समाचारं

"सुखम्" सम्पूर्णे विश्वे पुष्पवत् प्रफुल्लितं भवति - "सुखम्" इति टीवी-श्रृङ्खलायाः पटकथालेखकस्य ली जिउहोङ्गस्य साक्षात्कारः।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्के समकालीनविदेशसहायता-वास्तविकता-विषयक-टीवी-श्रृङ्खला "हप्पीनेस-ग्रास्" इति, या सीसीटीवी-इत्यत्र प्रसारणं समाप्तवती आसीत्, सा शाण्डोङ्ग-उपग्रह-टीवी-इत्यत्र पदार्पणं कृतवती, येन सम्पूर्णे जालपुटे व्यापक-उष्ण-चर्चा आरब्धा जीवनस्य समृद्धदृष्टिकोणस्य माध्यमेन, नाटकं चीनस्य जुन्काओ विदेशीयसहायतादलस्य दयालुतां प्रेमं च दर्शयति यत् “जनानाम् मत्स्यपालनं कथं करणीयम् इति शिक्षयति” तथा च विदेशीयमित्रैः सह तेषां परस्परं साहाय्यं दर्शयति, यस्य कृते साझाभविष्यस्य समुदायस्य निर्माणस्य गहनविषयस्य गहनव्याख्या कृता अस्ति मानवजातिः । अतः, कथं एतत् लघु "चीनीतृणं" सम्पूर्णे विश्वे बृहत् "सुखपुष्पेषु" प्रफुल्लितं भवति? अद्यैव अस्माकं संवाददाता दलसमितेः सदस्यं, शाण्डोङ्ग-चलच्चित्र-दूरदर्शन-मीडिया-समूहस्य उप-महाप्रबन्धकं, निर्देशकं च, शो इत्यस्य पटकथालेखिका च ली जिउहोङ्ग-इत्यस्य साक्षात्कारं कृत्वा एतस्य "सुख-सङ्केतः" अनलॉक् कर्तुं पृष्टवान्
संवाददाता : "सुखतृणम्" इत्यस्य पटकथा वैज्ञानिकानां विदेशेषु अभ्यासस्य विदेशीयसाहाय्यस्य च परितः परिभ्रमति।
ली जिउहोङ्गः १."सुखतृणम्" इत्यस्य कथा तस्मिन् वर्षे "पर्वताः समुद्राः च" इति हिट् नाटकस्य समाने क्रमे अस्ति अस्मिन् आद्यपात्रस्य प्रोफेसर लिन् झान्क्सी इत्यस्य कथा अस्ति यः विदेशं गच्छति एव । प्रोफेसर लिन् झान्क्सी इत्यादीनां निस्वार्थसमर्पणस्य कारणात् चीनीयजनानाम् मैत्री प्रेम्णा च सह कवकस्य एकः लघुः पादपः वैश्विकः अभवत् तथा च विश्वस्य १०० तः अधिकेषु देशेषु जडः अस्ति, यत्र फिजी, मध्य आफ्रिका, रवाण्डा, लेसोथो, दक्षिण आफ्रिका च , स्थानीयविकासस्य जनानां कल्याणस्य च प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म, सामान्यतया च स्वागतं कृतवन्तः ।
अस्मिन् सन्दर्भे मम रचनात्मकप्रेरणा २०२२ तमस्य वर्षस्य मार्चमासस्य १९ दिनाङ्के प्रोफेसर लिन् झान्क्सी इत्यनेन सह प्रथमस्य ऑनलाइन-साक्षात्कारात् पूर्वं जुन्काओ-सङ्घस्य तस्य दलस्य च विषये सूचनानां पूरकत्वेन प्राप्ता। अहं स्मरामि यत् अहं ड्रैगन टीवी इत्यत्र साक्षात्कारकार्यक्रमं पश्यन् आसीत्, तदा एव अहं विद्युत्प्रहारं कृतवान् इव अनुभूतवान् अहं तत्क्षणमेव अस्य वाक्यस्य स्क्रीनशॉट् गृहीतवान्। तस्मिन् समये टीवी-द्वारा साक्षात्कारः कृतः प्रोफेसरः लिन् इत्यनेन उक्तं यत् वयं एकं राष्ट्रं स्मः यत् "महान-कष्टानि सहते, महतीं परिश्रमं सहते, समग्र-स्थितिं विचार्य, महत्-कार्यं, महत्-कार्यं च करोति" इति मया उत्तेजितस्य हंसस्य कूपाः अद्यापि अस्पष्टरूपेण सन्ति, यथा मम सर्वाणि इन्द्रियाणि तत्क्षणमेव उद्घाटितानि सन्ति । एते पञ्च "बृहत्" प्रारम्भिकसृजनात्मकसमर्थनम् अभवन् अस्माकं नाटकस्य निर्माणस्य मार्गदर्शनचिह्नम् अपि अभवन् ।
