समाचारं

अन्तः अर्धवर्षे उच्चवृद्धिं प्राप्तवान्, अमेरस्य अधिग्रहणाय महतीं धनं व्ययितवान्, अन्ततः धनं प्राप्तवान् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन व्यापार दैनिक (रिपोर्टर वांग यिफेई)अधुना एव अण्टा-संस्थायाः २०२४ तमस्य वर्षस्य अन्तरिम-प्रदर्शन-प्रतिवेदनं प्रकाशितम्, येन इतिहासे सर्वोत्तम-अन्तरिम-प्रदर्शनस्य नूतनः अभिलेखः स्थापितः । अन्येषां मुख्यक्रीडाब्राण्ड्-दत्तांशस्य तुलनां कृत्वा २०२४ तमे वर्षे अन्तस्य प्रदर्शनं अतीव प्रभावशाली अस्ति । तस्मिन् एव काले अमेर् स्पोर्ट्स् (अतः अमेर इति उच्यते) यस्मिन् अण्टा बहु निवेशं कृतवान् आसीत्, अन्ततः लाभं प्राप्तवान् ।
घरेलु खेल ब्राण्ड anta store. (चित्रं cnsphoto द्वारा प्रदत्तम्)
आशाजनकवृद्धिः : अन्तस्य अर्धवर्षीयराजस्वं दूरं पुरतः अस्ति
अगस्तमासस्य २७ दिनाङ्के अण्टा २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयपरिणामानां घोषणां कृतवती । तथ्याङ्कानि दर्शयन्ति यत् गतवर्षस्य समानकालस्य तुलने अन्तस्य मुख्यब्राण्ड्-आयः १३.८% वर्धितः, अस्मिन् समये विगतवर्षेषु अन्तरिम-प्रदर्शन-आयस्य अभिलेखः स्थापितः तस्मिन् एव काले फिला इति अन्यः मुख्यः ब्राण्ड् अपि वर्षस्य प्रथमार्धे राजस्वस्य अभिलेखं कृतवान्, यत्र राजस्वं १३.०५६ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ६.७% वृद्धिः अभवत्
उभयोः प्रमुखब्राण्डयोः वृद्ध्या वर्षस्य प्रथमार्धे अन्तस्य कुलप्रदर्शनस्य दृढं समर्थनं प्राप्तम् । प्रतिवेदने दर्शितं यत् अन्तस्य प्रमुखाः वित्तीयसूचकाः यथा लाभप्रदता, परिचालनदक्षता, नकदप्रवाहः, सूचीप्रबन्धनं च स्थिराः सन्ति।
अन्येषां घरेलुक्रीडाब्राण्ड्-सम्बद्धानां तुलने अन्तस्य राजस्वप्रदर्शनम् अतीव प्रभावशाली अस्ति । सद्यः एव प्रकाशितस्य अर्धवार्षिकवित्तीयप्रतिवेदने घरेलुक्रीडासामग्रीउद्योगे प्रमुखब्राण्ड्-संस्थाः सकारात्मकवृद्धि-गतिम् अदर्शयत् : ली निङ्ग्-इत्यस्य राजस्वं १४.३५ अरब-युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने २.३% वृद्धिः अभवत् अरब युआन्. राजस्ववृद्धेः दृष्ट्या ३६१° इत्यनेन आनन्ददायकं प्रदर्शनं कृतम् अस्ति;
२०२४ तमस्य वर्षस्य प्रथमार्धे विदेशीयक्रीडाब्राण्ड्-प्रदर्शनस्य तुलनां कुर्वन् अन्ता अद्यापि पर्याप्तं बलं दर्शयति । तदनुपातेन एडिडास्-संस्थायाः प्रथमार्धे ११.२८ अरब-यूरो-रूप्यकाणां वैश्विकराजस्वं प्राप्तम्, तथा च ग्रेटर-चीन-देशे १.७१९ अरब-यूरो-रूप्यकाणां राजस्वं प्राप्तम्; तस्य तुलने अन्तस्य राजस्वस्य परिमाणं वैश्विकरूपेण १.२ नाइके चीनस्य २.६ एडिडास् चीनस्य च बराबरम् अस्ति, अन्तस्य राजस्वस्य परिमाणं एडिडास् इत्यस्य ४०%, नाइकस्य १०% च समीपे अस्ति
अण्टा इत्यस्य ब्राण्ड् विकासे तीव्रगत्या वृद्धिः अपि खुदरा-माडल-मध्ये तस्य सुधारस्य लाभं प्राप्नोति । अवगम्यते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे अन्तस्य कुलभण्डारसङ्ख्या १२,००० तः अधिका भविष्यति, एतेषु ८०% अधिकेषु भण्डारेषु डीटीसी-प्रतिरूपं कार्यान्वितम् अस्ति तदतिरिक्तं ब्राण्ड्-द्वारा प्रत्यक्षतया संचालितानाम् भण्डाराणां संख्या ६,००० तः अधिका अभवत्, यत् ब्राण्ड्-भण्डारस्य कुलसङ्ख्यायाः ५०% अधिका अस्ति । प्रत्यक्ष-उपभोक्तृ-खुदरा-प्रतिरूपं विपण्यपरिवर्तनस्य प्रति अन्तस्य प्रतिक्रियावेगं सुधारयति तथा च विपण्यप्रतिस्पर्धायां अधिकं लाभं ददाति ।
