समाचारं

"महिला लैण्ड रोवर चालिका गलतदिशि चालयन् कस्मैचित् प्रहारं करोति" इति उत्तेजनं भवति वा? वकील व्याख्या

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर काओ ज़ुएजियाओ

अद्यैव शाण्डोङ्ग-प्रान्तस्य किङ्ग्डाओ-नगरस्य लाओशान्-मण्डले लैण्ड-रोवर-वाहनं चालयन्ती महिला पङ्क्तौ कूर्दित्वा सामान्यतया चालयन्तं पुरुष-चालकं लिन् मौमौ-इत्येतत् प्रहारं कृत्वा तस्य मुखस्य नासिकायाश्च रक्तस्रावः अभवत् २९ अगस्तदिनाङ्के महिलाचालिका वाङ्ग इत्यस्याः निरोधः कृतः, लाओशान्-जिल्लापुलिसः च दण्डः अपि दत्तः । लिन् मौमूः मेलनं कर्तुं स्वस्य अनिच्छां प्रकटितवान्, प्रशासनिकपुनर्विचारार्थं दाखिलं करिष्यति च । ३१ दिनाङ्के एकः वकीलः अवदत् यत् यदि सार्वजनिकसुरक्षाअङ्गाः लिन् इत्यस्य अनुरोधस्य समर्थनं कुर्वन्ति तर्हि वाङ्गस्य १० दिवसीयनिरोधकालः विस्तारितः भवितुम् अर्हति इति।

लाओशान-जिल्लापुलिसस्य पूर्वप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के प्रायः १३:०० वादने वाङ्गः (महिला, ३८ वर्षीयः, लाओशान-मण्डलस्य) किङ्ग्शान-ग्राम-निरीक्षण-डेकस्य समीपे वाहनं चालयति स्म तदा विपरीतदिशि वाहनं चालितवान् लाओशानमण्डलम्।लिन् मौमौ (पुरुषः, २६ वर्षीयः, लाओशानमण्डलस्य) तस्मै मार्गं न दत्तवान्, अतः वाङ्ग मौमूः कारात् अवतीर्य लिन मौमौ इत्यस्य अपमानं कृत्वा ताडितवान्। अन्वेषणानन्तरं वाङ्गस्य व्यवहारेण "चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूनस्य" अनुच्छेदस्य ४२, ४३ च प्रावधानानाम् उल्लङ्घनं कृतम् ।

अधिसूचना (लाओशान जनसुरक्षा ब्यूरो का आधिकारिक वीचैट खाता)

अस्मिन् विषये केचन नेटिजनाः चिन्तयन्ति यत् तस्य व्यवहारः "कलहं चित्वा क्लेशं प्रेरयति" इति गणयितुं शक्यते वा? केचन नेटिजनाः अवदन् यत् यदि लिन् प्रतियुद्धं कृतवान् स्यात् तर्हि किं घटना "परस्परयुद्धे" परिणमति स्म, पक्षद्वयस्य उत्तरदायित्वं स्यात् वा? ३० दिनाङ्के लिन् मौमू इत्यनेन अपि मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत्, "वयं मेलनं न विचारयिष्यामः, अपितु प्रशासनिकसमीक्षायै आवेदनं करिष्यामः, कानूनद्वारा अस्माकं अधिकारानां रक्षणं च करिष्यामः" इति

वाङ्गस्य लिन् इत्यस्य प्रहारस्य विडियोस्य स्क्रीनशॉट्

३१ अगस्तदिनाङ्के बीजिंगजिंगडु लॉ फर्मस्य वकीलः ली वेइ इत्यनेन जिमु न्यूज इत्यस्य साक्षात्कारे उक्तं यत् मम देशस्य लोकसुरक्षाप्रबन्धनदण्डकानूनानुसारं अपमानः, ताडनं च सार्वजनिकसुरक्षाप्रबन्धनस्य उल्लङ्घनम् अस्ति, १० दिनाङ्के निरोधः च अस्य आधारेण भवितुमर्हति कानूनस्य अनुच्छेदः १ क्रमशः दण्डं ददाति ततः निष्पादनपरिणामान् संयोजयति सार्वजनिकसुरक्षाप्रबन्धनस्य द्वयोः वा अधिकयोः उल्लङ्घनयोः कृते अधिकतमं निरोधस्य अवधिः २० दिवसपर्यन्तं भवितुम् अर्हति सार्वजनिकसुरक्षाअङ्गस्य प्रतिवेदने लिनस्य चोटस्य मूल्याङ्कनं न कृतम् अधुना लिन् प्रशासनिकदण्डेन असन्तुष्टः अस्ति तथा च पुनर्विचारं दातुं योजनां करोति यदि सार्वजनिकसुरक्षाअङ्गः लिनस्य अपीलस्य समर्थनं करोति तर्हि १० दिवसीयनिरोधकालः विस्तारितः भवितुम् अर्हति

