समाचारं

युद्धक्षेत्रस्य विस्तारं कुर्वन् अस्थायीरूपेण युद्धविरामं च कुर्वन् इजरायलस्य योजना का अस्ति ?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य एषः दौरः समाप्तः नास्ति ।

इजरायल्-देशे प्रथमे दिनाङ्के बृहत्-प्रमाणेन प्रदर्शनं प्रारब्धम्, अनेके जनाः मार्गेषु निर्गताः येन सर्वकारं, प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनं (हमास) च युद्धविराम-सम्झौतेः कृते आह्वानं कृत्वा गाजा-पट्ट्यां निरुद्धानां इजरायल-कर्मचारिणां मुक्तिं प्रवर्धितवन्तः

तस्मिन् दिने इजरायल्-हमास-देशयोः गाजा-पट्टिकायां स्थानीयबालानां पोलियो-रोगस्य टीकाकरणार्थं आंशिक-अस्थायी-युद्धविरामः कृतः इति विश्वस्वास्थ्यसंस्थायाः कथनम् अस्ति युद्धविरामात् पूर्वं इजरायलसेना गाजापट्टिकातः पश्चिमतटपर्यन्तं युद्धं प्रसारितवती आसीत् ।

युद्धक्षेत्रस्य विस्तारं कुर्वन् अस्थायीयुद्धविरामस्य अपि सहमतिः अभवत् ।

न तु वास्तविकः युद्धविरामः

दक्षिणगाजानगरस्य खान यूनिस्-नगरस्य नासेर्-चिकित्सालये प्रायः १० बालकानां पोलियो-रोगस्य टीकाकरणं कृतम् । टीकाकरण-अभियानं प्रथमदिनाङ्के आरब्धम्, प्यालेस्टाइन-इजरायल-देशयोः मध्ये मध्य-दक्षिण-उत्तर-गाजा-पट्टिकायां प्रत्येकं त्रयः दिवसाः यावत् अग्निप्रहारः निवृत्तः

कब्जाकृतेषु प्यालेस्टिनीप्रदेशेषु डब्ल्यूएचओ-प्रतिनिधिः पीपर कोहेन् इत्यनेन पुष्टिः कृता यत् इजरायल्-हमास-देशयोः बालकानां टीकाकरणार्थं गाजा-पट्ट्यां अस्थायी-युद्धविरामस्य सहमतिः कृता अस्ति "उभयपक्षेण अपि सहमतिः अभवत् यत् यदि आवश्यकं भवति तर्हि प्रत्येकस्मिन् क्षेत्रे युद्धविरामस्य विस्तारः एकदिनं यावत् कर्तुं शक्यते।"

परन्तु इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन एतत् "युद्धविरामः नास्ति" इति बोधितम् ।

यतः सा अग्निविरामं कर्तुं न इच्छति स्म, तस्मात् किमर्थं वास्तविकरूपेण अस्थायी युद्धविरामं प्राप्तवान् ? चीनी सामाजिकविज्ञान-अकादमीयाः अमेरिकन-अध्ययन-संस्थायाः सहायक-संशोधकः मा वेइ इत्यस्य मतं यत् एतत् अमेरिका-देशस्य दबावेन सह सम्बद्धं भवितुम् अर्हति, "यतोहि अमेरिका-देशे बहु राजनैतिक-दबावः अस्ति" इति

अमेरिकीविदेशसचिवः एण्टोनी ब्लिन्केन् गतसप्ताहे सार्वजनिकरूपेण नेतन्याहू इत्यनेन गाजापट्टे बालकानां पोलियो-टीकाकरणार्थं धक्कायितुं आग्रहं कृतवान्, यदा तु इजरायल्-देशः अद्यापि अमेरिका-देशेन सह सहकार्यं कर्तव्यम् अस्ति।

गाजापट्टिकायां टीकाकरणार्थं पङ्क्तिं कुर्वन्तः बालकाः जी.जे

सशस्त्रसैनिकाः युद्धस्य सज्जतां कुर्वन्ति

परन्तु गाजादेशे टीकाकरणं सरलं नास्ति । संयुक्तराष्ट्रसङ्घस्य आँकडानुसारं गाजापट्टिकायाः ​​प्रायः ७०% मार्गाः युद्धेन नष्टाः, ३६ चिकित्सालयेषु १९ चिकित्सालयेषु कार्यं स्थगितम्, ९०% जनाः विस्थापिताः च तथा च बालकानां टीकाकरणं भवति चेदपि भविष्ये पुनः आरभ्यमाणे युद्धे ते मारिताः भविष्यन्ति वा?

अगस्तमासस्य ३१ दिनाङ्के इजरायलसेना दक्षिणगाजादेशस्य राफाह-नगरे भूमिगतसुरङ्गे षट्-निरोधितानां अवशेषाः प्राप्ताः इति घोषितवती, इजरायल-सेना "विश्रामं न करिष्यति" इति च अवदत् ।

मा वेइ इत्यनेन विश्लेषितं यत् "इजरायलदेशः स्वस्य सैन्यकार्यक्रमं पूर्णतया समाप्तं करिष्यति इति अपेक्षा नास्ति। नेतन्याहू इत्यस्य घरेलुजनानाम् कृते व्याख्यानं दातुं आवश्यकता वर्तते तथा च आशास्ति यत् एतत् अवसरं स्वीकृत्य हमासस्य युद्धक्षमतां पूर्णतया नष्टं करिष्यति।

परन्तु इजरायलस्य स्थितिः अधिका जटिला भवति । इजरायल्-देशे प्रथमे दिनाङ्के बृहत्-प्रमाणेन प्रदर्शनं प्रारब्धम्, यत्र युद्धविरामस्य आग्रहं कृत्वा कुलम् ७,००,००० जनाः भागं गृहीतवन्तः । इजरायलस्य बृहत्तमस्य श्रमिकसङ्घसङ्गठनस्य अध्यक्षः इजरायल् श्रमसङ्घस्य अध्यक्षः एकं वक्तव्यं प्रकाशितवान् यत् सर्वकारे दबावं स्थापयितुं सामान्यहड़तालस्य आह्वानं कृतवान्, सर्वेषां सुरक्षां सुनिश्चित्य गाजापट्ट्यां हमास-सङ्घस्य सह यथाशीघ्रं युद्धविरामसम्झौतेः आग्रहं कृतवान् निरुद्धाः व्यक्तिः ।

इजरायलसेना अद्यैव पश्चिमतटे आक्रमणार्थं स्वसैनिकाः संयोजितवती अस्ति केचन विश्लेषकाः मन्यन्ते यत् इजरायलस्य दमनस्य कारणात् विशेषतः गाजा-मिस्रयोः सीमायां "फिलाडेल्फिया-गलियारस्य" इजरायल-सेनायाः वास्तविक-नियन्त्रणस्य कारणात् हमास-सङ्घस्य कृते प्राप्तुं कठिनम् अस्ति weapons reinforcements in the gaza strip , तद्विपरीतम्, पश्चिमतटतः शस्त्राणि प्रेषयितुं अधिकं सुविधाजनकम् अस्ति । अस्मात् दृष्ट्या लुन्पा-इजरायलयोः अयं विग्रहः दूरं समाप्तः अस्ति ।

डीप सी जोन स्टूडियो द्वारा निर्मित

जियांग हाओफेङ्ग द्वारा लिखित

विडियो एवं सम्पादन गहरे समुद्र के खोल