समाचारं

विदेशीयमाध्यमाः : इजरायल्-देशस्य बम-प्रहारः निरन्तरं वर्तते, युद्धस्य मध्ये गाजा-बालानां टीकाकरणं भवति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य प्रथमे दिने गाजा-पट्ट्यां पोलियो-टीकाकरणस्य प्रथमः दौरः आरब्धः । अलजजीरा इत्यनेन उक्तं यत् गाजादेशे मातापितरः स्वसन्ततिभ्यः पोलियो-रोगस्य तात्कालिकं टीकाकरणाय स्वप्राणान् जोखिमं कृतवन्तः।

२५ वर्षेषु प्रथमः पोलियो-रोगस्य प्रकरणः अगस्तमासे गाजा-पट्टिकायां उद्भूतः, येन एषः रोगः व्यापकरूपेण प्रसरितुं शक्नोति इति चिन्ता उत्पन्ना । समाचारानुसारम् अस्य टीकाकरण-अभियानस्य लक्ष्यं गाजा-पट्टिकायां ६४०,००० तः अधिकानां बालकानां पोलियो-रोगस्य टीकाकरणम् अस्ति । विश्वस्वास्थ्यसङ्गठनेन गाजादेशं प्रति न्यूनातिन्यूनं १२६ लक्षं टीकायाः ​​मात्राः प्रेषिताः । गाजापट्टिकायाः ​​स्वास्थ्याधिकारिणः मध्यगाजादेशे ६७, दक्षिणे ५९, उत्तरे ३३ च टीकाकरणकेन्द्राणि चिह्नितवन्तः ।

निकटपूर्वे प्यालेस्टाइनशरणार्थीनां कृते संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः प्रवक्ता वाल्टर रिच् प्रथमदिने अवदत् यत् केवलं देइर्-अल्-बैरा-नगरस्य एकस्मिन् चिकित्सालये तस्मिन् दिने प्रायः द्विसहस्रं बालकानां टीकाकरणं कृतम्। एजेन्सी तंबूतः तंबूपर्यन्तं चलदलानि प्रेषयति स्म यत् बालानाम् अङ्गुष्ठानां टीकाकरणानन्तरं मसिना चिह्नितुं शक्नुवन्ति इति वाट्रिड्ज् अवदत्। टीकस्य द्वितीयमात्रा प्रथममात्रायाः चतुर्सप्ताहानन्तरं दातव्या ।

अलजजीरा इत्यनेन उक्तं यत् बालटीकाकरणकाले इजरायल्-देशेन गाजा-देशे बम-प्रहारः न स्थगितः । अद्यैव डब्ल्यूएचओ-संस्थायाः कथनमस्ति यत् इजरायल्-देशः टीकाकरणस्य सुविधायै उत्तर-दक्षिण-मध्य-प्रदेशेषु त्रिदिनानां "मानव-युद्ध-विरामस्य" कृते सहमतः अस्ति परन्तु पश्चात् इजरायल्-देशेन अस्य अर्थः गाजा-देशे व्यापक-युद्धविरामः न भवति इति बोधितम् ।