समाचारं

छूरेण कटितस्य नूडल्स् इत्यस्य यिन-याङ्ग-मूल्यं, एकस्य शान्क्सी-पुरुषस्य कतिपयानि प्रामाणिकवचनानि

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा कश्चन स्थानः लोकप्रियः भवति तदा तत् यातायातस्य कारणेन वा विग्रहस्य कारणेन वा भवितुम् अर्हति ।

दिनद्वयं पूर्वं शान्क्सी-नगरं कृष्णमिथ्या-वूकोङ्ग-इत्यस्य लोकप्रियतायाः कारणेन एव लोकप्रियं जातम् आसीत् एकमेव नूडल्स्-कटोरा अस्थानीयानां कृते चतुर्-युआन्-महत्त्वपूर्णम् आसीत्, यत् ध्यानं आकर्षितवान् । स्थानीयनगरपालिकापर्यवेक्षणब्यूरो इत्यनेन अपि सूचना जारीकृता यत् सः नूडल-दुकानस्य सुधारणार्थं कार्यं त्यक्तुं आदेशं दास्यति, कानूनविनियमानाम् अनुसारं च अन्वेषणं करिष्यति।

परन्तु शीघ्रमेव शान्क्सी-नेटिजनाः भण्डारं व्याख्यातुं बहिः आगतवन्तः यत् नूडल-दुकानम् खननक्षेत्रे स्थितम् अस्ति, पर्यटनक्षेत्रे न, तथा च ७-युआन्-मूल्यकं मुण्डनं कृत्वा "खनकानां कृते" इति "शाओसी" इत्यस्य वास्तविकः अर्थः "लघुचतुः" इति आशीर्वादः ।

तत्क्षणमेव स्थितिः विपर्यस्तम् अभवत् । बहवः जनाः क्रुद्धाः भूत्वा ब्लोगरस्य उपरि "कष्टं अन्विष्यमाणः" "११ युआन् मूल्यस्य नूडल्स् अपि न स्वीकुर्वति" इति आरोपं कर्तुं आरब्धवन्तः?

एकः शान्क्सीदेशीयः इति नाम्ना मम मते अस्य विषयस्य मूलं वस्तुतः मूल्यस्य विषये नास्ति, न च दुकानस्वामिनः सद्दुष्टाभिप्रायः।तथापरिचिताः मुख्याधाराः भवन्ति इति मानवसमाजस्य रूढिषु, अपरिचितजनाः मुख्याधाराः भवन्ति इति वाणिज्यिकसमाजस्य सिद्धान्तानां च विरोधः

यस्मिन् सम्बन्धसमाजस्य परिचयाः मुख्याधाराः भवन्ति, तस्मिन् बहवः नियमाः स्पष्टतया वक्तुं न प्रयोजनं, अपितु मुख्यतया सूक्ष्माः मौनानि च भवन्ति । अस्य व्यापारिकतर्कसमूहस्य उन्नयनस्य चालकशक्तिः व्यापारसमाजस्य "व्यापारवार्तालापः" नास्ति, अपितु केचन आचरणनियमाः स्थापयितुं "तर्कस्य" उपयोगस्य आवश्यकता एव एतत् तथाकथितं "मैत्री अमूल्यम्" इति . मूल्यं वस्तुतः स्पष्टतया उक्तं चेदपि अस्य "अनुग्रहस्य" न्यूनीकरणं भवति इव ।

वस्तुतः एतत् घटितम् इति मम आश्चर्यं नास्ति। मया एकस्य बन्धुस्य मार्गपार्श्वे भोजनालये साहाय्यं कृतम् एतादृशे नियमितग्राहकव्यापारे स्पष्टतया चिह्नितमूल्यानां सह "भवन्तः यत् वदन्ति तत् प्राप्नुवन्ति" इति अवधारणा भवति। यदा प्रथमवारं दृष्टवान् तदा अहं निःश्वसितुं न शक्तवान्, यदि सर्वे परिचिताः अत्र आगच्छन्ति तर्हि वयं कथं व्यापारं करिष्यामः?

गृहनगरस्य मुण्डितं नूडल्स् ।

अस्मिन् सम्बन्धाधारितसमाजस्य यत्र परिचिताः मुख्याधाराः भवन्ति, तत्र विश्वासस्थापनस्य व्ययः अतीव अधिकः भवति ।अस्य कृते दीर्घकालीनस्य स्थिरस्य च व्यापारिकसम्बन्धस्य आवश्यकता वर्तते तथा च अपेक्षाकृतं रूढिवादीं बन्दं च जीवनवातावरणं आवश्यकं भवति केवलं एतेन प्रकारेण वयं सुनिश्चितं कर्तुं शक्नुमः यत् अस्य सम्बन्धस्य निर्वाहः "परस्पररूपेण लाभप्रदः" अस्ति, तथा च सर्वेषां हितं प्रासंगिकं भवति, तथा च बहिष्कृतं नास्ति अन्ये" मध्ये । " ।

इदं नूडल-दुकानम् एकस्मिन् क्षेत्रे स्थितम् अस्ति यत्र पूर्वं अल्पाः एव पर्यटकाः आगच्छन्ति स्म । परन्तु अस्य नूडल-दुकानस्य स्थानं युङ्गाङ्ग-ग्रोटोस्-दृश्यक्षेत्रं, जिन्हुआ-पैलेस्-खान-उद्यानं च सम्बद्धे एकमात्रे मार्गे अस्ति ।अन्येषु शब्देषु, आगन्तुकानां संख्यायाः अद्यतनवृद्ध्या सह, अस्मिन् क्षेत्रे "अपरिचितानाम्" बहूनां संख्यायां प्रवाहः भवितुम् अर्हति यदि नियमितग्राहकानाम् पारम्परिकव्यापारप्रतिरूपस्य उपयोगः क्रियते तर्हि दुर्बोधाः, विग्रहाः च अवश्यमेव भविष्यन्ति

ग्राम्यसमाजस्य अनेकनियमानां भङ्गः समानकारणात् एव भवति । अपरिचितानाम् समाजे दीर्घकालीनाः स्थिराः च मानवीयबाधाः न सन्ति, परस्परं हितं सुनिश्चित्य, स्पष्टतरः, अधिकयुक्तः च नियमः भवितुमर्हति, येन उभयोः पक्षयोः सूचितसहमतिः अत्यन्तं कुशलतया स्थापिता भवति, यत् न्यूनतमम् अस्ति विश्वासस्य स्तरः एतेन सर्वविधसामाजिकपरस्परक्रियाः सुचारुरूपेण कार्यं कर्तुं शक्नुवन्ति इति सुनिश्चितं भवति।

आधुनिकव्यापारसमाजस्य संचालनतर्कस्य स्पष्टनियमाः आवश्यकाः शर्ताः इति वक्तुं शक्यते ।स्पष्टतया चिह्नितानां मूल्यानां अर्थः अस्ति यत् व्यवहारप्रक्रिया प्रक्रियात्मकरूपेण वैधः अस्ति ।

एतस्य अपि कानूनी आधारः अस्ति । मम देशस्य मूल्यनियमानुसारं यदा संचालकाः मालविक्रयणं कुर्वन्ति वा सेवां प्रदास्यन्ति तदा तेषां मूल्यं स्पष्टतया सर्वकारस्य मूल्यविभागस्य नियमानुसारं चिह्नितव्यं, तथा च नाम, उत्पत्तिः, विनिर्देशाः, ग्रेडः, मापनस्य एककं, मूल्यम् इत्यादीनि च सूचितव्यानि .वस्तूनाम् अथवा सेवानां वस्तूनाम् शुल्कानि च अन्ये च प्रासंगिकसूचनाः।

अवश्यं व्यापारनियमानां पारम्परिकसम्बन्धानां च मध्ये सामञ्जस्यस्य स्थानं वर्तते ।यदि मालिकः खनकानां कृते अन्तरं त्यक्तुम् इच्छति तर्हि खनकानां भ्रातृणां कृते छूटं चिह्नितुं न कठिनम्। यदि पर्यटकानाम् संख्या वास्तवमेव वर्धते तथा च ते स्वजीवनं सुधारयितुम् इच्छन्ति तर्हि अस्माभिः न चिन्तनीयं यत् ये जनाः मूल्यानि स्पष्टतया चिह्नितुं आवश्यकतां सूचयन्ति ते केवलं स्थानीयजनाः चिह्नं न कर्तुं अभ्यस्ताः इति कारणेन "मानवभावनाः" "शीतजनानाम् हृदयं" च नाशयन्ति मूल्यानि ।

"खनकभ्रातृभ्यः आशीर्वादः" इत्यादिः मानवीयः आख्यानः खलु मानवस्वभावस्य उष्णभागं स्पृशति।परन्तु आधुनिकव्यापारसमाजस्य संचालनतर्कः अस्ति यत् मानवस्वभावस्य दुष्टतां निवारयितुं, स्पष्टनियमानां उपयोगं कर्तुं, विश्वासव्ययस्य न्यूनीकरणाय, लेनदेनदक्षतायाः उन्नयनार्थं च तलरेखां आकर्षयितुं शक्यते

अन्तिमेषु वर्षेषु सांस्कृतिकपर्यटनस्य उन्मादः सर्वाणि स्थानानि "धनं धनं च" आकर्षयितुं प्रयतन्ते । परन्तु बहूनां विदेशीयपर्यटकानाम् आवागमनं वस्तुतः परीक्षते यत् स्थानीयक्षेत्रं कथं उपयुक्तं व्यापारिकवातावरणं स्थापयितुं, निर्वाहयितुं च शक्नोति । विग्रहाः, वेदनाः च भवितुम् अर्हन्ति, परन्तु आधुनिकव्यापारविकासस्य नियमेषु परिवर्तनस्य अनुकूलता एव सफलतायाः वास्तविकः मार्गः ।