समाचारं

युक्रेनदेशः रूसदेशे लक्ष्यसूचीं अमेरिकादेशं प्रस्तौति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ अगस्तदिनाङ्के स्थानीयसमये युक्रेनदेशेन प्रथमउपप्रधानमन्त्री, रक्षामन्त्री, सशस्त्रसेनायाः जनरलस्टाफस्य अधिकारिणः, राष्ट्रपतिकार्यालयस्य प्रमुखाः च सहितं उच्चस्तरीयं प्रतिनिधिमण्डलं वाशिङ्गटन-भ्रमणार्थं प्रेषितम्, वरिष्ठ-अमेरिका-देशेन सह च सभाः कृताः सर्वेषु स्तरेषु अधिकारिणः। प्रतिनिधिमण्डलस्य अमेरिकायात्रायाः विशिष्टप्रयोजनस्य विषये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की तस्मिन् दिने कीवनगरे स्वस्य वीडियोभाषणे अमेरिकादेशेभ्यः अन्येभ्यः पाश्चात्यदेशेभ्यः च स्पष्टतया अनुरोधं कृतवान् यत् कीवदेशः सैन्यलक्ष्येषु आक्रमणार्थं पश्चिमेण प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं कीवदेशः अनुमन्यते रूसीक्षेत्रे गहने । रूसीमाध्यमानां समाचारानुसारं युक्रेनदेशस्य रक्षामन्त्री उमेरोवः अपि रूसदेशे लक्ष्येषु आक्रमणं कर्तुं अमेरिकानिर्मितशस्त्राणां उपयोगस्य सूचीं वाशिङ्गटनं प्रति प्रदत्तवान्। अद्यतनकाले यद्यपि युक्रेनदेशस्य ओकुर्स्क्-नगरे आक्रमणेन पाश्चात्यजनमतस्य हलचलः जातः तथापि ज़ेलेन्स्की इत्यनेन कतिपयेभ्यः दिनेभ्यः पूर्वं अपि घोषितं यत् सः स्वयमेव "विजययोजनां" प्रस्तूय अमेरिकादेशं गमिष्यति इति परन्तु रूस-युक्रेन-सङ्घर्षस्य स्थितिः तीव्रगत्या परिवर्तमानः इव दृश्यते यत् रूस-देशेन अद्यैव युक्रेन-देशे बृहत्तमं आक्रमणं कृतम्, येन युक्रेन-सेना अग्रपङ्क्तौ अनेकदिशि कठिनपरिस्थितीनां सामनां कृतवती तस्य प्रतिक्रियारूपेण "रूसः टुडे" इति टीवी-स्थानकेन रूसस्य विदेशमन्त्री लावरोवस्य साक्षात्कारः सितम्बर्-मासस्य प्रथमे दिने प्रसारितः । लाव्रोवः अवदत् यत् युक्रेनदेशः युक्रेनदेशस्य पक्षतः अमेरिकादेशः अन्ये च नाटोदेशाः हस्तक्षेपं कर्तुं बृहत्परिमाणं युद्धं प्रारभितुं प्रयतते। सः अवदत् यत् वार्तायां रूसस्य स्थितिः स्पष्टा अस्ति यत् "युक्रेनस्य नाटो-सङ्घटनं असम्भवम्" इति ।

सार्वजनिकरूपेण संयुक्तराज्यसंस्थायाः, ब्रिटेनस्य, फ्रान्सस्य, जर्मनीदेशस्य च नामकरणम्