संवाददाता - सृजनात्मकप्रक्रियायाः कालखण्डे दलं बहुस्थानेषु गतः स्यात् ।
ली जिउहोङ्गः १.२०२२ तमे वर्षे यदा सृष्टिः आरब्धा तदा विशेषकारणानां कारणात् सर्वे साक्षात्काराः दूरस्थरूपेण टेनसेण्ट्-समागमेषु कृताः । प्रोफेसर लिनस्य पुत्री, भ्राता, भ्राता, दलप्रविधिज्ञाः, राजनयिकाः, दक्षिणप्रशान्तद्वीपदेशेषु व्यापारे संलग्नाः चीनीयव्यापारिणः इत्यादयः सर्वे नेटिजनाः अभवन् प्रथमवारं सर्वेषां मुख्यनिर्मातृणां कृते कथायाः, अनुभवस्य च अनुभवः अद्वितीयः इति । २०२४ तमस्य वर्षस्य अगस्तमासे वयं प्रथमवारं आद्यपात्रं प्रोफेसर लिन् झान्क्सी इत्यनेन सह अन्तर्जालद्वारा मिलित्वा सार्धद्वयवर्षं गतवन्तः, परन्तु प्रोफेसर लिन् इत्यस्य विनयशीलः, ज्येष्ठः च व्यवहारः अद्यापि मम स्मृतौ गभीररूपेण उत्कीर्णः अस्ति यदा सः कथाः कथयितुं आरब्धवान् तदा आरभ्य वयं सर्वे तस्य शान्तिपूर्णः, सहिष्णुः, दृढः, निष्ठावान्, सुक्ष्मः, सिद्ध्यर्थं प्रयतमानो च अग्रज-व्यवहारः, कठिन-अनुभवानाम् रोचक-अभिव्यक्तयः च अस्मान् पूर्ण-आनन्दस्य भावम् अयच्छन्, प्रेरिताः च |. प्रक्रियायां दुःखानि, कष्टानि, विघ्नाः च, उतार-चढावः च परस्परं सम्बद्धाः सन्ति, येन मुख्यपात्रस्य ली चाङ्हुआन् इत्यस्य विशिष्टतां नाटकसंरचनायाः च अन्तिमरूपं निर्धारयितुं अस्मान् साहाय्यं करोति।
२०२३ तमस्य वर्षस्य जनवरीमासे वयं जीवनस्य गभीरं गन्तुं आरब्धाः, मार्चमासस्य अन्त्यपर्यन्तं च वयं युन्नान्, फुजियान्, फिजीदेशेषु स्थले एव साक्षात्कारं, स्थानस्य स्काउटिङ्गं च कृतवन्तः । एतेषां त्रयमासानां स्थलसाक्षात्कारस्य विना कथायां हक्कासंस्कृतेः, होक्कीएन्संस्कृतेः, आस्ट्रेनेशियाभाषायाः, अन्येषां उत्तमपारम्परिकसंस्कृतीनां च समृद्धविरासतस्य अन्वेषणं कर्तुं असम्भवं स्यात्। वाष्पशीलजीवनस्य धन्यवादेन वयं यथार्थतया जुन्काओ इत्यस्य लघु किन्तु सुन्दरं, नवीनं, अद्वितीयं च रोमान्टिकं काव्यं यथार्थचिन्तनं च अस्माकं कृतीषु आरोपयितुं शक्नुमः, वैज्ञानिकानां भावनां राष्ट्रियभावनायाश्च श्रद्धांजलिम् अर्पयामः। एतेषां गृहे उपविश्य अध्ययने वा मेकअप कर्तुं असम्भवम्।
संवाददाता - विषयविषयैः सह चलचित्रं दूरदर्शनं च कथं अधिकं मनोरञ्जकं भवितुम् अर्हति इति भवतः मतम्?
