिकनिवृत्तिः, बलात् निष्कासनं च न्यूनीकर्तुं आवश्यकम् अस्ति, अतः यथा चलच्चित्रस्य कृते उत्तमं, स्थिरं, सुरक्षितं, विश्वसनीयं च प्रचारं निर्मातुं।

अधुना एव ध्यानं दातुं चिन्तनीयं च घटना अस्ति । अमेरिकी-विज्ञान-कथा-भयानक-चलच्चित्रं "एलियन" इति प्रथमसप्ताहे वैश्विक-बक्स्-ऑफिस-मध्ये १०८.२ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां प्राप्तेः अनन्तरं केवलं ८० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां निर्माणबजटं प्राप्तवान् वर्तमानप्रवृत्त्यानुसारं विपण्यप्रदर्शनं प्रबलं भवति, चलच्चित्रस्टूडियो च दियाओयुताइ इत्यत्र दृढतया अस्ति इति वक्तुं शक्यते । चलच्चित्रस्य निर्देशकस्य फेडे अल्वारेज् इत्यस्य मते मूलतः एतत् चलच्चित्रं स्ट्रीमिंग् मीडिया इत्यत्र प्रदर्शितुं योजना आसीत्, परन्तु आधिकारिकचलच्चित्रनिर्माणस्य आरम्भात् पूर्वमेव निर्माता इत्यनेन एतत् बृहत्पटले स्थापयितुं निर्णयः कृतः तस्य स्वकीयः परिमाणः, गुणः च स्पष्टः अस्ति ।

अन्येषां चलच्चित्रेषु सिनेमागृहेषु ऑनलाइन स्थानान्तरणं कर्तुं शक्यते, परन्तु अस्माकं चलच्चित्रेषु एतत् दुर्लभतया भवति यत् तेषु अधिकांशः साधारणः अथवा असहायः क्रियाः सन्ति ये सिनेमागृहेषु प्रदर्शिताः भवन्ति तथापि प्रायः कोऽपि ऑनलाइन चलच्चित्रः कदापि न स्थापितः on theatre screens. अस्मिन् वर्षे ग्रीष्मकालस्य ऋतौ घरेलुचलच्चित्राणि पृष्ठदाहके आसन्, परन्तु तादृशेन हॉलीवुड्-चलच्चित्रेण तेषां कटिबन्धे थप्पड़ः कृतः एतेन चीनीयचलच्चित्रनिर्मातृणां सतर्कता चिन्तनं च उत्तेजितव्यम् अस्ति यत् अस्माकं चलच्चित्रं अधिकाधिकं श्रेष्ठं भवेत् वा? किं अस्माकं चलच्चित्रनिर्मातारः अधिकं पृथिव्याः, अधिकं जनसौहृदं च भवेयुः? किन्तु जनानां कृते कलाकारः भवितुम् भवन्तः जनानां कृते शिक्षितुं जनानां सेवां च अवश्यं कुर्वन्तु किन्तु ये प्रेक्षकान् यथार्थतया हृदये गृह्णन्ति ते एव प्रेक्षकैः प्रशंसिताः भविष्यन्ति।

वयं प्रदर्शितानां चलच्चित्राणां निरन्तरं विमोचनं प्रतीक्षामहे, येन भविष्ये चीनीयचलच्चित्रविपण्ये नूतना आशा आगमिष्यति।