समाचारं

पुनः उत्थानस्य अनन्तरं परदिने सुधारः अभवत्, ततः शङ्घाई-स्टॉक-सूचकाङ्कः नूतन-निम्न-स्तरं प्राप्तवान्! अद्य ए-शेयर्स् इत्यत्र किं जातम् ?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के मार्केट् न्यूनतया उद्घाटितम्, दिनभरि अधः च गतः शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः नूतन-समायोजन-निम्न-स्तरं प्राप्तवान्, तथा च चिनेक्स्ट्-सूचकाङ्कः प्रायः ३% पतितः । समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के १.१%, शेन्झेन्-घटकसूचकाङ्के २.११%, चिनेक्स्ट्-सूचकाङ्के च २.७५% न्यूनता अभवत् ।

क्षेत्राणां दृष्ट्या बीमा, अनुसूचितजातिक्षेत्रं, कोयला, बैंकिंग् इत्यादीनि क्षेत्राणि सर्वोच्चलाभकर्तृषु आसन्, यदा तु सीएसएससी, अर्धचालकाः, मद्यं, क्रीडा इत्यादयः क्षेत्राणि सर्वोच्चहानिषु आसन्

सामान्यतया व्यक्तिगत-समूहानां वृद्धेः अपेक्षया अधिकं पतनं जातम्, यत्र ४४०० तः अधिकाः स्टॉकाः विपण्यां पतिताः । अद्य शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः ७०५.७ अर्ब-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिनात् १७०.९ अरब-रूप्यकाणां न्यूनता अभवत् ।

गतशुक्रवासरे ए-शेयरस्य मात्रायां विशालस्य उदयस्य अनन्तरं किञ्चित् पतनं जातम्, यत् न केवलं निवेशकानां कृते आशां जनयति स्म, अपितु चिन्तानां लेशं अपि त्यक्तवान्।

अद्यत्वे प्रमुखसूचकाङ्कानां प्रवृत्त्यानुसारं सेप्टेम्बरमासे "उत्तमप्रारम्भस्य" अपेक्षाः प्रातःकाले विपण्यस्य उद्घाटनस्य किञ्चित्कालानन्तरं क्षीणाः अभवन् स्यात्।



किमर्थम् एतत् भवति ? थालीयां किं जातम् ? किमर्थम् इति ज्ञास्यामः।

कारणम् १ : मासस्य अन्ते पुनः उत्थानस्य स्थायित्वस्य विषये विपणः चिन्तितः अस्ति

अस्य पृष्ठभूमिकारकस्य विषये गतसप्ताहस्य समाप्तेः अधिकं चर्चा कृता स्यात्।

सरलतया वक्तुं शक्यते यत् वर्षस्य उत्तरार्धात् प्रत्येकमासस्य अन्ते किञ्चित्पर्यन्तं विपण्यं पुनः उत्थापितं भवति, परन्तु एतावता चलसरासरीयाः दमनं प्रभावीरूपेण भङ्गं कर्तुं असफलः अभवत्

अधोलिखिते चित्रे wind quan a index↓ इत्यस्य हाले दैनिकं k चार्टं दृश्यते

३१ जुलै दिनाङ्के तीव्रवृद्धेः अनन्तरं एकदा एतत् विपण्यं सर्वाधिकं "पुनर्प्रत्यागमन-सदृशं" इति गण्यते स्म, परन्तु केषाञ्चन अप्रत्याशितघटनानां कारणेन तस्य निरन्तरं सुधारः अपि अभवत्

अस्य कारणात् यदा गतशुक्रवासरे विलम्बेन व्यापारे विपण्यं पुनः पतितम् तदा निवेशकानां कृते अवशिष्टः "छापस्कोरः" पूर्वपुनर्प्रत्यागमनात् किञ्चित् दुर्बलः अनिवार्यतया आसीत्, आशावादस्य स्तरः अपि न्यूनः अभवत्

अधोलिखितं चित्रं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कस्य हाले दैनिकं k-चार्टं दर्शयति↓

अतः अद्यत्वे ए-शेयर-उद्घाटन-विपण्यस्य बलं बहु-निधिनां प्रतीक्षा-दर्शन-वृत्तिं निर्धारयति ।

कारणम् २ : सत्रस्य आरम्भे विपण्यप्रदर्शनं दुर्बलम्

अद्यत्वे त्रयाणां प्रमुखसूचकाङ्कानां मध्ये केवलं चिनेक्स्ट् सूचकाङ्कः एव प्रारम्भिकव्यापारे किञ्चित् रक्तवर्णः आसीत्, यदा तु शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः शेन्झेन्-स्टॉक-एक्सचेंज-सूचकाङ्कः च दिवसं यावत् जलान्तरे एव आसन्, तत्र च सभ्यः पुनरुत्थानः नासीत्

कारणं यत्, एकतः गतशुक्रवासरे विपण्यस्य उदयाय अनुकूलाः केचन "बाजारात् बहिः कारकाः" अद्यत्वे अस्थायीरूपेण प्रतिकूलचररूपेण परिणताः। उदाहरणतया:

