समाचारं

comment now!युवा हृदयं, समीपं समीपं गच्छति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के पेरिस् ओलम्पिकक्रीडायाः मुख्यभूमि-ओलम्पिक-क्रीडकानां प्रतिनिधिमण्डलं हाङ्गकाङ्ग-नगरम् आगत्य त्रिदिवसीययात्राम् आरब्धवान्, यत्र "ओलम्पिक-क्रीडक-परेड", "मुख्यभूमि-ओलम्पिक-क्रीडक-प्रदर्शनी" इत्यादीनि त्रीणि सार्वजनिक-कार्यक्रमाः सन्ति आयोजनस्य टिकटं विक्रयणार्थं प्राप्तस्य अनन्तरं हाङ्गकाङ्ग-नगरस्य नागरिकाः उत्साहेन प्रतिक्रियाम् अददुः यत् एकघण्टायाः अन्तः एव ५,००० तः अधिकाः टिकटाः सर्वाणि विक्रीताः ।
२०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के पेरिस् ओलम्पिकक्रीडायाः गोताखोरी, तैरणं, समन्वयिततैरणं, डोंगीयानं च जित्वा २६ मुख्यभूमिचीन-ओलम्पिक-क्रीडकाः "मुख्यभूमि-ओलम्पिक-क्रीडकानां प्रदर्शनम्" इति आयोजने भागं ग्रहीतुं हाङ्गकाङ्ग-नगरस्य विक्टोरिया-पार्क-तैरणकुण्डं प्रति गतवन्तः दृश्य चीन मानचित्र
इदं दृश्यं परिचितं प्रतीयते : वर्षत्रयपूर्वं हाङ्गकाङ्ग-नगरं प्रति मुख्यभूमि-ओलम्पिक-क्रीडकानां प्रतिनिधिमण्डलस्य सार्वजनिक-कार्यक्रमस्य अपि टिकटं प्राप्तुं कठिनम् आसीत्, सार्वजनिकविक्रयणस्य किञ्चित्कालानन्तरं च ते सर्वे विक्रीताः यदा चीनदेशीयाः जनाः सुखदघटनानां सफलतायाः वा सम्मुखीभवन्ति तदा ते सर्वदा यथाशीघ्रं स्वपरिवारैः सह साझां करिष्यन्ति । यथा हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रस्य मुख्यकार्यकारी ली का-चिउमहोदयः स्वागतसभायां अवदत् यत्, "वयं एकः परिवारः अस्मत्" इति।
केवलं त्रयः दिवसाः यावत् ओलम्पिकदलः यत्र यत्र गतः तत्र तत्र वर्षत्रयपूर्ववत् तेषां हाङ्गकाङ्ग-नागरिकाणां निश्छलतया प्रशंसा न केवलं ओलम्पिक-क्रीडकानां तेजस्वी उपलब्धयः, अपितु तेषां the sportsmanship represented. सेण्ट् पौल् महाविद्यालये हाङ्गकाङ्गस्य बालकाः गोताखोरं क्वान् होङ्गचान् इत्यनेन पृष्टवन्तः यत् "स्प्लैश डिसपेयिंग् टेक्निक" इत्यस्य निपुणतायै कियत्कालं यावत् समयः स्यात् इति सा स्वहृदयं प्रकाशितवती यत्, "प्रशिक्षणस्य दशवर्षेषु अहं त्यक्तुम् इच्छामि इति समयाः आसन्, परन्तु every time i kept thinking, you’ve persisted until now, why don’t keep going?”विक्टोरिया-शिखरे तैरिका झाङ्ग युफेइ अपि स्वस्य संघर्षस्य अनुभवं साझां कृतवती यत् “कठिनतानां सम्मुखीभवति सति त्यक्तुं सुलभं भवति, परन्तु स्थायित्वं सर्वाधिकं शीतलम् अस्ति वस्तु।"
