समाचारं

चीन-अमेरिका-देशयोः मध्ये १० वर्षाणां एआइ-अन्तरम् अस्ति वा ? अस्मिन् सम्मेलने बृहद्भिः एतत् [gf]22ef[/gf][gf]22ef[/gf] उक्तम्।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति "२०२४ याबुली उद्यमिनः २० वार्षिकं ग्रीष्मकालीनसम्मेलनं" ग्वाङ्गझौ-नगरे आयोजितम् अस्ति । विगतवर्षद्वये उष्णतमः प्रौद्योगिकीमार्गः इति नाम्ना, स्वाभाविकतया अस्मिन् ग्रीष्मकालीनवार्षिकसभायां उद्यमिनः मध्ये बृहत्माडलाः चर्चायाः केन्द्रबिन्दुः भवन्ति।

सम्प्रति वित्त, चिकित्सा, शिक्षा इत्यादिषु अनेकेषु उद्योगेषु बृहत् आदर्शाः प्रयुक्ताः सन्ति, औद्योगिक उन्नयनस्य प्रवर्धनार्थं च प्रमुखं बलं जातम् परन्तु अन्यतरे बृहत्प्रतिमानानाम् कार्यान्वयनम् अद्यापि "उद्यमदत्तांशस्य आयाते कठिनता, सुरक्षाप्रतिश्रुतिस्य अभावः, न्यूनसटीकता च" इत्यादीनां बहुविधचुनौत्यस्य सामनां करोति ३० अगस्तदिनाङ्के सायं वुमार्ट् समूहस्य संस्थापकः झाङ्ग वेन्झोङ्गः, बैडु इत्यस्य उपाध्यक्षः शि किङ्ग्हुआ, चीता मोबाईलस्य अध्यक्षः मुख्यकार्यकारी च फू शेङ्ग इत्यादयः वार्षिकसभायां भागं गृहीत्वा भाषणं दत्तवन्तः, " जियाओ चिन्तितः नास्ति" तथा च "धनं कथं करणीयम्" इति। बृहत् मॉडल उद्योगस्य चिन्ताजनकः मूलविषयः।

चित्रस्रोतः : आयोजकेन प्रदत्तम्

“अवकाशाः निश्चितरूपेण चिन्ताम् अतिक्रान्ताः भवन्ति।”

बृहत्-परिमाणस्य आदर्शानां उद्भवात् आरभ्य जीवनस्य सर्वेभ्यः वर्गेभ्यः "ए.आइ.-चिन्ता" अधिकाधिकं गम्भीरा भवति इति दृश्यते । अनेकाः कम्पनयः व्यक्तिश्च बृहत्-माडल-प्रयोगस्य विषये चिन्तिताः सन्ति, बृहत्-माडल-निर्मातारः एव अधिकं "चिन्ताः" भवन्ति यतोहि व्यावसायिकीकरण-समस्याः अनवधानाः एव तिष्ठन्ति

"दैनिक आर्थिकसमाचारः" इति संवाददातारः ज्ञातवन्तः यत् "२०२४ याबुली उद्यमिनः २० वार्षिकग्रीष्मकालीनसभायां" प्रमुखानां मॉडल् हेडनिर्मातृणां बृहत् मॉडल् एप्लिकेशनकम्पनीनां प्रतिनिधिभिः उक्तं यत् वस्तुतः तेषां हृदये कोऽपि बहिः जगत् नास्ति इति एतावत् उद्विग्नतापूर्वकम्।

iflytek इत्यस्य उपाध्यक्षः, शोधसंस्थायाः निदेशकः च liu cong इत्ययं कथयति यत् "भवद्भिः यथा चिन्तितम् तथा चिन्ताजनकं न भवेत्। वयं यत् पश्यामः तत् अस्ति यत्: अवसराः निश्चितरूपेण चिन्तायाः अपेक्षया अधिकाः सन्ति। भवन्तः पश्यन्ति, open ai इत्यनेन us$5 अरबं हानिः अभवत् गतवर्षे, सः अपि इदं सुष्ठु गच्छति अहं च विशेषतया चिन्तितः न दृश्यते।"

"कदा जनाः चिन्तिताः भवन्ति? चिन्ता तदा एव अर्थः भवति यदा भवन्तः सर्वथा अनिश्चिताः भवन्ति यत् भविष्यं कुत्र अस्ति, ततः परं किं कर्तव्यम् इति।" अधुना अङ्कीयीकरणं बुद्धिः च पूर्णतया आलिंगयितुं यदि वयं जानीमः यत् भविष्यं कुत्र अस्ति तर्हि अस्माभिः तत् अविचलतया कर्तव्यम्।

शी किङ्ग्हुआ इत्यनेन अपि एतत् बोधितम् यत् "ईमानदारीपूर्वकं वक्तुं शक्यते यत् कृत्रिमबुद्धिषु तथा च बृहत्प्रतिमानेषु निवेशस्य प्रति बैडु इत्यस्य दृष्टिकोणः तेषां विकासस्य सम्भावना च दृढः अस्ति

कतिपयदिनानि पूर्वं गूगलस्य पूर्वसीईओ श्मिट् इत्यनेन स्टैन्फोर्डविश्वविद्यालये आदानप्रदानस्य समये उल्लेखः कृतः यत् एआइ-क्षेत्रे चीनदेशः अमेरिकादेशात् दशवर्षेभ्यः पृष्ठतः अस्ति।

अस्मिन् विषये फू शेङ्ग इत्यस्य मतं यत् बृहत् मॉडल्-समूहानां शीर्ष-स्तरस्य चीन-अमेरिका-देशयोः मध्ये अन्तरं वर्तते, परन्तु अन्तरं निश्चितरूपेण दशवर्षपर्यन्तं महत् नास्ति जीरो वन थिङ्ग् इत्यस्य सहसंस्थापकः क्यूई रुइफेङ्ग इत्यस्य मतं यत् बृहत् मॉडल् युगे to c इत्यस्य अनुप्रयोगे अमेरिका चीनदेशात् अग्रे आसीत्, परन्तु अद्यत्वे चीनदेशः अमेरिकादेशात् अग्रे अस्ति to b. इति ।

धनं कथं भवति ?

बृहत् मॉडलस्य उपयोक्ता इति नाम्ना 58.com इत्यस्य मुख्यकार्यकारी याओ जिन्बो इत्यनेन उक्तं यत् बृहत् मॉडलनिर्मातारः यत्किमपि अधिकं "मात्रा" कुर्वन्ति तत् उत्तमम्। "५० कम्पनयः भवितुं सर्वोत्तमम्। तेषां उत्पादानाम् मूल्यं यावत् न्यूनं भवति, तावत् उत्तमम्, उत्पादस्य कार्यक्षमता च तावत् उत्तमम्, अद्यत्वे अपि बृहत्तरेण मॉडल्-प्रयोगे बाधाः सन्ति इति सः मन्यते .प्रथमं यत् ते पर्याप्तं स्मार्टाः न सन्ति , द्वितीयं यत् बृहत् मॉडल् अद्यापि महत् अस्ति। "यदि भवान् सर्वे अस्मान् निःशुल्कं वा हानिरूपेण वा सेवां प्रदास्यन्ति तर्हि सर्वोत्तमम्। एतत् एव वयं सर्वाधिकं द्रष्टुम् इच्छामः।"

परन्तु याओ जिन्बो अपि दातुं इच्छुकः अस्ति। "अहं विशेषतया आशासे यत् कोऽपि मॉडलं (परियोजना) गृहीत्वा (मम समीपं) आगमिष्यति, अहं च तत्क्षणमेव तस्य गणनां कर्तुं शक्नोमि, अहं च निश्चितरूपेण दातुं इच्छुकः भविष्यामि। एतत् बृहत् मॉडल् कम्पनीयाः व्ययस्य आधारेण न, अपितु आधारितम् अस्ति on the big model to create for the user.उपयोक्तृभ्यः धनस्य रक्षणाय सहायतां कृत्वा मूल्यं दातुं शक्यते।

शी किङ्ग्हुआ इत्यनेन याओ जिन्बो इत्यस्मै स्थले एव प्रतिक्रिया दत्ता यत् सः अवदत् यत् सम्मेलने बृहत् मॉडल् कम्पनयः वास्तवमेव उपयोगिनो भवन्ति इति वदन्ति इति श्रुत्वा सः अतीव प्रसन्नः अभवत् , यत् बृहत् मॉडलनिर्मातारः अन्ततः अनुसरणं कुर्वन्ति । सः अपि उल्लेखितवान् यत् बृहत्-माडल-प्रशिक्षणं बृहत्-दत्तांश-बृहत्-गणना-शक्तिः, बृहत्-माडल-इत्येतत् च अविभाज्यम् अस्ति, यत् न केवलं दीर्घकालं यावत् भवति अपितु अतीव महत्त्वपूर्णं भवति "उदाहरणार्थं बृहत् मॉडल्-प्रशिक्षणप्रक्रियायां कम्प्यूटिंग्-शक्तिः आवश्यकी भवति । बुद्धिमान् कम्प्यूटिङ्ग्-केन्द्रस्य निर्माणं न वक्तव्यं, केवलं वाङ्का-क्लस्टरस्य निर्माणे दश-अर्ब-रूप्यकाणां निवेशस्य आवश्यकता भविष्यति।

लियू काङ्ग् इत्यनेन उक्तं यत् बृहत् मॉडलनिर्मातृणां कृते तेषां दृश्यस्य आवश्यकतानां अन्वेषणं करणीयम् ततः ग्राहकैः सह गभीरतया सहकार्यं करणीयम्, तथा च तेषां मूलप्रौद्योगिकीनां विकासस्य आधारेण उद्योगस्य नेतृत्वं कर्तुं आवश्यकता वर्तते यदि ते एतत् कर्तुं शक्नुवन्ति तर्हि भविष्ये लाभः स्वाभाविकः भविष्यति। सः बोधितवान् यत् केन्द्रीयराज्यस्वामित्वयुक्तैः उद्यमैः प्रतिनिधित्वं कृत्वा जी-पक्षे, बी-पक्षे च बृहत्-माडलस्य वर्तमान-अनुप्रयोगः एकस्मात् बिन्दौ बिन्दु-पर्यन्तं गच्छति, गन्तुं च सज्जः अस्ति |.

झाङ्ग वेन्झोङ्ग् इत्यनेन उक्तं यत् कृत्रिमबुद्धिः निश्चितरूपेण मूल्यं निर्मातुम् अर्हति, उपभोक्तारः च तस्य मूल्यं दास्यन्ति। सॉफ्टवेयर-हार्डवेयरयोः संयोजनम् अपि कृत्रिमबुद्धिप्रौद्योगिक्या सह "धनं प्राप्तुं" एकः उपायः अस्ति । "यदि भवान् बृहत् मॉडल् निर्माति तर्हि साहसेन अग्रे गच्छतु, कोऽपि समस्या नास्ति, कोऽपि तस्य मूल्यं दास्यति" इति झाङ्ग वेन्झोङ्गः अवदत् ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया