समाचारं

युक्रेनदेशस्य साहाय्यं कर्तुं जर्मनीदेशस्य विश्वासः दुर्बलः दुर्बलः भवति, यूक्रेनदेशाय यूरोपीयसङ्घस्य साहाय्यस्य मुख्यः स्वरः च असहमतिः अभवत्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये सेप्टेम्बर्-मासस्य प्रथमदिनाङ्कः जर्मनीदेशस्य “युद्धविरोधिदिवसः” अस्ति ।
मूलतः नाजी-इतिहासस्य गणनां युद्धस्य वेदनां स्मरणं च कर्तुं उद्दिष्टः अयं दिवसः अधुना द्वितीयविश्वयुद्धानन्तरं यूरोपे बृहत्तमः भूराजनीतिकसंकटः रूस-युक्रेन-सङ्घर्षस्य कारणेन नूतनः अर्थं प्राप्तवान्
जर्मनीदेशे अनेकेषु स्थानेषु देशस्य सर्वकारस्य सैन्यविदेशनीतेः विरोधार्थं युक्रेनसंकटस्य शान्तिपूर्णसमाधानस्य आग्रहाय च द्वौ दिवसौ यावत् क्रमशः युद्धविरोधीसभाः आयोजिताः सन्ति
तस्मिन् वर्षे "युद्धविरोधिदिवसस्य" स्थापनायाः वकालतया भागं गृहीतवान् जर्मनव्यापारसङ्घसङ्घः "युद्धहिंसायाः दुष्चक्रस्य समाप्तिम्" आह्वयति स्म, "अधिकाधिकशस्त्रैः शान्तिः प्राप्तुं न शक्यते" इति च बोधयति स्म
एनडीआर वेबसाइट रिपोर्ट् इत्यस्य स्क्रीनशॉट्
निश्चयः अपरिवर्तितः एव तिष्ठतिआत्मविश्वासः क्षीणः भवति
अद्यत्वे जर्मनीदेशे एतादृशाः युद्धविरोधीविरोधाः पूर्वमेव प्रचलन्ति ।
रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य जर्मनीदेशः अमेरिका-देशस्य नाटो-सङ्घस्य च बाध्यतायाः अधीनं युक्रेन-देशाय सैन्यसहायतां निरन्तरं कुर्वन् अस्ति, अधुना अमेरिका-देशस्य पश्चात् युक्रेन-देशस्य द्वितीयः बृहत्तमः शस्त्र-आपूर्तिकर्ता अभवत् तस्मिन् एव काले "युक्रेन-देशस्य समर्थनं कृत्वा रूस-देशस्य निरोधः" इति प्रतिक्रियायाः कारणात् जर्मनी-देशस्य मूल्यानि अन्तिमेषु वर्षेषु निरन्तरं वर्धन्ते, औद्योगिक-उत्पादनस्य न्यूनता अभवत्, अर्थव्यवस्था च मन्दतायाः मार्गे अस्ति
केचन ब्रिटिशमाध्यमाः "दोषान् उजागरयन्" लेखं प्रकाशितवन्तः यत् नूतनमुकुटमहामारीयाः प्रकोपस्य पूर्वसंध्यातः वर्तमानपर्यन्तं जर्मनीदेशस्य अर्थव्यवस्था कष्टेन एव वर्धिता अस्ति तथा च "मन्दतायाः धारायाम् एव भ्रमति" इति
लेखः दर्शयति यत् विगतबहुवर्षेषु सस्तेषु रूसीप्राकृतिकवायुस्य धन्यवादेन उच्चोत्पादकतायुक्ताः लघुमध्यम-आकारस्य उद्यमाः जर्मन-उद्योगस्य सशक्तः स्तम्भः अभवन्, येन देशस्य निर्यात-उन्मुख-अर्थव्यवस्थायाः विकासः चालितः अस्ति परन्तु भूराजनीतिकपरिवर्तनेन जर्मनीदेशः स्वयमेव एतत् सर्वं नाशयितुं शक्नोति स्म ।
ब्रिटिश दैनिकतारपत्रस्य प्रतिवेदनस्य स्क्रीनशॉट्
अमेरिका-नाटो-देशयोः निरन्तरं आक्रामकतायाः अन्तर्गतं रूस-युक्रेनयोः मध्ये द्वन्द्वः तीव्रः अभवत् अधुना युक्रेन-सेना सीमां लङ्घयित्वा रूस-मुख्यभूमिं प्रति आक्रमणं कृतवती इति कारणेन द्वि-मोर्चा-युद्धस्य जटिल-स्थितौ पतितः द्वन्द्वस्य वर्धनेन जोखिमप्रसारस्य व्यापकपरिधिः भविष्यति, येन यूरोपदेशः अधिकानि अनिश्चितदृष्टिकोणं सम्मुखीभवति इति व्यापकचिन्ता वर्तते।
परन्तु अस्याः परिस्थितौ नाटो-महासचिवः स्टोल्टेन्बर्ग्-इत्यनेन जर्मन-माध्यमेन सह साक्षात्कारे सार्वजनिकरूपेण उक्तं यत् सः युक्रेन-सेनायाः रूस-विरुद्धं "वैधं" सीमापार-सैन्य-अभियानं प्रारभ्य युक्रेन-देशस्य आत्मरक्षायाः अधिकारः "केवलं सीमितः नास्ति" इति सहमतः सीमाभ्यः” इति ।
सः अपि अवदत् यत् यदि युक्रेनदेशः स्वस्य रक्षणं निरन्तरं कर्तुम् इच्छति, अन्ते च विजयं प्राप्तुम् इच्छति तर्हि तस्य मित्रराष्ट्रेभ्यः अधिकसमर्थनस्य आवश्यकता भविष्यति।
पूर्वदिने नाटो-युक्रेनपरिषदः बैठकस्य अध्यक्षतां कुर्वन् स्टोल्टेन्बर्ग् इत्यनेन जर्मनीदेशस्य "महत्त्वपूर्णभूमिकायाः ​​योगदानस्य च" विशेषरूपेण उल्लेखः कृतः तथा च "जर्मनीदेशस्य स्पष्टप्रतिबद्धता प्रकटिता यत् सः "यूरोपे युक्रेनदेशाय बृहत्तमः शस्त्रसप्लायरः भविष्यति तथा च द्वितीयः world." सः स्वागतं प्रकटितवान्, जर्मनीदेशः "शौर्येन गुरुदायित्वं स्कन्धे वहति" इति आशां च कृतवान्
जर्मनपत्रिकायाः ​​die welt इत्यस्य प्रतिवेदनस्य स्क्रीनशॉट्
कोऽपि न पश्यति चेदपि "अमेरिकादेशस्य भारात् मुक्तिं कर्तुं" प्रवृत्तः नाटो-सङ्घः जर्मनीदेशं अग्निम् अस्थापयति इव दृश्यते । पश्चिमे बृहत्तमं "राजनैतिकसमीचीनता" युक्रेनस्य समर्थनस्य विषये जर्मनीदेशः स्पष्टतया सहजतया "मनः परिवर्तयितुं" साहसं न करोति ।
युक्रेन-माध्यमानां वचनेषु एतदेव जर्मनी-देशस्य विकासाय प्रेरितवान् यत् युक्रेन-देशस्य साहाय्यं कर्तुं प्रारम्भिक-संकोचात् अधुना अमेरिका-देशस्य पश्चात् द्वितीयः बृहत्तमः सहायता-देशः अभवत्
परन्तु वित्तीयबाधाः युक्रेनदेशस्य सहायतायां जर्मनीदेशस्य विश्वासं दुर्बलतरं दुर्बलं च कुर्वन्ति: श्कोल्ज्-सर्वकारः अस्मिन् वर्षे युक्रेनदेशाय प्रायः ८ अरब-यूरो-रूप्यकाणां सहायतां प्रदास्यति, यत् आगामिवर्षे ४ अरब-यूरो-रूप्यकाणि यावत् आधां कृत्वा २०२६ तमे वर्षे ३ अरब-यूरो-रूप्यकाणि यावत् न्यूनीकरिष्यते ., तथा च २०२७ तमे वर्षे २०२८ तमे वर्षे च प्रतिवर्षं केवलं ५० कोटि यूरो व्ययः भवितुम् अर्हति ।
युक्रेनदेशस्य "कीव इन्डिपेण्डन्ट्" इत्यस्य प्रतिवेदनस्य स्क्रीनशॉट्।
युक्रेनदेशाय सहायतायाः विषये असहमतिः यूरोपीयसङ्घस्य मुख्यः स्वरः अस्ति
जर्मनीदेशस्य कठिनताः, उलझनानि च समग्ररूपेण यूरोपस्य सूक्ष्मविश्वम् अपि सन्ति ।
यथा यथा रूस-युक्रेन-सङ्घर्षः दीर्घः भवति तथा च अमेरिका-देशः क्रमेण निवृत्तः भवति तथा तथा यूरोपस्य नाटो-सदस्यराज्यानि न केवलं स्वद्वारे अस्मिन् संकटे बृहत्तमानि हारिणीनि अभवन्, अपितु तेषां सैन्यव्ययस्य वर्धनस्य दीर्घकालीनस्य च द्वयात्मकानि आव्हानानि अपि निबद्धव्यानि सन्ति मन्द अर्थव्यवस्थायाः आव्हानस्य मध्यं "युक्रेनस्य समर्थनम्" इति ।
अस्मिन् विषये न केवलं विभिन्नेषु देशेषु सामान्यजनाः असन्तुष्टिं प्रकटयन्ति, अपितु यूरोपीयसर्वकारा अपि तत् "एकतां" प्राप्तुं दूरम् अस्ति यत् पाश्चात्य-अग्निसङ्घः अधिकतया द्रष्टुं आशां करोति |.
