समाचारं

jdg3-2 इत्यनेन nip समाप्तः! कनाविः युद्धदेव इव उग्रः, तस्य त्राणः च फेजन्-श्वः च कठिनः अस्ति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जेडीजी तथा एनआईपी इत्येतयोः मध्ये एलपीएल समर स्प्लिट बबल मैचः बीओ५ आसीत् ततः परं जेडीजी इत्यनेन एनआईपी इत्यस्य ३-२ इति अभिलेखेन निर्मूलितं कृत्वा अन्तिमयोग्यतायाः कृते डब्ल्यूबीजी इत्यनेन सह स्पर्धा भविष्यति s14 विश्वचैम्पियनशिपं प्रति अग्रिमम्।

प्रथमे क्रीडने एनआईपी इत्यस्य शीर्षलेनर् डॉग् टौ, जङ्गल् फायर मेन, मिड् लेनर जेली, तथा च बॉटम् लेन एशेगरील् च अस्ति; आरम्भे एनआईपी-सङ्घः उपरितः मध्यं यावत् लेन् परिवर्तयति स्म, सः ४ निमेषेषु नदीयां मृतः गृहीतः, झूओ रुइर् इत्यनेन प्रथमं रक्तं प्राप्तम् । प्रारम्भिकपदे एनआईपी अर्थव्यवस्था १k अग्रे आसीत् । मध्यावधिस्य २९ तमे मिनिट् मध्ये द्वौ पक्षौ अजगरस्य कृते स्पर्धां कृतवन्तौ यद्यपि एनआईपी ड्राइंग ड्रैगनं जित्वा, शासकः जिनः कटनी कृत्वा स्वसहयोगिभिः सह एनआईपी-क्रीडकत्रयं मारितवान्, ततः जेडीजी प्रथमं ड्रैगनं जित्वा अन्तिमे ३३ मिनिट् मध्ये photic ashe इत्यस्य परमं चालनं ruler jhin इत्यस्य उपरि अभवत्, rookie zeli इत्यनेन च फलानां कटनीं कर्तुं क्षेत्रे प्रवेशः कृतः यतः nip दलस्य jdg इत्यस्य पराजयः अभवत् । प्रथमे क्रीडने रूकी ज़ेली इत्यनेन क्रीडायां सर्वाधिकं क्षतिः कृता ।

द्वितीयक्रीडायां जेडीजी टॉप लेनर क्रोकोडाइल, जंगलर कुइशेन्, मिड् लेनर् एयरक्राफ्ट, बॉटम लेन ईजेड् प्लस् महिला टैंक; ४ निमेषेषु होली स्पीर् ब्रदर क्रोकोडाइल इत्यनेन शान्जी उदिर् इत्यस्य एव वधः कृतः, ततः जेडीजी प्रथमं रक्तं प्राप्तवान् । १२ निमेषेषु जेडीजी तलमार्गे रक्तगोपुरं अधः धक्कायति स्म । प्रारम्भिकपदे जेडीजी इत्यस्य आर्थिक अग्रता १ के आसीत् । मध्यावधिस्य २६ तमे मिनिट् मध्ये जङ्गले पक्षद्वयस्य मध्ये मेलनं जातम् एनआईपी इत्यनेन होली स्पीयर ब्रदर क्रोकोडाइल इत्यस्य निराशाजनकता कृता, परन्तु जेडीजी डबल सी इत्यनेन ४ रनस्य कृते १ रनस्य कटनं कृतम्, ततः प्रथमं बृहत् अजगरं जित्वा अन्तिमेषु २९ निमेषेषु जेडीजी द्वितीयं क्रीडां जित्वा बैरोन् बफ् इत्यस्य उपयोगेन एनआईपी-क्रीडकद्वयं मारितवान् । एमवीपी होली गन ब्रदर क्रोकोडाइल इत्यस्मै दत्तः।

तृतीये क्रीडने एनआईपी टॉप लेनर् क्विसान्टी, जङ्गलर लिलिया, मिड् लेनर एयरप्लेन्, बॉटम लेन बमवर्षक तथा महिला टैंक जेडीजी टॉप लेनर स्मोड, जंगलर दाशु, मिड् लेनर जेली, बॉटम लेन महिला गनर गरुई यू। आरम्भे पक्षद्वयं लेन् परिवर्तयति स्म, ३ निमेषेषु, ते २v२ इत्यनेन सह युद्धं कर्तुं मार्गं गतवन्तः, ततः रुलर महिला बन्दुकं प्रथमं रक्तं प्राप्तवान् । १५ निमेषेषु एनआईपी मिलित्वा द्वितीयं शीर्षमार्गं प्रथमं रक्तगोपुरं च अधः धक्कायति स्म प्रारम्भिकपदे उभयपक्षस्य अर्थव्यवस्था मूलतः समाना एव आसीत् । मध्यावधिस्य २३ तमे मिनिट् मध्ये जेडीजी ड्रॉ ड्रैगनं जित्वा । २८ निमेषे रूकी विमानस्य मध्ये मृतः गृहीतः जेडीजी इत्यनेन अल्केमी ड्रैगन सोल् इत्येतत् अवतारयित्वा एनआईपी-क्रीडकान् त्रीणि मारितानि, ततः प्रथमं बृहत् ड्रैगनं अवतारितवान् । अन्तिमेषु ३१ निमेषेषु यद्यपि एनआईपी उच्चभूमौ निराशतया प्रतिरोधं कृतवान् तथापि जेडीजी इत्यनेन द्विगुणं सी-कर्षणं कृत्वा ४ रनस्य कृते २ रनस्य कृते तृतीयं क्रीडां जित्वा ।

चतुर्थे क्रीडायां एनआईपी इत्यस्य शीर्षलेनर् उडिर्, जङ्गलर फायर मेन्, मिड् लेनर जेली, तथा च बॉटम् लेनर् महिला गनर गैरिएल; ३ निमेषेषु उभौ जङ्गलौ मध्ये आगतवन्तौ, ततः २v२ युद्धं जातम्, लेयान् हुओ म्यान् इत्यनेन दन्तधावनविमानं मारितम्, एनआईपी प्रथमं रक्तं प्राप्तवान् । ११ निमेषेषु एनआइप् शीर्षमार्गे प्रथमं रक्तगोपुरं अधः धक्कायति स्म । १३ निमेषेषु फोटिक् इत्यस्य महिला गनरः एकहस्तेन मध्ये शासकं जिन् इत्यस्य वधं कृतवती । प्रारम्भिकपदे एनआईपी अर्थव्यवस्था ६k अग्रे आसीत् । मध्यकालस्य २३ तमे मिनिट् मध्ये एनआईपी-इत्यनेन कनवी-इत्यस्य वधस्य अनन्तरं ते प्रथमं बृहत्-अजगरं जित्वा । २४ निमेषेषु एनआइप् ड्रॉ ड्रैगनं जित्वा । अन्तिमेषु २७ निमेषेषु यद्यपि शेङ्गकियाङ्गभ्राता ले यान्हुओ म्यान् इत्यस्य वधं कृतवान् तथापि एनआईपी-सङ्घस्य शेषभागः त्रयः जेडीजी-क्रीडकान् मारयित्वा चतुर्थं क्रीडायां विजयं प्राप्तवान् । यस्य सर्वाधिकं क्षतिः अभवत् सः ले यान्हुओ म्यान् आसीत् ।

पञ्चमे राउण्ड् इत्यस्मिन् जेडीजी इत्यस्य शीर्षलेनर् केनन्, जङ्गलर स्कॉर्पियन, मिड् लेनर एरोप्लेन्, तथा च तल लेनर् महिला गनर गैलो; ५ निमेषेषु लेयान् कुइशेन् हिट् कृत्वा दन्तधावनविमानं मारितवान् । प्रारम्भिकपदे jdg इत्यस्य अर्थव्यवस्था 2k इत्येव अग्रे आसीत् । मध्यावधिस्य २३ तमे मिनिट् मध्ये एनआईपी दन्तधावनविमानं ग्रहीतुं मार्गे अगच्छत् यद्यपि ते तत् मारितवन्तः तथापि जेडीजी मध्ये अन्ये एनआईपी मारयितुं ५ समूहानां कृते १ रनस्य कटनं कृत्वा क्रीडितवन्तः, ततः प्रथमं बृहत् अजगरं जित्वा २५ निमेषेषु जेडीजी ड्रॉ ड्रैगनं जित्वा । २९ तमे मिनिट् मध्ये जेडीजी इत्यनेन एनआईपी नोसुके इत्यस्य वने वधस्य अनन्तरं सः द्वितीयं ड्रैगनं जित्वा । अन्तिमेषु ३१ निमेषेषु कनवी स्कॉर्पियन इत्यनेन एनआइपी इत्यस्य विनाशार्थं दलयुद्धं आरब्धस्य अनन्तरं जेडीजी इत्यनेन क्रीडायाः विजयः प्राप्तः ।

अतः, अस्य क्रीडायाः विषये भवता किं वक्तव्यम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।