ली वेइ इत्यनेन उक्तं यत् यदि लिनस्य चोटमूल्यांकनपरिणामः लघुचोटः वा ततः अधिकः भवति तर्हि सार्वजनिकसुरक्षाअङ्गैः प्रशासनिकप्रकरणं आपराधिकप्रकरणे परिणमयितव्यं तथा च वाङ्गस्य इच्छया आपराधिकदायित्वस्य शङ्कायाः ​​अन्वेषणं करणीयम्। यथा वाङ्गस्य मोटरवाहनस्य विपरीतरूपेण चालनं, पृष्ठभागे टकरावः, हिट्-एण्ड्-रन-व्यवहारः च, एकवारं चिह्नितः चेत्, यातायातपुलिसविभागः मम देशस्य मार्गयातायातसुरक्षाकानूनानुसारं वाङ्गस्य उपरि दण्डं, कटौतीं कृत्वा अन्यदण्डं च आरोपयिष्यति तथा च मार्गयातायातसुरक्षाउल्लङ्घनस्य स्कोरप्रशासनस्य उपायाः . तदतिरिक्तं वाङ्गः निरोधस्य अनन्तरं अद्यापि नागरिकक्षतिपूर्तिं दातुं उत्तरदायी भविष्यति। वाङ्गस्य व्यवहारः उल्लङ्घनः अस्ति तथा च उल्लङ्घनस्य परिणामस्य उत्तरदायी सः भवितुम् अर्हति यत् लिनस्य चिकित्साव्ययः, पोषणशुल्कं अन्ये च तत्सम्बद्धाः व्ययः वाङ्गः एव वहति।

किं नेटिजनैः उत्थापितः वाङ्गस्य व्यवहारः “कलहं चित्वा क्लेशं प्रेरयति” इति भवति? ली वेइ इत्यस्य मतं यत् कानूनानुसारं कलहं उद्धृत्य उपद्रवं प्रेरयितुं अपराधः अपराधिनः मनमाना उत्तेजना, मनमाना ताडनं, अन्येषां उत्पीडनं, सार्वजनिकस्थानेषु वा निजीसम्पत्त्याः मनमाना क्षतिं वा कब्जां वा, सार्वजनिकस्थानेषु उपद्रवं करणं, गम्भीरं च जनयति इति निर्दिश्यते सामाजिकव्यवस्थायाः क्षतिः । , तस्मात् अपराधः भवति । वाङ्गस्य साजिशः अस्ति यत् अन्येषां इच्छानुसारं ताडयितुं, परन्तु वाङ्गस्य व्यवहारेण सार्वजनिकस्थानेषु गम्भीरस्य अराजकतायाः क्षतिः अभवत् वा इति कुञ्जी अस्ति यत् वाङ्गः कलहं चिन्वितुं, उपद्रवं प्रेरयितुं च अपराधं निर्मातुम् अर्हति वा, यस्य कृते न्यायिकाधिकारिभिः अग्रे अन्वेषणं प्रमाणसङ्ग्रहणं च आवश्यकम् अस्ति

लेवी इत्यनेन उक्तं यत् अस्याः घटनायाः विषये अन्यत् वस्तु नेटिजनाः स्पृष्टवन्तः यत् ते "प्रतियुद्धं कर्तुं न साहसं कृतवन्तः" इति । एतेन न्यायिकव्यवहारे वैधरक्षायाः आक्रमणस्य च पहिचाने केचन समस्याः अपि प्रकाशिताः सन्ति, येन केचन पीडिताः प्रतियुद्धं कर्तुं न साहसं कुर्वन्ति यतोहि ते भयभीताः सन्ति यत् प्रतिहत्या आक्रमणे परिणमति इति यद्यपि पीडितानां आत्मरक्षणस्य अधिकारः इति नियमेन निर्धारितं तथापि व्यवहारे एतादृशाः प्रकरणाः सन्ति यत्र आत्मरक्षणं आक्रमणम् इति गण्यते, येन केचन जनाः आत्मरक्षाधिकारस्य प्रयोगं कर्तुं भीताः भवन्ति

"अस्माभिः व्यवहारे वैधरक्षायाः कठिनपरिचयस्य समस्यायाः सामना कर्तव्यः, कानूनी प्रचारः सुदृढः करणीयः, न्यायिककर्मचारिणां व्यावसायिकतायां निर्णये च सुधारः करणीयः, तथा च सुनिश्चितं कर्तव्यं यत् 'कानूनः अवैधस्य समक्षं हार न दातुं शक्नोति' इति।