सत्रस्य आरम्भे ए५० वायदासूचकाङ्कः गोतां कृतवान् ।

आरएमबी-विनिमयदरः दुर्बलः अभवत् ।

अपरपक्षे, पूंजीप्रवाहस्य दृष्ट्या, संस्थागतनिधिं विहाय यत् किञ्चित्कालं यावत् धारितम्, प्रमुखक्रीडकानां, बृहत्निवेशकानां, खुदरानिवेशकानां च धनं सर्वं स्पष्टतया अद्य विपण्यस्य उद्घाटनस्य ५ निमेषेभ्यः अनन्तरं प्रवाहितम्।

तस्मिन् एव काले गतसप्ताहे पुनः पुनः विपण्यस्य रक्षणार्थं व्यापक-आधारित-ईटीएफ-भ्यः ऋणं गृहीताः धनराशिः प्रातःकाले बहु सक्रियः नासीत् ।

एसएसई ५० तथा सीएसआई ३०० तः सीएसआई ५०० तथा सीएसआई १००० यावत् सम्बन्धित ईटीएफ-व्यापारस्य परिमाणं सर्वं गतशुक्रवासरस्य तुलने छूटेन आसीत् ।

फलतः विपण्यं संकुचमानं क्षीणं च स्थितिं प्रति अवश्यमेव भविष्यति । परन्तु व्यापारस्य समाप्तिपर्यन्तं quana अद्य अपि 700 अरब युआन् अधिकं कारोबारं अभिलेखितवान्, तदनन्तरं प्रवृत्तिः अवलोकनीयः अस्ति।

कारणम् ३ : केचन भारितक्षेत्राणि दुर्बलाः अभवन्

प्रातःकाले व्यापारस्य आरम्भे चीनीय उपसर्गस्य स्टॉक्, मद्यः च सहितौ प्रमुखौ भारीक्षेत्रौ महतीं दुर्बलतां प्राप्तवन्तौ, येन सूचकाङ्कः, विपण्यभावना च दमितः

गतगुरुवासरे "६०१" लेजिओन् इति नाम्ना प्रसिद्धाः बृहत्-टोपी-नील-चिप्-समूहाः सर्वत्र पतिताः । चिप्स् शिथिलीकरणस्य अतिरिक्तं केचन जनाः दर्शयन्ति यत् चीनीय-उपसर्गयुक्तानां केषाञ्चन कम्पनीनां कार्यक्षमता दबावेन वर्तते, येन विपण्यचिन्ता उत्पद्यते

उदाहरणार्थं, पावरचाइना इत्यस्य २०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदने ज्ञायते यत् कम्पनीयाः कुलसञ्चालनआयः २८५.३८३ अरब युआन् आसीत्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः ६.३३८ अरब युआन् आसीत्; वर्षे ६.४९% न्यूनता मूलभूतः ईपीएसः ०.३५ युआन् आसीत्, तथा च औसत आरओई ३.८७% आसीत् ।

मद्यक्षेत्रस्य दुर्बलता अन्तरिमपरिणामानां विचलनात् अपि सम्भाव्यते।

रिपोर्ट्-अनुसारं २० ए-शेयर-सूचीकृतानां वाइन-कम्पनीनां कुल-सञ्चालन-आयः २३८ अरब-युआन्-रूप्यकाणां प्राप्तिः अभवत्, यत् मूल-कम्पनीभ्यः कारणीभूतं शुद्धलाभं ९५.२६४ अरब-युआन् इति वर्षे वर्षे अभवत् प्रायः १३.७७% वृद्धिः अभवत् । परन्तु गतवर्षस्य समानकालस्य समग्रवृद्धेः तुलने अस्मिन् वर्षे प्रथमार्धे ५ मद्यकम्पनीनां राजस्वं न्यूनीकृतम्, ५ मद्यकम्पनीनां मूलकम्पनीयाः कारणीयः शुद्धलाभः च न्यूनः अभवत्

सिनोलिङ्क् सिक्योरिटीज इत्यनेन उक्तं यत् मद्यकम्पनीनां द्वितीयत्रिमासिकप्रतिवेदनानां कृते मार्केट् इत्यस्य अपेक्षाः स्वभावतः सावधानाः तर्कसंगतश्च सन्ति सम्प्रति मद्यस्य स्टॉक्स् इत्यस्य मार्केट् इत्यस्य ईपीएस (प्रतिशेयरं अर्जनं) गहनतया अधः संशोधितम् अस्ति। परन्तु द्विगुणमहोत्सवस्य समीपं विक्रयस्य शिखरकालः, चैनलभुगतानसङ्ग्रहस्य, टर्मिनल्-सञ्चयस्य च सघन-उद्घाटनेन च अद्यापि संरचनात्मक-प्रकाश-विषयाणां अपेक्षा कर्तुं शक्यते

शङ्घाई-समष्टिसूचकाङ्कः उद्घाटनात् ३० निमेषपूर्वं तुल्यकालिकरूपेण लचीला आसीत्, यतः बङ्काः, अङ्गारः इत्यादीनां केषाञ्चन उच्चलाभांशसम्पत्त्याः पुनर्प्राप्तिः अभवत्