ली जिउहोङ्गः १.दरिद्रतानिवारणं विदेशीयसहायता च राष्ट्रियरणनीतिः भव्यप्रस्तावश्च । यस्मिन् वर्षे व्यापकमध्यमसमृद्धिः प्राप्ता, तस्मिन् वर्षे आँकडानुसारं केवलं २०-३० दारिद्र्यनिवारणनाटकानि आसन् तथापि अधिकांशः चलच्चित्रदूरदर्शन-अभ्यासकारिणः दारिद्र्यनिवारणस्य विषये अल्पं जानन्ति स्म, वास्तविकजीवनात् दूरं च आसन् "पर्वताः समुद्राः च" इति किमर्थम् एतावत् लघु, सूक्ष्मं, सुकुमारं च प्रकारेण शूटिंग् कृतम् ? कवकस्य वृद्धिः विक्रयणं च कथं करणीयम्, अंकुरस्य सिञ्चनार्थं जलं कथं विपथनीयं, कारखानेषु पेचकान् कथं कठिनं कर्तव्यम् इति लघुः भवितुम् अर्हति "पर्वताः समुद्राः च" इत्यस्मात् शिक्षितुं "सुखतृणानां" अपि एतत् केन्द्रबिन्दुः अस्ति, विदेशीयसहायता च दरिद्रतानिवारणस्य सरलप्रतिलिपिः नास्ति, अस्माभिः लघु-लघु-कटौतीं कर्तुं, वास्तविक-शक्ति-आह्वानं कर्तुं, समृद्ध-विवरणानि च प्रस्तुतव्यानि |. समृद्धविस्तृतचित्रणद्वारा अद्वितीयविदेशीयसंस्कृतयः अनुभवाः च दर्शिताः, प्रेक्षकैः सह सहानुभूतेः आधारः च स्थापितः विदेशीयसाहाय्यप्रक्रियायां प्रोफेसर ली तस्य दलेन च सम्मुखीकृतानां सांस्कृतिकसङ्घर्षाणां, संसाधनानाम् अभावस्य, जीवनसंकटानाम् अपि अद्वितीयव्यञ्जनानि एतां विदेशीयसहायताकथां सजीवं, महत्त्वपूर्णां च कुर्वन्ति
२०२१ तमे वर्षे "जङ्गकाओ विदेशीयसहायता" इत्यस्य २० वर्षाणि पूर्णानि सन्ति, २०२३ तमे वर्षे च "मेखला-मार्गः" इति उपक्रमस्य संयुक्तनिर्माणस्य १० वर्षाणि पूर्णानि सन्ति an easy creative task देशस्य दृष्ट्या वा साहित्यिककलासृष्टेः दृष्ट्या वा सत्कथा उत्तमः विषयः च अलङ्कारिकमूल्यं नवीनव्यञ्जनमार्गं च निर्वाहयितुम् तेषु कश्चन अपि न गम्यते।
संवाददाता - टीवी-श्रृङ्खलायाः अन्तिम-प्रभावेण भवान् सन्तुष्टः अस्ति वा ? अभिनेतुः अभिनयस्य मूल्याङ्कनं कथं करिष्यति ?
