समाचारं

डच्-देशस्य प्रधानमन्त्री चीनदेशं प्रति चिप्-उपकरणानाम् निर्यातस्य विषये स्वस्य स्थितिं प्रकटितवान् यत् सः लाभस्य जोखिमस्य च तौलनं करिष्यति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डच्-अर्धचालक-उपकरण-निर्मातृ-संस्थायाः asml-द्वारा चीन-देशाय निर्यातस्य अधिकं प्रतिबन्धः करणीयः वा इति विषये डच्-प्रधानमन्त्री डिक् स्कोफ् इत्यनेन अद्यैव उक्तं यत् निर्णयं कुर्वन्डच्-सर्वकारः एएसएमएल-सङ्घस्य आर्थिकहितस्य विषये विचारं करिष्यति, लाभस्य जोखिमस्य च तौलनं करिष्यति. नेदरलैण्ड्-देशस्य कृते एएसएमएल अतीव महत्त्वपूर्णः अभिनव-उद्योगः अस्ति, अतः कस्यापि परिस्थितौ हानिः न भवितुमर्हति ।

रिपोर्ट्-अनुसारं मुख्यभूमिचीन-देशः एएसएमएल-संस्थायाः तृतीयः बृहत्तमः विपण्यः अस्ति, यत्र एएसएमएल-संस्थायाः वर्तमान-अवितरित-आदेशानां प्रायः २०% भागः स्थानीयग्राहकाः सन्ति

ब्लूमबर्ग् न्यूज् इत्यनेन अगस्तमासस्य २९ दिनाङ्के प्रकाशितं यत् चीनदेशे एएसएमएल-संस्थायाः चिप्-व्यापारे अधिकानि प्रतिबन्धानि स्थापयितुं नेदरलैण्ड्-देशः योजनां करोति ।

डच्-सर्वकारस्य पूर्वविनियमानाम् अनुसारं एएसएमएल-संस्थायाः उच्चस्तरीय-उत्पादनिर्यातानां कृते अनुज्ञापत्रं प्राप्तव्यम् । २०२३ तमस्य वर्षस्य अक्टोबर्-मासे अमेरिका-देशः एकपक्षीयरूपेण एएसएमएल-संस्थायाः केषाञ्चन मध्य-परिधि-उपकरणानाम् निर्यातं अवरुद्धुं आरब्धवान्, एतत् कदमः डच्-संसदस्य प्रश्नान् प्रेरितवान् एएसएमएल-सङ्घस्य मुख्यकार्यकारी क्रिस्टोफ फूकेट् अपि चीनदेशं प्रति एएसएमएल-सङ्घस्य निर्यातस्य विषये अमेरिकी-प्रतिबन्धस्य विरोधं कृतवान् यत् एतत् करणं अविवेकी भविष्यति, पश्चिमस्य स्वहितस्य हानिः भविष्यति इति

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।