एतत् पूर्वं उक्तस्य चीनीय-उपसर्गस्य दुर्बलीकरणेन सह न असङ्गतम्, सर्वथा-

१) बैंकक्षेत्रम् अद्यापि लोकप्रियम् अस्ति यदा लघु-सूक्ष्म-टोपी-समूहाः दुर्बलाः भवन्ति तदा पूंजी-समूहीकरणस्य जडता अद्यापि वर्तते;

२) लाभांशसम्पत्तौ "अतिविक्रयितपुनर्प्रत्यागमनाय" अङ्गारक्षेत्रं प्रायः सर्वाधिकं उपयुक्तम् अस्ति;

३) उच्चलाभांशक्षेत्रे कतिपये यथार्थतया बकाया स्टॉकाः निधिभिः अनुकूलाः एव भविष्यन्ति इति अपेक्षा अस्ति ।

तदतिरिक्तं बीमाक्षेत्रं प्रवृत्तिं बकं कृत्वा लाभस्य नेतृत्वं कृतवान्, यत् अनुकूलनीतिभ्यः अविभाज्यम् अस्ति ।

रिपोर्ट्-अनुसारं ३० अगस्तदिनाङ्के आयोजितायां राज्यपरिषदः कार्यकारीसभायां बीमा-उद्योगस्य उच्चगुणवत्ता-विकासस्य प्रवर्धनस्य विषये अनेक-मतानाम् अध्ययनं कृतम्, यत्र “बीमा-निधि-आदि-रोगी-पुञ्जस्य संवर्धनस्य विस्तारस्य च आवश्यकतायाः, संस्थागत-बाधानां भङ्गस्य, मूल्याङ्कनस्य सुधारस्य च आवश्यकतायाः उपरि बलं दत्तम् तथा मूल्याङ्कनतन्त्रम्, तथा च पूंजीबाजारस्य प्रौद्योगिकीनवाचारस्य च अवसरान् प्रदातुं शक्नोति।”

संयोगवशं विगतदिनद्वये अनेकेषां दलालीभिः विमोचिते सितम्बरमासस्य सुवर्णस्य स्टॉक् पोर्टफोलियोमध्ये लोकप्रियक्षेत्रेषु विद्युत्शक्तिः, इलेक्ट्रॉनिक्सः, बीमा इत्यादीनि क्षेत्राणि सन्ति

बीमा उद्योगे चीनस्य प्रशांतबीमायाः अनुशंसा पिंग एन् सिक्योरिटीज इत्यादिभिः संस्थाभिः कृता अस्ति तथा च हुआताई सिक्योरिटीज इत्यादिभिः संस्थाभिः अनुशंसितम् अस्ति;

विपण्यदृष्टिकोणस्य विषये यद्यपि "सुप्रारम्भः" असफलः अभवत् तथापि वयं कतिपयान् दिनानि अपि तस्य अवलोकनं कर्तुं शक्नुमः ।

हुआन सिक्योरिटीज इत्यनेन दर्शितं यत् सितम्बरमासे आवंटनस्य सामान्यदिशायाः दृष्ट्या, आन्तरिकविदेशनीतिवातावरणे सुधारः अपेक्षितः इति विचार्य, ए-शेयराः सकारात्मकपरिवर्तनानां आरम्भं करिष्यन्ति, अतः दुर्बलबाजारपुलबैकस्य दबावः महत्त्वपूर्णतया न्यूनीकरिष्यते .आवंटनविचारः हेजिंगस्य समूहीकरणस्य च सावधानीपूर्वकं दृष्टिकोणस्य आधारेण भवितुम् अर्हति मानसिकता संरचनात्मक अवसरान् सक्रियरूपेण अन्वेष्टुं तटस्थमानसिकतायां परिवर्तते।

मे-मासस्य अन्ते वर्तमानपर्यन्तं सामान्यक्षयस्य अनन्तरं उद्योगे आवधिक-निम्न-स्तरस्य प्रमुखं समायोजनं कृतम् अस्ति तदतिरिक्तं सितम्बर-मासे घरेलु-विदेशीय-स्थूल-नीतिः, औद्योगिक-नीतिः, औद्योगिक-घटना च सघनरूपेण भविष्यन्ति, येन अनुकूलाः परिस्थितयः अपि आनयिष्यन्ति | विपण्यक्रियाकलापस्य संरचनात्मकावकाशानां कृते। विशिष्टसम्पत्त्याः आवंटनस्य दृष्ट्या अल्पकालीनरूपेण उत्प्रेरकघटना अद्यापि विषयगतावसरस्य महत्त्वपूर्णसूचनानि सन्ति, तत्सह, यदि प्रारम्भिकपदे पर्याप्तसमायोजनं भवति तथा च अर्थव्यवस्था उद्धृता अस्ति अथवा नीतिः समर्थकः अस्ति। मध्यमकालीनरूपेण यदि समृद्धिः भवति तर्हि प्रवृत्तिसुधारस्य वा निश्चयस्य वा दिशा अद्यापि संस्थागतसहमतेः बृहत्तमः सामान्यभाजकः अस्ति।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया