समाचारं

सिमोन यामस्य पर्वतवाहकरूपेण विध्वंसकारी भूमिका "माय ग्रैण्डपा" इति चलच्चित्रं २० सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेङ्ग जिकाई इत्यस्य निबन्धः "द माउण्टन् कैरियर" अतीव लोकप्रियः अस्ति, ताई पर्वतस्य पर्वतवाहकस्य कथां कथयन् "माय ग्रैण्डपा" इति चलच्चित्रं २० सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति अस्य चलच्चित्रस्य निर्देशकः झेङ्ग् चुन्युः अस्ति, यत्र सिमोन याम्, लू यिक्सियाओ च अभिनयम् अकरोत् । "बीजिंग फिल्म" खण्डस्य एककं न्यू फिल्म एलायन्स् पिक्चर्स् इति चलच्चित्रस्य वितरणस्य उत्तरदायित्वं भविष्यति ।

चलचित्रं ताईपर्वते एकस्य पर्वतोत्थापकस्य जीवनस्य अनुभवं सादे सरलेन च लेन्सभाषायाः सह कथयति, यत्र दृढतायाः "पर्वत उत्थापकस्य भावना" बहुमूल्यं शिलाः उत्कीर्णं च दर्शयति तथा च किलुजनानाम् इच्छां दृढतां च दर्शयति ये भारीदायित्वं स्कन्धे वहन्ति। चीनीयजनानाम् दयालुतां सरलतां च चतुर्णां पीढीनां मध्ये भावनात्मकबन्धनस्य स्थापनायाः संचरणस्य च माध्यमेन विश्वे सच्चिदानन्दस्य निरन्तरं संचरणं च एतत् चलच्चित्रं दर्शयति

चलचित्रनिर्देशकः झेङ्ग चुन्यु ताइआन्-नगरस्य निवासी अस्ति । ताई-पर्वतस्य पुत्रः इति नाम्ना सः सर्वदा एव इच्छति स्म यत् अधिकाः जनाः पर्वत-उत्कर्षकाणां जीवनं भावनात्मकं च जगत् द्रष्टुं शक्नुवन्ति इति कॅमेरा-यंत्रस्य उपयोगं कर्तुम् इच्छति स्म । चलचित्रस्य निर्माणकाले सः एकमासाधिकं यावत् एकस्य पर्वतवाहकस्य अनुसरणं कृत्वा प्रतिदिनं एकत्र भोजनं, कार्यं, गपशपं च कृत्वा कथायाः निर्माणं कृत्वा, पात्राणां मांसं कृत्वा, तार्किककथाविग्रहान् परिकल्पयन् च व्यतीतवान् सः शीते शिशिरे शूटिंग् कर्तुं चितवान्, सर्वे च वास्तविकदृश्यानां उपयोगं कृतवन्तः येन अभिनेतारः राज्ये उत्तमरीत्या प्रवेशं कर्तुं शक्नुवन्ति, पर्वतारोहणकार्यस्य कष्टं कठिनतां च पुनः स्थापयितुं शक्नुवन्ति स्म

"समयस्य चोराः" तथा "मम मातृभूमिः अहं च" ("पुनरागमनम्") इत्येतयोः अनुसरणं कृत्वा सिमोन यमः पुनः एकस्य साधारणस्य लघुव्यक्तिस्य व्याख्यां करोति - एकः मजदूरः यः आजीवनं भारी शारीरिककार्यं कृतवान् अस्ति लू यिक्सियाओ इत्यनेन "हु यिफेइ" इति लेबलं पातुं अपि च एकस्याः महिलायाः युवावस्थायाः तुच्छस्य च परिपक्वतायाः कठोरस्य च वृद्धेः व्याख्यां कर्तुं बहु परिश्रमः कृतः । सा चलच्चित्रे स्वस्य नृत्यकौशलम् अपि प्रदर्शितवती ।

सद्यः समाप्ते २०२४ तमे वर्षे बीजिंग-अन्तर्राष्ट्रीय-प्रदर्शन-कला-प्रदर्शने "मम पितामहः" चीनीय-विदेशीय-उच्चगुणवत्तायुक्ते नाटक-प्रचार-रोडशो-मध्ये बीजिंग-चलच्चित्र-कम्पनी-लिमिटेड्-इत्यस्य प्रतिनिधित्वं कृतवान् तस्मिन् दिने प्रायः ४० नाटकानां प्रचारः अभवत् ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : युआन युनेर्

प्रतिवेदन/प्रतिक्रिया