समाचारं

द लैण्ड् आफ् तनाबाटा : अस्मिन् वर्षे जापानस्य सर्वाधिकं कल्पनाशीलं मङ्गा-तः जापानी-नाटकम्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के "परासाइट्" इत्यस्य लेखकेन "नाना अकी नो कुनी" इत्यस्य समाननामस्य हास्यकथातः रूपान्तरितम् जापानीनाटकं "नाना अकी नो कुनी" इति जापानदेशे प्रीमियरं कृतम् अस्य नाटकस्य कुलम् १० प्रकरणाः सन्ति, कथयति च जापानदेशस्य एकस्मिन् पर्वतग्रामे निगूढस्य सुपर पावरयुक्तस्य व्यक्तिस्य कथा यः ग्रामात् बहिः गतः टोक्योनगरे सर्वेषां वधस्य कथा।

कथायाः आरम्भः प्राचीनकाले रहस्यपूर्णेन युद्धेन भवति- १.

कस्यचित् पृथक्तावादीनां युद्धनायकस्य आज्ञानुसारं बहुसंख्याकाः सर्जन्ट्-जनाः विचित्रवेषधारिणां समूहं आक्रमितवन्तः, यः विचित्रवेषधारिणां मध्ये मुखं निगूढं कृत्वा उच्चे मञ्चे स्थितः आसीत्, सः क्षणमात्रेण इशारान् अकरोत् कृष्णशक्त्या सघनिताः असंख्याः "कन्दुकाः" सेनायाः प्रति त्वरितम् आगतवन्तः । युद्धं आरब्धवान् युद्धनायकः अपि विचित्रेन स्थले एव मारितः । विचित्रस्य परिचयः अज्ञातः केवलं हस्तानां उजागरितानां आस्तीनानां मध्ये मांसे निहितः इव रहस्यपूर्णः कन्दुकः एव दृश्यते।

आधुनिककाले समयः आगच्छति।क्षेत्रे विकीर्णस्य विचित्रग्रामस्य स्वामी नानमारु (होसोदा योशिदा इत्यनेन अभिनीतः, सः विद्यालये क्लबस्य निर्माणे अतीव सक्रियः आसीत् स्नातकाः, नानमारुः आकस्मिकतया आविष्करोति यत् तस्य किमपि अस्ति यस्य उपयोगः कर्तुं शक्यते इति बहवः जनाः विचारैः सह वस्तुषु "छिद्रं" भेदयितुं क्षमतायां रुचिं लभन्ते, परन्तु मिनामारुः न केवलं क्षमतायाः उपयोगाय बहुकालं यावत् समयं लभते, अपितु अत्यल्पशक्तिः अपि अस्ति सः केवलं छिद्रस्य वस्तुनः पिनहोलप्रमाणस्य छिद्रं कर्तुं शक्नोति।

स्वसहितः कोऽपि एतां क्षमतां गम्भीरतापूर्वकं न गृहीतवान् । यावत् मारुगामी ग्रामे (तस्मिन् वर्षे युद्धप्रभुभिः आक्रमितः विचित्रः ग्रामः) विश्वविद्यालयस्य प्राध्यापकस्य मासामी मारुगामी (हिरोशी मिकामी इत्यनेन अभिनीतः) अन्तर्धानं यावत् छात्राणां ध्यानं आकर्षितवान्, तावत् यावत् नानमारुः तस्य सहपाठिनां च स्वस्य मार्गदर्शकस्य एमी (किर्यु इत्यनेन अभिनीतः) इत्यस्य नेतृत्वे आकृष्टः न अभवत् असो) प्राध्यापकं अन्वेष्टुं मरुकामी ग्रामे आगच्छन्तु।

परन्तु अस्मिन् अन्वेषणकाले सः न केवलं मरुकामी-ग्रामस्य अस्तित्वस्य विशालं रहस्यं आविष्कृतवान्, अपितु स्वस्य महाशक्तयः अपि विकसितवान् ।

तस्मिन् एव काले मारुगामी ग्रामस्य वर्ज्यः - मारुगामी योरियुकी (ताकायुकी यामादा इत्यनेन अभिनीतः), यः ग्रामजनैः भयभीतः, सम्मानितः च अस्ति, सः पर्वतग्रामात् बहिः गत्वा सम्पूर्णे जापानदेशे सुपर पावरस्य उपयोगं कृत्वा उपद्रवं जनयति स्म , he can use his thoughts to condense विशालः "कृष्णकन्दुकः" टोक्यो-नगरस्य मध्यभागे विशालं कृष्णरन्ध्रं भग्नवान्, तत्सहकालं च गगनचुंबीभवनस्य अर्धं कटयितुं समर्थः अभवत् फलतः जापानसर्वकारेण योरियुकी मरुगामी इत्यस्य ग्रहणस्य आदेशः दत्तः ।

अतः जागरितस्य नानमारुस्य उन्मत्तस्य मारुगामी योरियुकी इत्यस्य च मध्ये द्वन्द्वयुद्धम् आरब्धम् ।

एषा "किक्सी राज्यस्य" मुख्यकथापङ्क्तिः अस्ति ।

तस्यैव नामस्य हास्यस्य इव "द किङ्ग्डम् आफ् किक्सी" इत्यस्य "कृष्णकन्दुकं" सघनीकरणं कुर्वती महाशक्तेः सेटिंग् अस्ति:

यदा एतादृशी महाशक्तियुक्तः व्यक्तिः महाशक्तिं प्रयोक्तुं आरभते तदा प्रथमं असामान्यता न भविष्यति, परन्तु यथा यथा महाशक्तिः अधिकाधिकं प्रयुक्ता भवति तथा तथा मानवशरीरस्य उत्परिवर्तनं भविष्यति यथा नायकः नानमारुः एतस्य सामर्थ्यस्य उपयोगं ज्ञात्वा बहुवारं तस्य प्रयोगं कृत्वा तस्य ललाटस्य केन्द्रे क्रमेण रक्तबिन्दुः प्रादुर्भूतः । मरुगामी ग्रामे अन्येषां जनानां सङ्गतिं कृत्वा ये महाशक्तयः अपि उपयोक्तुं शक्नुवन्ति, सः न अवगच्छति स्म यत् सः क्रमेण न्यूनतया मानवसदृशः भविष्यति यथा यथा मरुगामी योरियुकी, यस्य मुखं श्वेतपटं वेष्टितम् आसीत् यदा सः पश्चात् प्रकटितः आसीत् श्वेतपटं विहाय मुखं मनुष्यस्य मुखात् सर्वथा भिन्नम् अस्ति ।

यथा यथा सत्यं समीपं गच्छति स्म तथा तथा नानमारु इत्यादयः आविष्कृतवन्तः यत् मरुगामी ग्रामे केषाञ्चन जनानां महाशक्तयः प्राचीनजापानी-आख्यायिकासु "देवानाम् उपहारानाम्" उत्पत्तिः अभवत् तस्मिन् समये महाशक्तयः उत्तराधिकारं प्राप्तस्य ग्रामस्य वंशजः।

अयं च "देवः" प्राचीनकाले पृथिव्यां आगता अलौकिकसभ्यता भवेत्। ग्रामजनानां कृते अस्य "उपहारः" जैविकः प्रयोगः भवितुम् अर्हति । तथापि इदं प्रतीयते यत् यद्यपि अस्य "उपहारस्य" शक्तिशालिनी विनाशकारी शक्तिः अस्ति तथापि एतत् मानवशरीरं क्रमेण "देवस्य" समीपं अपि करिष्यति, मरुकामी ग्रामस्य मुखौटाधारिणः शिरः स्वरूपं प्रति प्रत्यागमिष्यति यः प्राचीनयुद्धक्षेत्रे सेनाम् तत्क्षणमेव मारितवान् नाटकस्य आरम्भे सः मरुगामी योरियुकी इव अप्रत्यक्षतया परिवर्तितः स्यात् इति कल्पयितुं न कठिनम्।

("पक्षीपुरुषः" मारुगामी योरियुकी पौराणिक "मैगपाई" देवस्य अनुरूपः अस्ति)

यदा सुपर पावरस्य स्वामिना जापानी समाजे महती आतङ्कः उत्पन्नः तदा सर्वकारेण प्रेषितैः विशेषपुलिसैः सह वार्तालापद्वारा मरुगामी ग्रामस्य ग्रामजनाः तेषां सह सम्झौतां कृतवन्तः——

सः विद्रोहस्य कारणं मरुगामी योरियुकीं समर्पितवान्, पुनः कदापि पर्वतग्रामं न त्यक्तवान्, बहिः कोऽपि ग्रामं प्रविष्टुं न शक्नोति स्म

तदनन्तरं यदा सर्वे मरुगामी योरियुकी इत्यस्य स्थलस्य उद्देश्यस्य च अन्वेषणं कृतवन्तः तदा तेषां ज्ञातं यत् मरुगामी ग्रामः यस्य पवित्रस्य पर्वतस्य प्राचीनकालात् रक्षितः अस्ति तस्य वस्तुतः मैग्पाई इत्यस्य आकारः, "कृष्णगोलकस्य" आकारः, उपरितनदृष्ट्या ताडस्य मुद्रणं च भवति, यत् तत्सङ्गतम् अस्ति to the village flag of marugami village इति प्राचीन-आख्यायिकायाः ​​सङ्गच्छते ।

मरुगामी योरियुकी अन्ते पवित्रपर्वतस्य शिखरस्य उपरि एकं विशालं कृष्णं कन्दुकं सघनीकृत्य तस्मिन् एव अन्धकारं श्वेतप्रकाशं ज्वलति स्म, ततः परं पवित्रः पर्वतः अर्धभागे च्छिन्नः अभवत् सः अवदत् यत् सः "कृष्णकन्दुकस्य" माध्यमेन "मार्गं" अन्वेष्टुम् इच्छति - अर्थात् "जालकात् बहिः", अर्थात् मानवनेत्राणां प्राप्यतायां परं क्षेत्रं, अथवा "स्वर्गस्य" मार्गं

अत्र अवगन्तुं शक्यते यत् महाशक्तयः सह मरुगामी योरियुकी इत्यस्य शीतलरूपेण सः वस्तुतः अन्तः अतीव पीडितः अस्ति, महाशक्तयः तं राक्षसरूपेण परिणमयन्ति इति द्वेष्टि। अत्र फ्लैशबैक्-खण्डानां माध्यमेन वयं द्रष्टुं शक्नुमः यत् युवा मरुगामी योरियुकी न्यूनातिन्यूनम् मानवः आसीत्, सः उत्परिवर्तनस्य प्रक्रियाम् अपि अनुभवति स्म यथा तस्य वर्तमानरूपं, तत् "देव"रूपं स्यात् यत् नाटके कदापि न प्रकाशितम्।

"एलियन्-जनाः प्रयोगान् कर्तुं, मनुष्याणां उत्परिवर्तनार्थं च मनुष्याणां उपयोगं कुर्वन्ति, एषः विचारः जापानी-चलच्चित्रे "केन्हाउस्" इत्यत्र अपि दर्शितः । "द किङ्ग्डम् आफ् किक्सी" इत्यस्मिन् महाशक्तीनां प्रयोगेन उत्पन्नस्य "सद्-अशुभस्य" विग्रहस्य सदृशम् अस्ति ।

नानमारुः ग्रामजनानां नियन्त्रणं कर्तुं प्रयतमानानां विशेषपुलिसं प्रति अवदत् यत्, "महाशक्तिषु एव किमपि दोषः नास्ति, तेषां उपयोगः कुत्र भवति इति अवलम्बते" इति ।

सः यत् वदति तत् करोति, स्वस्य महाशक्तीनां उपयोगात् आत्मनः निरोधं कर्तुं शक्नोति, संकटकाले कारमध्ये फसितानां बालकानां उद्धाराय अपि "कृष्णकन्दुकस्य" उपयोगं कर्तुं शक्नोति

"गृहं गन्तुम्" इच्छया आकृष्टः योरियुकी मारुगामी इत्यस्याः तुलने मिनामारुः समाजे कथं समावेशः करणीयः इति विषये अधिकं चिन्तितः अस्ति । अतः अन्ते सः एतस्य सामर्थ्यस्य उपयोगं त्यक्त्वा स्वयमेव सामान्यः व्यक्तिः अभवत्, तस्य ललाटे रक्तबिन्दुः क्रमेण अन्तर्धानं जातः ।

विगतवर्षद्वये जापानीचलच्चित्रेषु दूरदर्शननाटकेषु "पर्वतग्रामजिज्ञासा" इति विषये केचन विषयाः सन्ति प्राचीनाः रहस्यपूर्णाः च कथाः एकस्मिन् लघुपर्वतग्रामे प्रसृताः घोरः प्रथा।

"प्राचीनदेवताः राक्षसाः च अलौकिकसभ्यतानां जैविकप्रयोगाः सन्ति" इति डिजाइनः प्रारम्भिकजापानीहास्यस्य "strong breeding armor" ("transformation fighter cap" इति अपि ज्ञायते) स्मरणं करोति, परन्तु तस्मिन् "पशु-परिणताः-सैनिकाः" विकसिताः सन्ति to अन्ते जापानी-टोकुसात्सु-चलच्चित्रेषु राक्षससूटं धारयन्तः मानवाः इव अधिकाधिकं दृश्यते । "लैण्ड् आफ् तनाबाटा" न्यूनातिन्यूनं जापानीनाटकरूपान्तरणे एव सम्यक् अस्ति, यथा प्रेक्षकाणां कृते बहुधा रोमाञ्चः त्यजति, यथा किं परग्रहीजनाः पृथिव्यां आगमिष्यन्ति वा? मरुगामी योरियुकी मृता वा जीवति वा ? इतः परं जापानी-सर्वकारः मरुकामी-ग्रामस्य कठोरनियन्त्रणं करिष्यति वा ?

नाटके "कृष्णकन्दुकैः" समाजस्य नाशं कृत्वा मनुष्याणां वधस्य बहवः दृश्याः तुल्यकालिकरूपेण रक्तरंजिताः सन्ति ये कथां अधिकं रोचकं कुर्वन्ति, विशेषतः यदा मिनामारुः स्वस्य महाशक्तयः विषये आत्मतुष्टः भवति, आकाशं च अवतरति kill him.

परन्तु नायिकासमूहस्य क्रमेण "मारुकामीग्रामस्य रहस्यस्य" उद्घाटनस्य प्रक्रिया अपि अतीव रोचकम् अस्ति । तदतिरिक्तं शो इत्यस्मिन् सर्वे अभिनेतारः अभिनेत्र्यश्च सुन्दराः सन्ति, शो पश्यन् च उत्तमः अनुभवः भवति ।

"तनाबाटा देशस्य" कृते, यस्य केवलं १० प्रकरणाः सन्ति, अस्मिन् ग्रीष्मकाले प्रीमियरं जापानदेशे तुल्यकालिकरूपेण उत्साहपूर्णं प्रतिक्रियां प्राप्तवान् तदतिरिक्तं "पराजीवी" इत्यस्य ip प्रभावः "मानवसमाजस्य उपरि अलौकिकसभ्यतायाः हस्तक्षेपः" इति विषयः अपि अस्ति, संयोजनेन मिथकाः, आख्यायिकाः, विज्ञानकथा च क्रिया एकस्मिन् मिश्रणं करोति, यत् वस्तुतः सुन्दरम् अस्ति।