ली जिउहोङ्गः १.सीसीटीवी द्वारा प्रसारितानां २४ प्रकरणानाम् सम्पादनं विलोपनं च कृतम् अस्ति, क्रियायाः, मनोविज्ञानस्य, भावनानां च पुनर्गठिताः चरित्रपङ्क्तयः अधिकं परिष्कृताः सन्ति, सम्पूर्णस्य नाटकस्य लयः द्रुततरः अस्ति, नाटकस्य प्रगतिः अधिका तनावपूर्णा अस्ति, अभिनेतानां प्रदर्शनं च भवितुम् अर्हति उत्कृष्टाः इति कथ्यन्ते उल्लेखनीयाः अभिनेतारः गुओ ताओ इत्यस्य ली चांगहुआन्, चू नी इत्यस्य ली झीवेई, झाङ्ग चाओ इत्यस्य राजनयिकः झाओ किफेङ्गः, हान डोङ्गस्य झेङ्ग वेइलोङ्ग इत्यादयः सन्ति, येषु विदेशीयानां अभिनेतानां संख्या अस्ति, ये सर्वे पात्राणां तत्तत् लक्षणं गृहीतवन्तः, एतादृशाः यथा फेङ्ग लेई, ली जियान् इत्यादयः मित्रवतः अभिनेतारः अभिनेत्र्यश्च अपि स्थाने सन्ति, येन समूहचित्रं प्रामाणिकं, विश्वसनीयं, जीवनसदृशं च भवति। यथा अस्माकं सम्पादननिर्देशकः झोउ ज़िन्क्सिया अवदत्, एतत् प्रबलं मेलोड्रामा नास्ति, अपितु जीवनस्य प्रवाहस्य अभिव्यक्तिः प्रेक्षकान् विशेषतः युवानां प्रेक्षकान् आकर्षयितुं 2x वा 3x वेगेन नाटकं न द्रष्टुं अभिनेतानां प्रदर्शनं भवति also crucial . "सुखतृणं" इत्यस्य पुरतः पृष्ठतः च सर्वेषां धन्यवादः।
जुन्काओ प्रौद्योगिकी एकः मौलिकः प्रौद्योगिकी अस्ति यस्याः बौद्धिकसम्पत्त्याः अधिकारः पूर्णतया अस्ति संकरतण्डुलैः सह समः । अद्य मम देशस्य जुन्काओ-प्रौद्योगिकी विश्वस्य १०० तः अधिकेषु देशेषु प्रसृता, सर्वेषां देशानाम् जनानां कृते धनं आशां च आनयति, स्थानीयस्थायिविकासाय चीनीयबुद्धिं चीनीयसमाधानं च योगदानं ददाति। वयं कियत् अपि दूरं भवामः तथापि परस्परं जानीमः, परन्तु अद्यापि वयं सहस्राणि माइलदूरे प्रतिवेशिनः स्मः । वयं मिलित्वा "सुखतृणम्" इति टीवी-मालायां गत्वा चीनस्य, विश्वस्य जनानां च यथार्थं चित्रणं अवगच्छामः यत् नूतने युगे मानवजातेः कृते सुखदजीवनस्य निर्माणार्थं मिलित्वा कार्यं कुर्वन्ति |.
स्रोतःचीन शाण्डोङ्ग नेट् संवाददाता लियू ज़ुओ
सम्पादनचेन युहान
समीक्षाझांग कान
अन्तिम निर्णय |वांग कियान
अधिकं द्रष्टुं शक्यते
चेन् मेङ्ग्, ली युएहोङ्ग्, सन मेङ्ग्या, लियन् जुन्जी इत्यादयः २५ जनाः स्वस्य महान् उपलब्धीनां अभिलेखनं कर्तुं योजनां कुर्वन्ति!summit vlogshandong satellite tv इत्यस्य लोकप्रियं नाटकं "happiness grass" - सामान्यजनानाम् असाधारणमिशनस्य विदेशीयसहायताकथायाः कोमलव्याख्याअन्तर्जालमाध्यमेन "एकः निश्चिता जैविककम्पनी सरोगेसीं प्रारभते" इति ज्ञायते इति किङ्ग्डाओ इति वृत्तान्तः!
प्रतिवेदन/प्रतिक्रिया