युक्रेनदेशस्य स्वतन्त्रसमाचारसंस्थायाः प्रतिवेदनानुसारं सितम्बर्मासस्य प्रथमदिनाङ्के अगस्तमासस्य ३१ दिनाङ्के सायं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की पुनः एकवारं विडियोभाषणे अमेरिकादेशस्य अन्येषां च पाश्चात्यसहयोगिनां उपरि "प्रकटतया दबावं कृतवान्" सः अवदत् यत् युक्रेनदेशस्य प्रतिनिधिमण्डलं - प्रथमः उपप्रधानमन्त्री, रक्षामन्त्री, सशस्त्रसेनायाः जनरल् स्टाफस्य अधिकारिणः, राष्ट्रपतिकार्यालयस्य प्रमुखः च सम्प्रति वाशिङ्गटननगरे सन्ति, युक्रेन-अमेरिका-देशयोः च विभिन्नस्तरयोः सभाः अभवन् “अस्माकं कृते एकः महत्त्वपूर्णः विषयः रूसदेशे लक्ष्यं प्रहारार्थं (पाश्चात्य-आपूर्तिकृतानां) दीर्घदूरपर्यन्तं शस्त्राणां उपयोगस्य सम्भावना अस्ति, यत् यूक्रेनदेशस्य खार्किव्-देशेषु अन्येषु नगरेषु प्रदेशेषु च आक्रमणं निवारयितुं कुञ्जी अस्ति।”.

ज़ेलेन्स्की इत्यनेन हालस्य रूसदेशेन कृतानां बृहत्प्रमाणेन आक्रमणानां कारणेन युक्रेनदेशस्य कठिनपरिस्थितिः वर्णिता, सः सार्वजनिकरूपेण पाश्चात्यदेशानां नामकरणं कृत्वा अवदत् यत्, "अहं अमेरिका, ब्रिटेन, फ्रान्स, जर्मनी च पृच्छामि यत् अस्माकं यथार्थतया पूर्णतया च रक्षणस्य अवसरः आवश्यकः" इति युक्रेन तथा यूक्रेनदेशस्य जनाः रूसदेशे लक्ष्यविरुद्धं दीर्घदूरपर्यन्तं शस्त्राणि उपयोक्तुं अनुमतिः आवश्यकी अस्ति ” इति ।

"कीवः रूसदेशे आक्रमणार्थं लक्ष्यसूचीं अमेरिकादेशं प्रदत्तवान् रूसस्य "दृष्टिकोणः" इत्यनेन सितम्बर्-मासस्य प्रथमे दिने निवेदितं यत् वाशिङ्गटन-नगरं गच्छन् युक्रेन-देशस्य रक्षामन्त्री उमेरोवः अमेरिका-देशाय आक्रमणार्थं अमेरिका-निर्मित-शस्त्राणां उपयोगाय सूचीं प्रस्तौति स्म रूसदेशे लक्ष्याणि स्थापयन्ति। युक्रेनदेशेन दीर्घदूरपर्यन्तं सेना सामरिकक्षेपणास्त्रप्रणाल्याः (atacms) उपयोगे प्रतिबन्धाः हृताः इति अपि अनुरोधः कृतः । परन्तु रूसदेशे युक्रेनदेशस्य लक्ष्यसूचिकायाः ​​विशिष्टसामग्रीः प्रतिवेदने स्पष्टतया न सूचिताः ।

रायटर्-पत्रिकायाः ​​अनुसारं उमेरोवः अगस्तमासस्य ३१ दिनाङ्के अमेरिकी-अधिकारिभिः सह मिलितवान् । "अस्माभिः व्याख्यातं यत् अस्माकं विरुद्धं रूसीजनानाम् 'आतङ्कवादीनां आक्रमणात्' नागरिकानां रक्षणार्थं काः क्षमताः आवश्यकाः, अतः अहम् आशासे यत् अस्माकं निवेशः श्रूयते" इति सः सीएनएन-सञ्चारमाध्यमेन अवदत्।

परन्तु जेलेन्स्की-उमेरोव्-योः अनुरोधस्य प्रतिक्रियारूपेण पञ्चदश-पक्षस्य प्रवक्ता रायडरः अगस्त-मासस्य ३१ दिनाङ्के प्रतिक्रियाम् अददात् यत्, अधुना अमेरिका-देशस्य युक्रेन-विरुद्धं अमेरिकी-शस्त्रस्य उपयोगे प्रतिबन्धान् हृत्वा रूस-देशे गहनतया आक्रमणं कर्तुं कोऽपि योजना नास्ति

युक्रेनस्य "कीव इन्डिपेण्डन्ट्" इत्यनेन सितम्बरमासस्य प्रथमे दिनाङ्के विश्लेषणं कृतम् यत् अमेरिकादेशः अद्यापि युक्रेनदेशः स्वस्य एटीएसीएमएस इत्यादीनां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगेन रूसदेशस्य लक्ष्येषु गभीरं आक्रमणं कर्तुं न अनुमन्यते एतेन ज्ञायते यत् अमेरिकादेशः रूसस्य युद्धे युक्रेनदेशस्य सहायतायां संकोचम् अनुभवति। तथा युद्धस्य परमलक्ष्याणां विषये स्पष्टापेक्षाणां अभावः आसीत् । समाचारानुसारं युक्रेनदेशः सर्वदा मन्यते यत् रूसदेशे लक्ष्येषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धाः तस्य कार्याणि निरन्तरं कर्तुं प्रयत्नाः दमन्ति, यदा तु अमेरिकादेशः चिन्तितः अस्ति यत् युक्रेनदेशः रूसीक्षेत्रे लक्ष्येषु गभीररूपेण आक्रमणं कर्तुं अनुमतिं दत्तवान् इति परिस्थितेः वर्धनं प्रति । रूसदेशं लक्ष्यं कृत्वा अतिरिक्तं कुर्स्क-प्रदेशे युक्रेन-सेनायाः कार्याणां उद्देश्यं अमेरिका-देशस्य चिन्तानां निवारणं, दीर्घदूर-शस्त्र-प्रयोगे प्रतिबन्धं हर्तुं अमेरिका-देशे दबावः च अस्ति

सितम्बर्-मासस्य प्रथमे दिने आरआइए नोवोस्टी इत्यनेन रूसीराज्यस्य ड्यूमा (संसदस्य निम्नसदनस्य) रक्षासमितेः अध्यक्षस्य कार्टापोलोवस्य उद्धृत्य उक्तं यत् यदि पश्चिमदेशः रूसदेशे आक्रमणार्थं स्वस्य दीर्घदूरपर्यन्तं शस्त्राणां उपयोगेन युक्रेनस्य प्रतिबन्धं हृतवान् तर्हि मास्कोनगरं कार्यं करिष्यति कठिनतया असममिततया च प्रतिक्रियां ददातु तथा च पश्चिमाः तत्क्षणमेव परिणामं अनुभविष्यन्ति। प्रतिवेदने विशेषज्ञविश्लेषणस्य उद्धृत्य उक्तं यत् कीव्-देशः अमेरिका-पश्चिमयोः अस्य अनुरोधस्य कृते बहवः बाधाः सन्ति । एकतः रूसीपरमाणुक्षेपणानि पश्चिमस्य निवारणस्य मुख्यसाधनेषु अन्यतमम् अपरतः द्वौ कारकौ अपि विचारणीयौ - अमेरिकीराष्ट्रपतिनिर्वाचनं यूरोपदेशस्य तनावपूर्णराजनैतिकस्थितिः च वस्तुतः ज़ेलेन्स्की इत्यस्य आह्वानं जोखिमम् अस्ति, पश्चिमदेशः च युक्रेनदेशस्य समर्थनं कर्तुं उत्सुकः न भविष्यति यतोहि पश्चिमः स्वहितं प्रथमं स्थापयति।

युक्रेन वायुसेनासेनापतिः अचानकं निष्कासितः

उज्बेकिस्तानदेशः सम्प्रति पश्चिमे दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धान् उत्थापयितुं उत्सुकः अस्ति एफ-१६ युद्धविमानम् । उज्बेक-समाचार-संस्थायाः ३१ अगस्त-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं उज्बेकिस्तानस्य रक्षामन्त्री उमेरोव् तस्मिन् दिने मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अङ्गीकृतवान् यत् पूर्वदिने उज्बेक-वायुसेना-सेनापतिस्य ओलेसिउक्-इत्यस्य आकस्मिक-निवृत्तिः एफ-१६-युद्धविमानस्य दुर्घटनायाः सम्बन्धी अस्ति इति युक्रेनस्य सहायतां कुर्वन्। सः अवदत् यत् एते द्वौ स्वतन्त्रौ विषयौ (वायुसेनापतिस्य निष्कासनम्) "कार्मिकपरिवर्तनम्" इति "अस्मिन् स्तरे अहं द्वयोः संयोजनं न करिष्यामि" इति। उमेरोवः अवदत् यत् युक्रेनदेशः एफ-१६ युद्धविमानस्य दुर्घटनायाः अन्वेषणं आरभते, उज्बेकिस्तानस्य भागिनानां कृते अपि अन्वेषणं उद्घाटितम् अस्ति।