प्रत्येकं वारं यदा ते हाङ्गकाङ्ग-नगरं गच्छन्ति तदा ओलम्पिक-क्रीडकाः स्वस्य विकास-कथानां उपयोगं कृत्वा हाङ्गकाङ्ग-युवानां स्वप्नानां स्थापनायां सहायतां करिष्यन्ति, स्वप्नानां कृते परिश्रमं कर्तुं च प्रेरयिष्यन्ति |. वस्तुतः परिश्रमं कर्तुं कदापि न त्यक्तुं साहसं भवति इति "हाङ्गकाङ्ग-भावना" मुख्यभूमि-देशस्य युवानः अपि संक्रमितवती अस्ति । पेरिस-ओलम्पिक-क्रीडायां चीनस्य हाङ्गकाङ्ग-फेन्सिङ्ग-दलेन ऐतिहासिकं द्वौ स्वर्णपदकौ प्राप्तौ, महिलानां ईपी-व्यक्तिगत-स्पर्धायां झाङ्ग-जिआलाङ्ग्-इत्यनेन च पुरुषाणां पन्नी-स्वर्णपदकस्य सफलतया रक्षणं कृतम् बहुकालपूर्वं मुख्यभूमिप्रान्तेभ्यः नगरेभ्यः च कतिपये युवानः खड्गधारिणः ये प्रशिक्षणार्थं हाङ्गकाङ्गं गतवन्तः, ते जियाङ्ग मिन्क्सी, झाङ्ग जियालाङ्ग च मिलित्वा, तेषां सह फोटोग्राफं गृहीत्वा गपशपं कृतवन्तः, एतावन्तः उत्साहिताः च आसन् यत् ते प्रायः सर्वाम् रात्रौ निद्रां न प्राप्नुवन्ति स्म
व्यक्तिः, नगरं वा देशः वा, भविष्यं प्रति निरन्तरं गन्तुं तस्य एषा धैर्यं, धैर्यं च भवितुमर्हति अत एव ओलम्पिकदलः "अण्डर द लायन रॉक्" इति भावनायाः सह सर्वदा प्रतिध्वनितुं प्रेरयितुं च शक्नोति ।
यदि ओलम्पिक-क्रीडकानां प्रत्येकस्य पीढीयाः क्रीडा-कौशलं ज्ञातुं योग्यं भवति तर्हि अस्मिन् समये हाङ्गकाङ्ग-नगरं गच्छन्त्याः ओलम्पिक-दलेन अधिक-आधुनिकं, विविधं, आत्मविश्वासयुक्तं च चीनीय-क्रीडा-प्रतिबिम्बं प्रदर्शितम् |. त्रिदिवसीययात्रायाः कालखण्डे हाङ्गकाङ्ग-नगरस्य निवासिनः यत् अधिकं प्रभावितं कृतवन्तः तत् एतेषां युवानां "विश्रामः" आसीत् ।
तैरकः किन् हैयाङ्गः स्तनघातस्य आन्दोलनस्य कृते महजोङ्ग-उपमायाः उपयोगं कृतवान्, "प्रथमं ताशपत्राणि स्पृशन्तु, ततः ताशपत्राणि क्रीडन्तु", येन तस्य पार्श्वे युवानः छात्राः कर्णतः कर्णं यावत् हसन्ति स्म, प्रेक्षकाः च कर्णतः कर्णं यावत् टेबलटेनिसक्रीडकाः मा लाङ्गः, फैन् झेण्डोङ्ग् च प्रदर्शनं कृतवन्तौ the super small school मेजस्य उपरि युवानां प्रतिनिधिभ्यः प्रदर्शनं दत्तम्, ते च तेषां सह घटस्य ढक्कनानि, स्पैटुला, ट्रे इत्यादीनां साधनानां उपयोगेन युद्धं कृतवन्तः, येन प्रतिभागिनः अपि हसन्ति स्म यदा हाङ्गकाङ्ग-किशोरैः सह संवादं कुर्वन् भार-उत्थापनकर्ता ली वेन्वेन् भारः-उत्थापनस्य प्रदर्शनं करोति स्म स्थले एव गतिं कृत्वा " अति लघु" इति अपि आह्वयति स्म, यत् तालीवादनं हास्यं च आकर्षितवान् । स्वस्य अभिव्यक्तिं कर्तुं आत्मविश्वासं च दर्शयितुं साहसं कुर्वन्तु, एषा चीनीय-ओलम्पिक-क्रीडकानां नूतन-पीढीयाः शैली अस्ति, एतस्याः सहजतायाः, सहजतायाः च कारणात् युवानां हृदयं समीपं समीपं गच्छति |.
