समाचारं

क्यूबादेशः तथाकथितस्य "हवाना-लक्षणस्य" आलोचनां करोति यत् अमेरिकी-आक्रामकनीतीनां ईंधनं भवति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

△क्यूबा विदेशमन्त्री ब्रूनो रोड्रीग्ज (दत्तांश मानचित्र)

स्थानीयसमये सितम्बर्-मासस्य प्रथमे दिने क्यूबादेशस्य विदेशमन्त्री ब्रूनो रोड्रीग्जः राजनयिकानां उपरि आक्रमणानां तथाकथितस्य "हवाना-सिण्ड्रोम" इत्यस्य आलोचनां कृतवान् यत् सः अमेरिका-देशस्य आक्रामकनीतिषु ईंधनं ददाति, क्यूबा-विरुद्धं अधिक-कट्टरपंथी-उपायान् कर्तुं बहानारूपेण च

रोड्रीग्जः अवदत् यत् राष्ट्रियस्वास्थ्यसंस्थाः अगस्तमासस्य ३० दिनाङ्के घोषितवन्तः यत् "सावधानतायाः प्रचुरता" इति कारणेन अस्मिन् विषये स्वस्य अन्वेषणं समाप्तं करिष्यति, येन ज्ञातं यत् "हवाना सिण्ड्रोम" इति वाक्पटुता केवलं बहाना एव अस्ति।

पूर्वं क्यूबादेशस्य राष्ट्रपतिः डायज-कैनेल् सामाजिकमाध्यमेषु आलोचनां कृतवान् यत् "हवाना सिण्ड्रोम" क्यूबादेशं आतङ्कवादस्य प्रायोजकसूचौ समावेशयितुं २४० तः अधिकानि नाकाबन्दी-उपायान् कार्यान्वितुं च घृणितम् अस्ति

तथाकथितं "हवानासिण्ड्रोम" इति तथ्यं निर्दिशति यत् २०१६ तमे वर्षात् विदेशेषु अमेरिकीदूतावासयोः वाणिज्यदूतावासयोः च कर्मचारिणः प्रायः श्रवणशक्तिक्षयः, चक्करः, उदरेण, माइग्रेनः, क्लान्तिः, अन्ये च लक्षणानि हल्केन आघातेन मस्तिष्कस्य चोटेन सह सङ्गतानि ज्ञापयन्ति क्यूबाराजधानी हवानानगरे अमेरिकीकूटनीतिज्ञाः प्रथमतया एतादृशलक्षणं ज्ञापयन्ति स्म । अमेरिकी-सर्वकारः क्यूबादेशस्य केनचित् प्रकारेण "गुप्तशस्त्रस्य" उपयोगेन एतादृशाः लक्षणानि भवन्ति इति दावान् करोति, तत् च "हवाना-लक्षणम्" इति कथयति ।

२०२३ तमस्य वर्षस्य मार्चमासे अनेकाः अमेरिकीगुप्तचरसंस्थाः संयुक्तरूपेण "हवानासिण्ड्रोम" इति रहस्यमयरोगस्य अन्वेषणस्य परिणामान् घोषितवन्तः यत् २०१६ तः विदेशेषु केषाञ्चन अमेरिकीदूतावासस्य वाणिज्यदूतावासस्य च कर्मचारिणः पीडिताः सन्ति: एषा घटना विदेशीयशत्रुबलैः कारणीभूता आसीत्, "अत्यन्तं दुर्भाग्यपूर्णा" च आसीत् " "संभवम्", रोगस्य कारणं अन्तर्निहितरोगैः, स्वास्थ्यसमस्याभिः, पर्यावरणीयकारकैः च सम्बद्धं भवितुम् अर्हति । अन्तिमेषु वर्षेषु अमेरिकनराजनेतारः मीडिया च अस्य विषयस्य उपयोगेन "विदेशीयधमकीसिद्धान्तस्य" प्रचारार्थं बहुवारं चिकित्सावैज्ञानिकविषयाणां राजनीतिकरणं च कृतवन्तः