गतसप्ताहे युक्रेनदेशाय सहायता इत्यादिषु विषयेषु विदेशमन्त्रिणां रक्षामन्त्रिणां च यूरोपीयसङ्घस्य अनौपचारिकसमागमेषु पुनः मतभेदाः मुख्यविषयः अभवन्।
यद्यपि विभिन्नाः देशाः प्रशिक्षितानां युक्रेन-सेनासैनिकानाम् संख्यां वर्धयितुं सहमताः सन्ति तथापि प्रशिक्षणस्थानानां विषये स्पष्टाः संघर्षाः सन्ति : एस्टोनिया, फ्रांस्, स्वीडेन् इत्यादयः अनेके देशाः युक्रेनदेशे युक्रेन-सैनिकानाम् प्रशिक्षणस्य समर्थनं कुर्वन्ति, हङ्गरी, जर्मनी इत्यादयः देशाः तु समर्थयन्ति एतेन विग्रहस्य वृद्धिः भवेत् इति चिन्तितः .
अमेरिकी रक्षापोस्टस्य प्रतिवेदनस्य स्क्रीनशॉट्
युक्रेनदेशस्य साहाय्यार्थं शस्त्राणां उपयोगस्य व्याप्तिः विस्तारयितुं युक्रेनदेशेन अद्यतनकाले पुनः पुनः अनुरोधः कृतः इति विवादः ततोऽपि विवादास्पदः अस्ति।
एतावता युक्रेनदेशेन ३०० किलोमीटर्पर्यन्तं व्याप्तियुक्तानि क्षेपणानि प्राप्तानि, यत्र संयुक्तराज्यसेनायाः सामरिकक्षेपणास्त्रस्य दीर्घदूरपर्यन्तं संस्करणं, यूनाइटेड् किङ्ग्डम्-फ्रांस्-देशयोः संयुक्तरूपेण विकसितस्य "स्टॉर्म शैडो" वायुप्रक्षेपितस्य क्रूज्-क्षेपणास्त्रस्य च समावेशः अस्ति परन्तु युक्रेनदेशः यत् अधिकं इच्छति तत् जर्मनीदेशस्य "टौरस" क्रूज्-क्षेपणास्त्रं यस्य व्याप्तिः ५०० किलोमीटर्-पर्यन्तं भवति, परन्तु बर्लिन-नगरेण सर्वदा तत् प्रदातुं न अस्वीकृतम् ।
तदनुरूपं यूनाइटेड् किङ्ग्डम्-फ्रांस्-देशयोः आशास्ति यत् यूरोपीयसङ्घः युक्रेन-देशः रूस-देशस्य गहनसैन्यलक्ष्येषु आक्रमणार्थं स्वस्य सहायता-युक्रेन-शस्त्राणां उपयोगं कर्तुं अनुमन्यते, परन्तु जर्मनीदेशः तस्य विरोधं करोति
फाइनेंशियल टाइम्स् इति प्रतिवेदनस्य स्क्रीनशॉट्
अस्य कारणात् यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधिः बोरेल् इत्यनेन उक्तं यत् यतः सदस्यराज्यानि युक्रेनदेशस्य साहाय्यार्थं प्रयुक्तानां शस्त्राणां व्याप्तेः विस्तारस्य विषये सम्झौतां न कृतवन्तः, तस्मात् यूरोपीयसङ्घः अस्मिन् विषये एकीकृतं निर्णयं न करिष्यति।
गतसप्ताहे यूरोपीयसङ्घस्य विदेशमन्त्रिणां अनौपचारिकसभायां भागं गृहीत्वा एकस्मिन् साक्षात्कारे हङ्गरीदेशस्य विदेशमन्त्री स्जिज्जार्टो इत्यनेन निष्कपटतया आलोचना कृता यत् केचन यूरोपीयसङ्घस्य सदस्यराज्यानि अपि च यूरोपीयसङ्घस्य नेतारः अपि रूस-युक्रेनयोः वर्तमानस्थितेः मूल्याङ्कनं सर्वथा अवास्तविकं "युद्धमनोविकार"-रोगेण पीडिताः च सन्ति । .
एपी रिपोर्ट् इत्यस्य स्क्रीनशॉट्
वस्तुतः युक्रेनदेशस्य साहाय्यार्थं शस्त्राणि शिथिलीकरणस्य विषये बहवः यूरोपीयदेशाः पूर्वमेव स्वस्य मनोवृत्तिं प्रकटितवन्तः सन्ति ।
आस्ट्रियादेशस्य रक्षामन्त्री टैनर् इत्यनेन पूर्वसाक्षात्कारे बोधितं यत् केचन पाश्चात्त्यदेशाः युक्रेनदेशं रूसदेशस्य लक्ष्येषु आक्रमणार्थं स्वशस्त्राणां उपयोगं कर्तुं अनुमतिं दत्त्वा "रेखां पारं कृतवन्तः" इति
इटलीदेशस्य उपप्रधानमन्त्री साल्विनी अद्यैव मीडियासमूहेभ्यः अवदत् यत् पाश्चात्त्यदेशाः युक्रेनदेशं रूसदेशे आक्रमणं कर्तुं शक्यन्ते इति शस्त्राणि प्रदास्यन्ति येन वैश्विकयुद्धं प्रवर्तयितुं शक्यते।
प्रतिवेदन/प्रतिक्रिया