द्विचक्रचालनं प्रभावी अस्ति : अमेरः अन्ततः हानिम् लाभे परिणमयति
२०२४ तमे वर्षे अण्टा-संस्थायाः न केवलं समूहस्य ब्राण्ड्-मध्ये उत्तम-विकास-प्रवृत्तिः भविष्यति, अपितु अमेर-संस्थायाः सुसमाचारः अपि प्राप्स्यति, यस्य अधिग्रहणाय एकदा महतीं धनं व्ययितवान् अधुना एव अमेरः, विदेशे इञ्जिनं यत् अन्टा स्वस्य वैश्वीकरणरणनीत्याः "द्विचक्रचालकम्" इति मन्यते, तत् २०२४ वित्तवर्षस्य द्वितीयत्रिमासिकस्य प्रथमार्धस्य च वित्तीयप्रतिवेदनं प्रकाशितवान्
वित्तीयप्रतिवेदनानुसारं ३० जूनपर्यन्तं अमेरस्य द्वितीयत्रिमासिकस्य राजस्वं वर्षे वर्षे १६% वर्धमानं ९९४ मिलियन अमेरिकीडॉलर् यावत् अभवत्; ४ मिलियन अमेरिकी डॉलर, समायोजितं शुद्धलाभं च २५ मिलियन अमेरिकी डॉलर आसीत् । अस्मिन् वर्षे प्रथमार्धे अमेरः २.१७७ अब्ज अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तवान्, वर्षे वर्षे १४.१४% शुद्धलाभः ५.१ मिलियन अमेरिकी-डॉलर्-रूप्यकाणां वृद्धिः अभवत्, यदा तु गतवर्षस्य तस्मिन् एव काले ७८.१ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां शुद्धहानिः अभवत् अमेरः अन्ततः लाभं कृतवान् ।
अमेरस्य वृद्धिः उपभोक्तृषु तस्य आर्क'टेरिक्स्, सलोमन् ब्राण्ड् इत्येतयोः लोकप्रियतायाः अविभाज्यः अस्ति । बहिः क्रीडासु उल्लासः आर्क'टेरिक्स-सलोमन-योः प्रदर्शनं वर्धितवान्, ये "मध्यमवर्गस्य त्रीणि निधयः" इति गण्यन्ते अस्मिन् वर्षे प्रथमार्धे आर्क'टेरिक्सस्य बहिः कार्यात्मकपरिधानविभागस्य राजस्वं ९१८ मिलियन अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ३९% वृद्धिः अभवत्, सलोमनस्य पर्वतबाह्यवस्त्रस्य उपकरणानां च खण्डस्य राजस्वं ७०४ मिलियन अमेरिकीडॉलर् आसीत्, क वर्षे वर्षे ८% वृद्धिः ।
अमेरस्य वर्तमानराजस्वस्य मुख्यः स्रोतः चीनीयविपण्यम् इति तथ्यानि दर्शयन्ति । वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अमेर-बृहत्तर-चीन-देशस्य दृढं प्रदर्शनं कृतम्, यत्र वर्षे वर्षे ५४% राजस्वं वर्धमानं २८९ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् अभवत् २०२४ तमस्य वर्षस्य प्रथमार्धे अमेरस्य ग्रेटर-चीन-राजस्वस्य वर्षे वर्षे ५२% वृद्धिः अभवत्, यत्र सञ्चित-आयः ५९९ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत् ।
अण्टा समूहस्य कार्यकारीनिदेशकः अमेरस्य मुख्यकार्यकारी च झेङ्ग जी इत्यनेन उक्तं यत् चीनीयविपण्ये अमेरस्य तीव्रवृद्धिं संयुक्तरूपेण प्रवर्धयन्ति त्रयः कारकाः प्रथमं चीनदेशे बहिः क्रीडाः विकासस्य दरं अग्रणीः सन्ति, यत् न केवलं पारम्परिकं पुरुषविपण्यं आकर्षयति, but also इदं महिलानां, युवानां समूहानां तथा विलासितावस्तूनाम् उपभोक्तृणां कृते विस्तारितः अस्ति द्वितीयं, आला ब्राण्ड्-मध्ये प्रबलः अनुनादः अस्ति ये बाजारे उच्च-प्रदर्शन-उच्च-गुणवत्ता-उत्पादाः प्रदास्यन्ति तथा च तृतीयम्, चीनस्य स्थानीयव्यावसायिकदलानि संचालिताः सन्ति तथा च निवेशः स्पष्टं लाभं दर्शयति।
उद्योगस्य अन्तःस्थैः पत्रकारैः उक्तं यत् चीनस्य उच्चस्तरीयक्रीडाविपण्ये अमेरस्य विकासस्थानं निरन्तरं विस्तारं प्राप्नोति, विगतवर्षद्वये विदेशेषु ब्राण्ड्-समूहानां निरन्तरं आगमनात्, यथा आर्क'टेरिक्स्, सलोमन इत्यादयः बहिः जूताः वस्त्राणि च चीनीयग्राहकानाम् आधिपत्यं विद्यमानानाम् ब्राण्ड्-मध्ये अद्यापि महती वृद्धि-क्षमता अस्ति ।
प्रतिवेदन/प्रतिक्रिया