समाचारं

षट् बन्धकाः मृताः, राष्ट्रपतिः हर्जोग्, प्रधानमन्त्री नेतन्याहू च क्षमायाचनां कृतवन्तौ

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल-रक्षा-बलेन सितम्बर्-मासस्य प्रथमे दिने घोषितं यत् पूर्वदिने दक्षिण-गाजा-नगरस्य राफाह-सुरङ्गे आविष्कृताः षट्-शवः २०२३ तमस्य वर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास)-उग्रवादिभिः गृहीताः इजरायल-बन्धकाः आसन् ।ते इजरायल-सेनायाः अनन्तरं आगताः the area was क्रूरतया हता"। वार्ता प्रकाशितस्य अनन्तरं इजरायल-समाजः क्रोधेन निमग्नः अभवत् । बन्धकानाम् परिवाराः प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य उत्तरदायित्वं ग्रहीतुं आग्रहं कुर्वन्ति, विपक्षनेतारः च नेतन्याहू इत्यस्य उपरि आरोपं कुर्वन्ति यत् सः बन्धकानां जीवनात् व्यक्तिगतराजनैतिकहितं पुरतः स्थापयति। इजरायलस्य रक्षामन्त्री गलान्टे अपि गाजा-मिस्र-देशयोः सीमायां सैनिकानाम् स्थापनायाः अनुरोधं निवृत्तं कर्तुं सर्वकारेण आह्वानं कृतवान् यत् हमास-देशेन सह यथाशीघ्रं युद्धविराम-सम्झौतां कर्तुं शक्नोति। हमासस्य वरिष्ठः अधिकारी राशिक् प्रथमदिने मीडियासञ्चारमाध्यमेषु अवदत् यत् इजरायलस्य बमविस्फोटेषु षट् बन्धकाः मृताः। हारेत्ज् इत्यस्य मते गाजादेशे सद्यः एव वार्तायां कृते युद्धविरामसम्झौतेः अनुसारं षट् जनानां मध्ये त्रयः निकटभविष्यत्काले मुक्ताः भवितुम् अर्हन्ति स्म सर्वेषां वर्गानां क्रोधस्य मध्ये नेतन्याहू प्रथमे दिनाङ्के क्षमायाचनां कृतवान्, परन्तु सः हमास-उग्रवादिनः "अनुसरणं कृत्वा गृहीतुं" बन्धकानाम् "प्रतिशोधं" च निरन्तरं करिष्यति इति अवदत्

'देशः सर्वः हृदयविदारितः'।

इजरायलसैन्येन प्रथमदिनाङ्के सामाजिकमञ्चे x इत्यत्र वक्तव्यं प्रकाशितम्, यत्र षट् बन्धकानां परिचयः घोषितः । ते ४ पुरुषाः २ महिलाः, ४ २३ तः २५ वर्षाणां मध्ये, द्वौ ३२ तः ४० वर्षाणां मध्ये च सन्ति । सैन्येन उक्तं यत् एकं व्यक्तिं विहाय अवशिष्टाः पञ्च जनाः २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के दक्षिण-इजरायल-देशे सङ्गीत-महोत्सवे हमास-सङ्घटनेन अपहृताः । इजरायल-सेनायाः आविष्कारात् एकदिनद्वयपूर्वं एते षट् जनाः मारिताः इति इजरायल-रक्षासेना अपि अवदत् ।

एषा दुःखदवार्ता इजरायल-समाजं स्तब्धवती । इजरायलस्य राष्ट्रपतिः हर्जोग् इत्यनेन एकं वक्तव्यं प्रकाशितं यत् "समग्रः देशः हृदयविदारितः अस्ति। इजरायलस्य पक्षतः अहं तेषां परिवारान् निश्छलतया आलिंगयामि, तेषां सुरक्षितरूपेण गृहं न आनेतुं च क्षमायाचनां करोमि इति जेरुसलेम पोस्ट् इति पत्रिकायां उक्तं यत् नेतानी याहू इत्यस्य कार्यालये उक्तं यत् प्रधानमन्त्रिणा उक्तम् during a phone call with the hostages' family on the 1st: "अहं भवन्तं वक्तुम् इच्छामि यत् अहं तान् जीवितान् आनेतुं क्षमायाचनाय च न शक्तवान् इति अहं बहु दुःखितः अस्मि।

