समाचारं

"प्रकाशे छायायां च नवीनं चीनम्" [gf]246b[/gf] "पञ्च सुवर्णपुष्पम्" ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


पञ्चसप्ततिः वर्षाणि

वायुवृष्टौ शूरः, अग्रे गच्छन्तु

पञ्चसप्ततिः वर्षाणि

प्रकाशः छाया च परस्परं बुनति, लालित्यं अभिलेखयति

सुवर्णवर्षाणि पुनः जीवन्तु

संघर्षप्रक्रियाम् पुनः सृजतु

चित्रैः सह इतिहासं अभिलेखयन्तु

मूल्यं प्रदातुं कथानां उपयोगं कुर्वन्तु

हेबेई प्रान्तीय चलचित्र ब्यूरो द्वारा मार्गदर्शित

हेबेई प्रांतीय दल समिति कम्युनिस्ट पार्टी सदस्य पत्रिका

हेबेई रेडियो तथा दूरदर्शनस्थानकेन प्रायोजितम्

न्यू चीनस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति सर्वेषां माध्यमानां कृते विशेषयोजना

——"प्रकाशे छायायां च नवीनः चीनदेशः"।


३८क१८९का४ए२अ४आब८आ५६४३२क४ब्बा५अ९०_६४क
04:34हेबेई साम्यवादी दलस्य सदस्येभ्यः







"पञ्च सुवर्णपुष्पम्" ।


"स्त्री : मार्चमासे डाली एतावत् सुन्दरी अस्ति। भृङ्गवसन्तस्य समीपे वेषं धारयितुं सुलभम्। अत्र भृङ्गाः अमृतसङ्ग्रहार्थं उड्डीयन्ते। मम भगिनी केशानां कङ्कणार्थं किं करोति?

मनुष्यः - भृङ्गवसन्तस्य जलं स्पष्टं निर्मलं च भवति । " " .


"तितलीवसन्त" इति गीतं १९५९ तमे वर्षे निर्मितस्य "पञ्चसुवर्णपुष्पाणि" इति रोमान्टिकहास्यविशिष्टचलच्चित्रस्य एकः प्रकरणः अस्ति ।


१९५९ तमे वर्षे चीनगणराज्यस्य स्थापनायाः १० वर्षाणि पूर्णे देशे उपहारदानस्य उन्मादः आसीत्, साहित्यिककलामण्डलैः अपि अनेकानि उपहारचलच्चित्राणि गृहीताः प्रधानमन्त्रिणा झोउ एन्लाइ इत्यनेन एतेषां चलच्चित्रेषु प्रभावाय महत्त्वं दत्तम्, केचन नमूनाचलच्चित्राणि दृष्ट्वा अद्यापि जातीय-अल्पसंख्याकानां जीवनं प्रतिबिम्बयति इति चलच्चित्रस्य अभावः अस्ति इति अतः प्रधानमन्त्री झोउ तत्कालीनसंस्कृतेः उपमन्त्री क्षिया यान् इत्यस्य समीपं गत्वा तस्य निर्माणे अग्रणीत्वं ग्रहीतुं पृष्टवान् । ज़िया यान् मेन्घाई-मण्डले कार्यं कुर्वतः सैन्यपटकथालेखकेन झाओ जिकाङ्ग इत्यनेन सह चर्चां कृतवान्, झाओ जिकाङ्गः च "पञ्च स्वर्णपुष्पाणि" इति चलच्चित्रस्य पटकथां लिखितवान् ।


चलचित्रस्य आरम्भे डालीनगरस्य बाई-जनानाम् "मार्च-वीथि"-कार्यक्रमस्य दृश्यं दर्शितम्, जनसमुदायस्य उपाध्यक्षः जिन् हुआ इत्यनेन भगिन्यः वीथिं प्रति वाहनं चालयितुं प्रेरिताः मार्गे अश्वदौडसमागमे भागं ग्रहीतुं आगतः एकः पेङ्गः लोहारः संयोगेन pass by कृत्वा तेषां कारस्य मरम्मतं कर्तुं साहाय्यं कृतवान् । जिन्हुआ इत्यस्य धन्यवादं दातुं समयः प्राप्तुं पूर्वं अपेङ्गः पूर्वमेव स्वस्य अश्वस्य उपरि कूर्दितवान् आसीत्, जॉकी क्लबे भागं ग्रहीतुं, चॅम्पियनशिपं प्राप्तुं च क्षेत्रे त्वरितवान् आसीत् जिन्हुआ अपेङ्ग च परस्परं प्रेम्णा आगामिवर्षे बटरफ्लाई स्प्रिंग् इत्यत्र पुनः मिलितुं प्रतिज्ञां कृतवन्तौ ।