युक्रेनदेशं यत् अधिकं चिन्तयति तत् अमेरिकादेशस्य मनोवृत्तौ सूक्ष्मपरिवर्तनं। वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​उद्धृत्य सूचितानाम् अमेरिकी-अधिकारिणां कथनमस्ति यत् सुरक्षाचिन्तानां कारणात् बाइडेन् प्रशासनेन एफ-१६ युद्धविमानसहितानाम् पाश्चात्यसैन्यसामग्रीणां परिपालनाय यूक्रेनदेशं प्रति ठेकेदारं प्रेषयितुं प्रस्तावः अङ्गीकृतः। समाचारानुसारं अमेरिकादेशः आशास्ति यत् यूरोपीयदेशाः अधिकानि अनुरक्षणदायित्वं स्वीकृत्य युक्रेनदेशस्य सहायतां कुर्वतां युद्धविमानानाम् अन्यशस्त्राणां च अनुरक्षणसमर्थनं प्रदास्यन्ति।

"रूस टुडे" टीवी-स्थानकेन उक्तं यत् यूक्रेन-देशः एफ-१६ युद्धविमानं प्राप्तस्य किञ्चित्कालानन्तरं दुर्घटितम् अभवत्, एतत् युक्रेन-सेनायाः पाश्चात्य-युद्धविमानानाम् प्रभावीरूपेण उपयोगं कर्तुं गम्भीरः आघातः आसीत् तथा च युक्रेन-सैन्यस्य क्षमतायाः विश्वसनीयतायाः कृते अपि एतत् प्रभावितं कर्तुं शक्नोति युक्रेन-सैन्यस्य निरन्तरं प्रशिक्षणं एफ-१६ युद्धविमानचालकानाम् अनुवर्तनसहायतायुद्धविमानानां च विश्वासः । एषा घटना एतदपि ज्ञातवती यत् युक्रेन-सेना एफ-१६-युद्धविमानानाम् कुशलतापूर्वकं उपयोगाय आवश्यकं सज्जतां न कृतवती स्यात्, परन्तु युद्धस्य स्थितिं यथाशीघ्रं विपर्ययितुं वर्तमानयुद्धस्थित्या त्वरया युद्धविमानानाम् उपयोगाय बाध्यतां प्राप्तवती .

युक्रेनदेशः “चतुर्दिशः कटुयुद्धे प्रवृत्तः” अस्ति ।

"रूस टुडे" इति टीवी-स्थानकेन रूसस्य विदेशमन्त्री लावरोवस्य साक्षात्कारः सितम्बर्-मासस्य प्रथमे दिने प्रसारितः । रूसीक्षेत्रे गहनेषु लक्ष्येषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं कर्तुं अनुमतिं दातुं अमेरिकादेशेभ्यः अन्येभ्यः पाश्चात्यदेशेभ्यः जेलेन्स्की इत्यस्य अनुरोधस्य विषये लाव्रोवः अवदत् यत् "अमेरिकादेशेन पूर्णतया नियन्त्रितः" जेलेन्स्की क्लेशं जनयितुं प्रक्षेपणं च कर्तुम् इच्छति इति बृहत्-परिमाणस्य युद्धम् अस्ति । युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणस्य विषये वदन् लाव्रोवः अवदत् यत् युक्रेन-अधिकारिभिः के लक्ष्याणि योजनाः च निर्धारिताः इति न्याययितुं कठिनम्। ज़ेलेन्स्की इत्यनेन दावितं यत् एतत् पक्षद्वयस्य मध्ये कब्जाकृतप्रदेशानां अनन्तरं आदानप्रदानार्थं कृतम्, परन्तु एतत् "अतिमूर्खता भोला च" भविष्यति, "वयं केनापि सह प्रादेशिकविनिमयस्य चर्चां न कुर्मः" इति

लावरोवः पुनः अवदत् यत् रूसदेशः चिरकालात् संवादार्थं सज्जः अस्ति, परन्तु कीव-राज्यं बहुवारं सिद्धं कृतवान् यत् तस्मिन् वार्ताकारक्षमतायाः पूर्णतया अभावः अस्ति। "रूस-युक्रेन-देशयोः वार्तायां बाधां कर्तुं यः कोऽपि प्रयतते सः अवगन्तुं अर्हति यत् यावत्कालं विलम्बः भवति तावत् अधिकं कठिनं भविष्यति।"

युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन सितम्बर्-मासस्य प्रथमे दिने सामाजिकमाध्यमेषु स्वीकृतम् यत्, "रूसीसेनायाः मुख्याक्रमणस्य दिशि युक्रेन-सेनायाः स्थितिः पूर्वदिने अतीव कठिना अस्ति इति ज़ेलेन्स्की अपि अवदत् एकस्मिन् वीडियोभाषणे यत् सः मया सेल्स्की इत्यनेन सह संवादं कृतवान् तथा च कथितं यत् अग्रपङ्क्तिः "चतुर्दिशः कटुयुद्धे प्रवृत्ता" अस्ति: सम्प्रति पोक्रोव्स्क् (रूसदेशे लालसेनानगरम् इति उच्यते) दिशि युद्धं सर्वाधिकं तीव्रम् अस्ति , with kramatorsk, toletsk, कुप्यान्स्कं प्रति दिशा "सुलभम् अपि नास्ति।"

अमेरिकीमाध्यमेषु प्रासंगिकाः समाचाराः अपि दर्शयन्ति यत् अमेरिकादेशः युक्रेनदेशस्य विषये अधिकाधिकं निराशः अस्ति। “कुर्स्क्-नगरे युक्रेन-देशस्य साहसिक-कार्यक्रमेण अद्यावधि पूर्व-युक्रेन-देशे रूसस्य आक्रमणं मन्दं न जातम्।” युद्धस्य ज्वारः । यद्यपि कीवस्य कदमेन मनोबलं वर्धितम् तथापि मास्को-नगरं पूर्वीय-युक्रेन-देशे नूतनं क्षेत्रं निरन्तरं गृहीतवान् । प्रतिवेदने उक्तं यत् यदि युक्रेनस्य लक्ष्यं भूमिं भूमिं प्रति आदानप्रदानं भवति तर्हि स्पष्टतया कार्यं न करोति तथा च “पुटिन् अद्यापि उपक्रमं धारयति” इति । यदि ज़ेलेन्स्की इत्यस्य साहसिकयोजना असफलतां प्राप्नोति तर्हि युक्रेनदेशः बहवः सुप्रशिक्षिताः सैनिकाः, विदेशैः प्रदत्तानां अधिकांशसाधनानाम्, पूर्वदिशि अवतरन्ति इति अपि प्रतिवेदने उक्तम्

यूक्रेनदेशस्य अमेरिकीदीर्घदूरशस्त्रप्रयोगे प्रतिबन्धाः शिथिलाः करणीयाः वा इति विषये अमेरिकी "कैपिटलहिल्" इत्यनेन उक्तं यत् एटीएसीएमएस-उत्पादनचक्रं दीर्घम् अस्ति तथा च अमेरिकादेशः अपि इन्वेण्ट्री-अभावस्य सामनां कुर्वन् अस्ति कीव-देशेन "अमेरिकादेशः तत् प्रदास्यति इति अपेक्षा न कर्तव्या" इति एटीएसीएमएस इत्यनेन सह।" एबीसी इत्यनेन अमेरिकी-अधिकारिणां उद्धृत्य उक्तं यत्, द्वन्द्वस्य वर्धनस्य चिन्तानां अतिरिक्तं वाशिङ्गटन-नगरं सम्प्रति न मन्यते यत् शस्त्र-प्रयोगे प्रतिबन्धान् शिथिलं कृत्वा युद्धे प्रमुखः अन्तरः भविष्यति इति "युद्धे विजयं प्राप्तुं जादूगोली नास्ति" इति एकः अमेरिकी अधिकारी अवदत् ।