इजरायल रक्षासेना अगस्तमासस्य ३१ दिनाङ्के दक्षिणगाजादेशे "बहुशरीराः" प्राप्ताः इति घोषितवन्तः, तेषां परिचयः अद्यापि न पुष्टः इति उक्तवान्, जनसमूहं च "अफवाः न प्रसारयन्तु" इति तदपि इजरायलस्य मीडिया सामान्यतया सैन्यस्य व्याख्यां कृतवन्तः यत् अधिकाः मृताः बन्धकाः आविष्कृताः इति । "बन्धकपरिवारानाम् अदृश्यानां च मञ्चः" एकं वक्तव्यं प्रकाशितवान् यत् "नेतन्याहू बन्धकान् परित्यजति। एतत् तथ्यं जातम्। श्वः आरभ्य सम्पूर्णः देशः कम्पयिष्यति। वयं जनसमूहं सज्जतां कर्तुं आह्वानं कुर्मः।

षट् बन्धकेषु मृतानां मध्ये इजरायल्-अमेरिका-देशयोः द्वयनागरिकः २३ वर्षीयः हर्श गोल्डबर्ग्-पौलिन् अपि अस्ति । प्रासंगिकसूचनाः प्रकाशितस्य अनन्तरं अमेरिकीराष्ट्रपतिः बाइडेन् एकं वक्तव्यं प्रकाशितवान् यत् सः एतस्य घटनायाः विषये "आहतः क्रुद्धः च" इति । "एतत् दुःखदं निन्दनीयं च। एतेषां अपराधानां मूल्यं हमास-नेतारः दास्यन्ति इति न संशयः।"

सीएनएन-संस्थायाः कथनमस्ति यत् पौलिन्-मृत्युः न केवलं इजरायल्-देशे, अपितु अमेरिकन-राजनीतिषु अपि प्रतिकूलतां जनयिष्यति । तस्य मातापितरौ नियमितरूपेण अमेरिकी-वरिष्ठैः अधिकारिभिः सह मिलित्वा स्थितिं दबावन् बन्धकानाम् भाग्यं गाजा-युद्धविषये अमेरिकी-नीत्या सह निकटतया सम्बद्धवन्तौ ।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् अधुना यावत् गतवर्षस्य अक्टोबर्-मासे अपहृतानां २५१ इजरायल-बन्धकानां मध्ये ९७ जनाः अद्यापि गाजा-देशे एव सन्ति, तेषु न्यूनातिन्यूनं ३३ जनाः इजरायल-रक्षासेनाभिः मृताः इति पुष्टिः कृता अस्ति इजरायलस्य आधिकारिकसांख्यिकीयानाम् अनुसारं २०२३ तमस्य वर्षस्य अक्टोबर्-मासे हमास-सङ्घस्य आक्रमणेन इजरायल्-देशे १,२०५ जनाः मृताः, येषु अधिकांशः नागरिकाः आसन् । गाजादेशस्य स्वास्थ्यविभागेन उक्तं यत् इजरायलस्य आक्रमणेषु गाजानगरे अद्यावधि न्यूनातिन्यूनं ४०,७३८ जनाः मृताः। संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तः अवदत् यत् मृतानां अधिकांशः महिलाः बालकाः च सन्ति।

"तेषां हस्तेषु रक्तं वर्तते"।

इजरायलसमाजः अधिकानां बन्धकानां मृत्योः विषये प्रबलप्रतिक्रियाम् अकरोत् । बन्धकपरिवारानाम्, लापतानां च मञ्चेन नेतन्याहू "स्वस्य त्रुटिनां, विनाशस्य, परित्यागस्य, बन्धने हतानाम् बन्धकानां च उत्तरदायित्वं गृह्णीयात्" इति आग्रहः कृतः सङ्गठनेन एकं वक्तव्यं प्रकाशितं यत् बन्धकानाम् मुक्तिं कर्तुं सम्झौता मासद्वयाधिकं यावत् प्रस्ताविता अस्ति यदि विलम्बः, विध्वंसः च न स्यात् तर्हि एते बन्धकाः जीविताः गृहं प्रत्यागताः स्यात् -स्केल हड़तालं कृत्वा देशस्य पूर्णतया बन्दीकरणस्य आग्रहं कुर्वन्तु तथा च बन्धकान् मुक्तुं सम्झौतां तत्क्षणमेव कार्यान्वितुं शक्नुवन्ति।"

प्रथमस्थानीयसमये सायं कालस्य प्रभावशालिनः इजरायल्-व्यापारसङ्घ-सङ्घः गाजा-देशे षट्-बन्धकानां मृत्योः प्रतिक्रियारूपेण द्वितीय-दिनाङ्के राष्ट्रव्यापी-सामान्य-हड़तालस्य घोषणां कृतवान् "टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं संघस्य अध्यक्षः अर्नोन् बार-डेविड् इत्यनेन उक्तं यत् गाजा-देशे इजरायल-बन्धकानाम् उद्धारः अवश्यं करणीयः, प्रासंगिकाः सम्झौताः "राजनैतिकविचारानाम् कारणेन" विपत्तौ सन्ति इति to be shaken." "अहं इजरायल-जनानाम् आह्वानं करोमि यत् ते अद्य रात्रौ श्वः च वीथिषु गच्छन्तु तथा च सर्वेषां हड़ताले भागं गृह्णन्तु।" तेल अवीव-नगरस्य सर्वकारेण द्वितीय-दिनाङ्के प्रातःकाले सर्वकारीय-संस्थानां बन्दीकरणस्य घोषणा कृता, येन कर्मचारिणः शक्नुवन्ति हड़ताले भागं गृह्णन्ति।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन प्रथमदिनाङ्के हमास-नगरस्य एकस्य अनामस्य वरिष्ठस्य अधिकारीणः उद्धृत्य उक्तं यत् गाजा-सुरङ्गेषु प्राप्तानां षट् इजरायल-बन्धकानां शवेषु युद्धविराम-सम्झौतेः अनन्तरं अनेकेषां मुक्तिं अनुमोदिताः सन्ति। परन्तु अन्ते युद्धविरामसम्झौता न कृता, इजरायलस्य "तोप-अग्नि-बम्ब-प्रहारेन" षट् बन्धकाः मृताः ।

इजरायलस्य विपक्षनेता लापिड् प्रथमे दिनाङ्के अवदत् यत् नेतन्याहू "गाजादेशे 'फिलाडेल्फिया-गलियारे' पोलियो-टीकायां वा रुचिं न लभते, अपितु तस्य शासकसङ्घटनं प्रति रुचिं लभते" तथा च "सः इजरायलस्य परिवारं देशं च नाशयति" इति बन्धकानाम् एकः परिवारस्य सदस्यः एकस्मिन् साक्षात्कारे अवदत् यत् ये बन्धकान् धारयन्ति, तेषां जीवनात् "फिलाडेल्फिया-गलियारा" अधिकं महत्त्वपूर्णम् इति निर्णयं कृतवन्तः, तेषां हस्तेषु "रक्तम्" अस्ति

"हारेट्ज्" इत्यनेन अगस्तमासस्य ३१ दिनाङ्के टिप्पणी प्रकाशिता यत् इजरायलस्य सैन्यदबावः एव बन्धकान् उद्धारयितुं शक्नोति इति दावः आरम्भात् अन्ते यावत् गलतः अस्ति, अधुना एषः दावो सर्वथा भग्नः अभवत् इदानीं स्पष्टं भवति यत् हमास-सङ्घस्य उन्मूलनार्थं प्रयत्नाः केवलं अधिकानां बन्धकानां मृत्युं जनयिष्यन्ति । लेखे उक्तं यत् अद्यैव आयोजिते मन्त्रिमण्डलस्य सत्रे नेतन्याहू रक्षामन्त्री गलान्टे च गम्भीराः मतभेदाः अभवन् । नेतन्याहू गाजा-मिस्र-देशयोः समीपस्थे "फिलाडेल्फिया-गलियारे" इजरायल-सैनिकानाम् निवृत्तेः विरोधं करोति, तथा च गाजा-देशे युद्धविराम-सम्झौतेः कृते इजरायल-सैनिकानाम् गलियारात् निवृत्तिः महत्त्वपूर्णा शर्तः अस्ति मन्त्रिमण्डलस्य सत्रे गलान्टे एकमात्रः व्यक्तिः आसीत् यः नेतन्याहू इत्यस्य निर्णयस्य विरोधं कृतवान् । गलान्टे इत्यनेन उक्तं यत् नेतन्याहू इत्यस्य निर्णयः गाजादेशे युद्धविरामसम्झौतेः सम्भावनायाः दफनः कृत्वा अवशिष्टानां सर्वेषां बन्धकानां जीवनस्य आशां त्यक्तुं सदृशः अस्ति। प्रथमे दिनाङ्के गलाण्टे एकं वक्तव्यं प्रकाशितवान् यत् "गुरुवासरे कृतं निर्णयं निरस्तं कर्तुं मन्त्रिमण्डलेन तत्क्षणमेव सभा आहूतव्या। अस्माभिः अद्यापि हमास-सङ्घटनेन धारितान् बन्धकान् पुनः आनेतव्यम्।

अश्रुश्च क्रोधश्च अस्थिरजः |

सीएनएन इत्यस्य मतं यत् अधिकान् बन्धकमृत्युवार्ता नेतन्याहू इत्यस्य उपरि दबावं जनयति यत् इजरायल्-देशस्य अन्तः युद्धविराम-सम्झौतेः असफलतायाः कारणात् क्रोधः वर्धमानः अस्ति, नेतन्याहू-सैन्यनेतृणां च मध्ये स्पष्टाः मतभेदाः अधिकाधिकं सार्वजनिकाः अभवन् अस्मिन् परिस्थितौ अमेरिकीराष्ट्रपतिः बाइडेन् गाजायुद्धस्य समाप्त्यर्थं उपायं अन्वेष्टुं मित्रराष्ट्रं इजरायल्-देशं धक्कायितुं प्रवृत्तः अस्ति ।

प्यालेस्टिनी-देशस्य "दैनिक-पत्रिकायाः" उक्तं यत् इजरायल-देशस्य अश्रुपातः, क्रोधः च मीडिया-वार्तानां शीर्षकं पूरयति स्म, यदा तु गाजा-देशस्य जनानां अस्थयः वार्ता-कोणे निहिताः आसन् “अस्मिन् युद्धग्रस्तायां जीवनस्य मूल्यं वायुना विकीर्णं मरुभूमिस्थं रजः इव अभवत्” इति ।

कतारदेशस्य अलजजीरा-संस्थायाः प्रथमदिनाङ्कस्य प्रतिवेदनानुसारं इजरायल्-देशः पश्चिमतटे जेनिन्-शरणार्थीशिबिरं पञ्चदिनानि यावत् क्रमशः घेरितवान् अस्ति, यस्य परिणामेण दर्जनशः जनाः मृताः। अस्मिन् क्षेत्रे २०,००० तः अधिकाः जनाः निवसन्ति, मुख्यमार्गाः मलिनाः, मलिनमण्डपाः च अभवन् । संयुक्तराष्ट्रसङ्घः इजरायलस्य कार्याणि निन्दितवान् यत् "प्रचण्डक्षतिः" अभवत् यत् तत्रत्यानां जनानां भोजनं, जलं, विद्युत्, अन्तर्जालं च न प्राप्यते