"भगिन्या सह धारयितुं इस्पातस्य छूरीं दत्त्वा इस्पातस्य छूरी सत्साक्षी अस्ति। काङ्गशान् पर्वतस्य हिमः शुष्क एरहाई-सरोवररूपेण परिणतः अस्ति, इस्पातस्य कटिं भङ्गयितुं कठिनम् अस्ति। आगामिवर्षे पुष्पाणि पुष्पितानि भविष्यन्ति च भृङ्गाः उड्डीयन्ते।अहं त्वां पुनः पश्यामि यदि भवतः इच्छा अस्ति।


परवर्षे अपेङ्गः प्रतिज्ञानुसारं तत्र गतः, परन्तु जिन्हुआ कुत्रापि न दृश्यते स्म । अपेङ्गः परितः अन्वेषणं कृत्वा उर्वरकस्य आदर्शः जिन्हुआ, पशुपालनक्षेत्रं जिन्हुआ, इस्पातचक्रे जिन्हुआ, ट्रैक्टरचालकः जिन्हुआ च प्राप्नोत् ।


"अहो, किं भवता अन्विष्यमाणः उपराष्ट्रपतिः?"

"तस्याः अपि नाम जिन्हुआ?"

"आम्। सा भवता सह यदा वयं पर्वते दूरभाषे आसन् तदा सम्भाषितवती, पश्चात् भवतः विषये पृच्छितुं ट्रैक्टरस्थानकात् आहूतवती। अहो, अहं मन्ये यत् भवता अन्विष्यमाणा एव सा एव स्यात्।


ट्रैक्टरचालकस्य जिन् हुआ इत्यस्य विवाहे अन्ततः अपेङ्गः उपराष्ट्रपतिः जिन् हुआ इत्यनेन सह मिलितवान् । तौ भृङ्गवसन्ते मिलितवन्तौ यत्र तौ प्रेम्णा पतितवन्तौ, अन्ये चत्वारि सुवर्णपुष्पाणि अपि स्वप्रेमस्य आशीर्वादार्थं वसन्तऋतौ आगतवन्तौ


अद्यत्वे "पञ्चसुवर्णपुष्पाणि" इति चलच्चित्रस्य प्रदर्शनात् ६० वर्षाणाम् अधिकं कालः व्यतीतः, परन्तु एतत् चलच्चित्रम् अद्यापि असंख्यचलच्चित्रप्रशंसकानां हृदये एकः क्लासिकः अस्ति युन्नानस्य सुन्दरः प्राकृतिकः दृश्यः, बाई-जनानाम् समृद्धाः जातीय-रीतिरिवाजाः, the unique comedy style, and the touching lyricism in the film गीतं अपेङ्ग-जिन्हुआ-योः मध्ये शुद्धः प्रेम च जनानां उत्तमजीवनस्य आकांक्षां वहति एतत् चलच्चित्रं विदेशेषु अपि गत्वा ४६ देशेषु क्षेत्रेषु च प्रदर्शितम्, तस्मिन् समये चीनीयचलच्चित्रेषु सर्वाधिकविदेशेषु वितरणस्य अभिलेखं स्थापितं, विदेशीयदर्शकाः शान्तिपूर्वकं सन्तुष्टिपूर्वकं च निवसन्तः कार्यं कुर्वन्तः च नवीनचीनस्य जनानां दृश्यानि द्रष्टुं शक्नुवन्ति स्म सुखेन वसति।




स्रोतः हेबेई साम्यवादी दलस्य सदस्यजालम्

प्रतिवेदन/प्रतिक्रिया