बैडमिण्टन मिश्रितयुगलविजेता "ielts" युगलं झेङ्ग सिवेई, हुआङ्ग याकिओङ्ग च न्यायालयस्य कर्मचारिणां मध्यमवयस्कानाम् च वेषं कृत्वा, क्रीडन्तः नागरिकैः सह मिश्रितौ, तेषां कौशलस्य विषये च तेषां सह स्पर्धां कृतवान्, येन " olympic athletes show" कोरसस्य समये फैन् झेण्डोङ्गः प्रेक्षकाणां अभिवादनाय माइक्रोफोनम् उत्थापितवान्, ततः परिवर्त्य "अहं न शक्नोमि" इति अवदत्, येन जनाः हसन्ति स्म यदा युवानः युवानः मिलन्ति तदा कदाचित् तेषां बहुशब्दानां आवश्यकता नास्ति, केवलं स्मितं वा कर्म वा परस्परं अवगन्तुं आवश्यकं भवति। ओलम्पिकक्रीडकाः क्रीडाक्षेत्रे अभिजातवर्गाः सन्ति, परन्तु हाङ्गकाङ्ग-नगरस्य त्रिदिवसीययात्रायाः समये ते दयालुतमाः, प्रियतमाः च मित्राणि आसन् ।
अन्तिमेषु वर्षेषु हाङ्गकाङ्ग-नगरम् आगत्य बहवः मुख्यभूमिपर्यटकाः सामाजिकमाध्यमेषु शोकं कृतवन्तः यत् "हाङ्गकाङ्ग-नगरस्य जनाः अपि एतावन्तः मैत्रीपूर्णाः सन्ति" इति . आदानप्रदानस्य, अन्तरक्रियाणां च माध्यमेन एव हाङ्गकाङ्ग-देशे अधिकाधिकाः युवानः दृढतया अनुभवन्ति यत् तेषां भाग्यं मातृभूमिना सह निकटतया सम्बद्धम् अस्ति |.
चीनदेशस्य प्रतिनिधिमण्डलेन पेरिस् ओलम्पिकक्रीडायां ४० स्वर्णपदकानि, २७ रजतपदकानि, २४ कांस्यपदकानि च प्राप्तानि, स्वर्णपदकसङ्ख्यायां प्रथमस्थानं बद्धं कृत्वा एतेन विश्वं दर्शितं यत् चीनदेशः क्रमेण "क्रीडाशक्तिः" "क्रीडाशक्तिः" इति परिणतः अस्ति शक्ति"। यत् विशेषतया दुर्लभं तत् अस्ति यत् ओलम्पिकक्रीडकाः अति-उच्च-आवृत्ति-मादक-द्रव्य-परीक्षणं सहितं बहुविधपरीक्षां सहन्ते, नैतिक-स्वर्णपदकानि, शैली-स्वर्णपदकानि, स्वच्छ-स्वर्णपदकानि च प्राप्तुं निरन्तरं प्रयतन्ते कथं प्रगतिः करणीयः, कथं परिश्रमः करणीयः इति हाङ्गकाङ्ग-देशस्य युवानां विषये सर्वाधिकं अनुभवः, भावनाः च सन्ति । अधुना उत्थान-अवस्थां गत्वा सहस्राणि पर्वतनद्यः लङ्घितवान् हाङ्गकाङ्ग-देशः अपि इतिहासस्य नूतनं आरम्भबिन्दुं प्राप्तवान् अस्ति, तस्मादपि आकर्षकं च अस्ति
आयोजनस्य द्वितीयदिने सेण्ट् पौल् महाविद्यालयस्य सभागारस्य ध्वजारोहणसमारोहे हाङ्गकाङ्गस्य विभिन्नविद्यालयेभ्यः ओलम्पिकक्रीडकाः प्राथमिकमाध्यमिकछात्राणां प्रतिनिधिभिः च भागः गृहीतः। यदा पञ्चतारकीयः रक्तध्वजः उदयति स्म तदा प्रतिनिधिमण्डलस्य सदस्याः हाङ्गकाङ्ग-नगरस्य शिक्षकाः छात्राः च चीनीयत्वस्य गौरवं, गौरवं च निश्छलतया प्रकटयन्ति स्म त्रिदिनेषु प्रत्येकं उष्णं आलिंगनं, आनन्दः च हृदय-हृदय-समागमः आसीत् । चतुर्वर्षीयः समागमः अपरिवर्तनीयः सम्झौता अस्ति, परन्तु यत् निरन्तरं परिवर्तमानं वर्तते तत् हाङ्गकाङ्ग-देशः, यस्य विकासः द्रुततरः, उच्चतरः, सशक्तः च भवति अग्रिम-ओलम्पिक-क्रीडायाः अनन्तरं वयं भवन्तं पश्यामः |.
द पेपरस्य मुख्यभाष्यकारः ली किन्युः
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया