समाचारं

मृतस्य मस्तिष्कं मस्तिष्कतटे “जीवति”

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२२ तमस्य वर्षस्य जनवरी-मासस्य ३१ दिनाङ्के जर्मनीदेशस्य बोन्-नगरे जर्मन-कला-प्रदर्शन-भवने आयोजिते "मस्तिष्क"-विषय-प्रदर्शने कलाकारः जान् फेब्रे "ग्रहस्य मानवशास्त्रम्" इति संगमरवरस्य मूर्तिम् आनयत् (@दृश्य चीन चित्र)

अभिनेता चेङ्ग पेइपेइ इत्यस्य अन्तिमदानम्।

written by जू xinmeng

प्रसिद्धायाः अभिनेत्र्याः चेङ्ग पेइपेइ इत्यस्याः मृत्योः अनन्तरं तस्याः मस्तिष्कं शीघ्रमेव बहिः निष्कास्य अमेरिकादेशस्य सैन्फ्रांसिस्कोनगरस्य ब्रेन सपोर्ट् नेटवर्क् (bsn) इति मस्तिष्कबैङ्के संगृहीतम्

झेङ्ग पेइपेई "क्राउचिंग् टाइगर, हिडेन् ड्रैगन" तथा "ताङ्ग बोहु स्पॉट्स् ऑटम् फ्रैग्रेन्स्" इति चलच्चित्रेषु अभिनयम् अकरोत् । २०१९ तमे वर्षे तस्याः न्यूरोडिजनरेटिव एटिपिकल पार्किन्सोनिज् रोगः इति निदानं जातम् । एषः दुर्लभः रोगः यस्य लक्षणं पार्किन्सन्-रोगस्य सदृशं भवति, वर्तमान-विधिभिः तस्य चिकित्सा कर्तुं न शक्यते । सावधानीपूर्वकं विचारं कृत्वा झेङ्ग पेइपेई इत्यनेन दानस्य सम्झौते हस्ताक्षरं कृत्वा स्वस्य मृत्योः अनन्तरं स्वस्य मस्तिष्कं एटिपिकल पार्किन्सन् सिण्ड्रोम इत्यस्य विशेषज्ञतां विद्यमानस्य बीएसएन् इत्यस्मै त्यक्तुं निर्णयः कृतः, यतः सः अस्य प्रकारस्य रोगस्य शोधकार्य्ये किञ्चित् योगदानं दातुं शक्नोति इति आशां कृतवती

विश्वे बीएसएन् इत्यादीनि शतशः मानवमस्तिष्कबैङ्काः निर्मिताः सन्ति । गोदामस्य तुलने तस्य परिचालनप्रतिरूपं बैंकस्य समीपे एव भवति - झेङ्ग पेइपेइ इत्यादयः स्वयंसेवकाः मस्तिष्कबैङ्के मानवमस्तिष्कस्य नमूनानि ऋणं ग्रहीतुं आवेदनं कुर्वन्ति यथा बैंकऋणार्थम् आवेदनं कुर्वन्ति the end ” इति मस्तिष्कस्य उत्तमविकासाय, रक्षणाय, उपचाराय च मानवमस्तिष्कस्य कार्यतन्त्रस्य विषये वैज्ञानिकसमुदायस्य नूतना अवगतिः अस्ति

१९८५ तमे वर्षे प्रथमवारं स्थापितः नेदरलैण्ड्-मस्तिष्कबैङ्कः (nbb) विश्वस्य प्रारम्भिकेषु मानवमस्तिष्कबैङ्केषु अन्यतमः अस्ति । अधुना एतत् विश्वस्य मानवमस्तिष्कस्य पुस्तकालयं जातम् अस्ति यत्र मस्तिष्कस्य नमूनानां सम्पूर्णतमः प्रकारः, द्रुततमः मस्तिष्कनिष्कासनवेगः, मृत्युपूर्वं विस्तृततमः चिकित्सादत्तांशः च अस्ति

वैज्ञानिकानां शोधप्रयोगशालासु एनबीबी-संस्थायाः ४,००० तः अधिकाः मस्तिष्काः "जीविताः" सन्ति ।

मस्तिष्कस्य द्वितीयं जीवनम्

प्राचीनग्रीकप्रकृतिदार्शनिकः आल्क्मेओन् इत्यस्य मतं आसीत् यत् मस्तिष्कं मानवस्य मनसः आत्मायाः च आसनम् अस्ति । डच् ब्रेन बैंक् इत्यस्य संस्थापकः डिक् स्वाब् इत्ययं तस्य मतेन सहमतः अस्ति । तस्य मते मानवमस्तिष्कस्य अस्तित्वं मानवजीवनस्य विस्तारस्य तुल्यम् अस्ति ।

"मृत्युपश्चात् मस्तिष्कस्य ऊतकयोः यदि वयं तत् समये संग्रहयामः तर्हि वयं तस्य संवर्धनं विट्रो इत्यत्र कर्तुं शक्नुमः तथा च जीवनस्य लक्षणं निरन्तरं अवलोकयितुं शक्नुमः अर्थात् 'मृत्युपश्चात् जीवनम्'" इति स्वाबेर् "i am my brain", "this there" इति ग्रन्थे लिखितवान् तस्मिन् समये मस्तिष्कस्य ऊतकयोः अद्यापि सूचनासम्पत् अस्ति, यत् अस्मान् मस्तिष्कस्य कार्यस्य अध्ययनार्थं मस्तिष्करोगाणां कारणानि प्रकाशयितुं च अद्वितीयं संसाधनं प्रदाति” इति

पूर्वं नैतिकतायाः, व्ययस्य च विषयेषु अधिकांशः मस्तिष्कविज्ञानप्रयोगाः मूषकादिषु पशूषु क्रियन्ते स्म । परन्तु मनुष्याणां पशूनां च मस्तिष्कसंरचनायाः भेदः, मानवरोगाणां जटिलता, चिकित्साव्यक्तिविविधता च सर्वे एतेषां प्रयोगपरिणामानां सटीकताम् प्रभावितयन्ति यथा, पश्चात् शोधकर्तारः काश्चन पूर्वजकोशिकाः आविष्कृतवन्तः ये मानवमस्तिष्कविच्छेदनेषु मूषकाणां वा मकाकस्य वा मस्तिष्के कदापि न प्रादुर्भूताः, येन पूर्ववर्तीनां बहवः अध्ययनाः पलटिताः

मानवमस्तिष्कस्य शरीररचनाशास्त्रस्य अध्ययनं तात्कालिकं कठिनं च भवति । स्वाबरस्य मुख्यं क्षेत्रं अल्जाइमररोगः अस्ति १९७० तमे दशके नेदरलैण्ड्देशे प्रायः एकलक्षं अल्जाइमररोगिणां अधिकांशः शोधयोग्यतां विना गृहे वा नर्सिंग् होमेषु वा मृतः स्वाबेर् कठिनतया अन्वेषणं कृत्वा चतुर्वर्षं यावत् पञ्च अल्जाइमररोगिणां मस्तिष्कं संग्रहितवान् यस्य अध्ययनं कर्तुं शक्यते स्म ।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १७ दिनाङ्के अमेरिकादेशस्य डरहम्-नगरे वैज्ञानिकाः चुम्बकीय-अनुनाद-प्रतिबिम्बस्य रिजोल्यूशनं सुदृढं कृतवन्तः, येन मस्तिष्कस्य ऊतकयोः सूक्ष्मविवरणं प्रकाशयितुं पूर्वापेक्षया ६४ मिलियनगुणं स्पष्टं जातम् (@ विजुअलचीनमैप)

अतः अपि कठिनतरं यत् रोगस्य तन्त्रं प्रकाशयितुं शोधकर्तृभिः क्रमेण स्पष्टं शोधनिष्कर्षं प्राप्तुं अरोगयुक्तमस्तिष्कस्य अपि सन्दर्भरूपेण उपयोगः करणीयः एतादृशः मेलः अतीव कठोरः भवति मस्तिष्कद्वयस्य स्वामिनः न केवलं वयः, लिङ्गं, मृत्योः अनन्तरं विलम्बं च सुसंगताः भवितुम् अर्हन्ति, अपितु तेषां जीवने यस्मिन् सांस्कृतिके वातावरणे निवसन्ति स्म, यदा तेषां मृत्योः ऋतुः, तथा च विशिष्टकालबिन्दुः अपि यथाशक्ति समानः भवति।

स्वाबरस्य गणनानुसारं नियन्त्रणाध्ययनार्थं आवश्यकानां सामान्यनमूनानां संख्या रोगग्रस्तनमूनानां न्यूनातिन्यूनं चतुर्गुणा भवति । एतस्याः तात्कालिकस्य आवश्यकतायाः पूर्तये स्वाबेर् इत्यनेन १९८५ तमे वर्षे औपचारिकरूपेण डच्-मस्तिष्कबैङ्कस्य स्थापना कृता, यत्र मानवमस्तिष्कं भिन्न-भिन्न-स्थितौ संग्रहीतुं, वैज्ञानिक-संशोधनार्थं सम्पूर्ण-मस्तिष्कस्य ऊतकं प्रदातुं च आशास्ति

न केवलं द्रुततमः

स्वाबेर् प्रथमः शोधकः नास्ति यः संशोधनार्थं अधिकमस्तिष्कान् इच्छति। तस्य पूर्वं मस्तिष्कस्य विषये मानवीयसंशोधनस्य इतिहासः स्थूलछायायां निक्षिप्तः आसीत् ।

मस्तिष्कस्य अन्वेषणस्य इच्छां पूरयितुं प्रारम्भिकाः शरीररचनाशास्त्रज्ञाः प्रायः मस्तिष्कं प्राप्तुं अवैधपद्धतीनां आश्रयं कुर्वन्ति स्म । १८ शताब्द्यां ब्रिटिश-शरीर-विज्ञानी विलियम-हन्टरः मस्तिष्कस्य, मेरुदण्डस्य, मेनिन्जस्-इत्यस्य च ७६ नमूनानि संगृहीतवान्, एतानि सर्वाणि चबराणां लुण्ठनं, अन्त्येष्टिगृहाणां घूसदानेन, अदावाकृतशवानां जप्त्वा च प्राप्तवान् १९ शताब्द्यां मानसिकरोगिणां नैदानिकव्यक्तिं तेषां मस्तिष्कस्य रोगविज्ञानविश्लेषणेन सह सम्बद्धं कर्तुं ब्रिटिश-न्यूरोवैज्ञानिकः क्लेटन-ब्राउन्-इत्यनेन वैज्ञानिकसंशोधनार्थं वेस्ट्-राइडिंग्-उन्माद-आश्रयस्य निर्माणं कृतम् एतासां प्रथमहस्तशरीरविज्ञानसामग्रीणां उपयोगेन ब्राउनः आधुनिकतंत्रिकाविज्ञानस्य आधारं निर्मितवान्, अपि च वेस्ट् राइडिंग् लूनेटिक असिलम् इत्यस्य इतिहासे "बद्धमस्तिष्कानाम्" नाम अपि त्यक्तवान्, आधुनिकमस्तिष्कबैङ्कस्य पूर्ववर्ती अभवत्

२० शताब्द्यां भावनात्मक-सांस्कृतिक-कानूनी-नैतिक-आदि-विचारानाम् कारणेन मानव-शरीर-विज्ञानं अधिकाधिक-प्रतिबन्धानां अधीनम् अस्ति, मस्तिष्क-तटस्य तर्कशीलता च विश्वेन ज्ञातुं अधिकं कठिनं जातम् एतानि बाधानि दूरीकर्तुं अधिकसामान्यजनानाम् मस्तिष्कदानार्थं प्रेरयितुं डच्-मस्तिष्कबैङ्केन विस्तृताः नैतिकमार्गदर्शिकाः स्थापिताः सन्ति

डच्-ब्रेन-बैङ्कस्य "ब्रेन-बैङ्क-आचार-संहिता" इति नियमः अस्ति यत् सर्वे दातारः अनामरूपेण एव तिष्ठन्ति, तेषां स्वजनानाम् अपि च लिखित-सूचित-सहमति-प्रपत्रे हस्ताक्षरं कर्तव्यम् दाता मृत्योः पूर्वं पश्चातापं करोति चेत् कदापि दानं निरस्तं कर्तुं शक्यते ।

एषः सिद्धान्तः पश्चात् आगतानां कृते मानदण्डः अभवत् । विश्वस्य सर्वे मस्तिष्कबैङ्काः मस्तिष्कदानस्य आरक्षणमानकानां नैतिकमार्गदर्शिकानां च निर्माणे नेदरलैण्ड्देशस्य उदाहरणं अनुसृत्य सन्ति, तेषु ६३% जनाः दातृणां निकटजनानाम् च कृते द्विगुणसहमतिमानकान् सख्तीपूर्वकं कार्यान्वन्ति

नैतिकसिद्धान्तानां अतिरिक्तं डच् ब्रेनबैङ्कस्य निर्दोषः तकनीकीप्रक्रिया अस्ति ।

मस्तिष्कं मुख्यतया मृदु ऊतकैः निर्मितं भवति, एकवारं मनुष्यस्य मृत्योः अनन्तरं स्वतः एव विलीयते । शोधस्य गुणवत्तां सुनिश्चित्य मानवमस्तिष्कस्य ऊतकस्य संग्रहणं संरक्षणं च १२ घण्टेषु सर्वोत्तमरूपेण सम्पन्नं भवति । अस्मिन् विषये डच्-मस्तिष्कबैङ्कः विश्वे सर्वाधिकं द्रुततरः अस्ति ।

मस्तिष्कबैङ्कस्य कर्मचारी सप्ताहे ७ दिवसान् यावत् २४ घण्टाः आह्वानं कुर्वन्ति ते दातुः ज्ञातिभिः मित्रैः च सूचितमात्रेण प्रस्थानम् करिष्यन्ति, ६ घण्टाभिः अन्तः शवस्य परिवहनं वृजे यूनिवर्सिटी एम्स्टर्डम इत्यस्य प्रयोगशालां प्रति च करिष्यन्ति मस्तिष्कं संग्रहीतुं । अन्ते मृतस्य मस्तिष्कं प्रायः ७० मस्तिष्कस्य ऊतकस्य खण्डेषु कटयित्वा -८० डिग्री सेल्सियसपर्यन्तं पृथक् जमेन स्थापितं भविष्यति ।

सम्पूर्णे प्रक्रियायां शोधकर्तारः मृतस्य शरीरस्य सुव्यवस्थितरूपेण सर्वदा ध्यानं दास्यन्ति, अन्ते च शवस्य मरम्मतार्थं प्रशिक्षितानां शवपरीक्षासहायकानां व्यवस्थां करिष्यन्ति

डच्-मस्तिष्क-तटं प्रति शव-परिवहनस्य वेगस्य विषये एकदा स्वाबेर्-नगरस्य चीनीयः छात्रः, झेजियांङ्ग-विश्वविद्यालयस्य मस्तिष्क-विज्ञान-मस्तिष्क-चिकित्सा-विद्यालयस्य प्राध्यापकः च बाओ ऐमिन् एकां कथां कथितवान् एकदा रात्रौ ब्रेनबैङ्कस्य विशेषकारः मार्गे तीव्रवेगेन गच्छति स्म तदा यातायातपुलिसैः तत् स्थगितम् । यातायातपुलिसः क्रुद्धः पृष्टवान् - "किमपि परिवहनार्थं भवता किमर्थम् एतावत् शीघ्रं वाहनचालनं कर्तव्यम्?" अतः सः किमर्थम् एतावत् द्रुतं चालयति स्म ? चालकः व्याख्यातवान् यत् सः जीवनस्य अन्तिमदानं पूर्णं कर्तुं मस्तिष्कं संग्रहीतुं शवं डच्-मस्तिष्कबैङ्कं प्रति प्रेषयितुम् इच्छति। एतेन कारणात् यातायातपुलिसः तं त्यक्त्वा रात्रौ द्रुतं वाहनचालनं निरन्तरं कर्तुं अनुमन्यते इति प्रत्यभिज्ञापयति स्म ।

स्वाबेर् इत्यस्य मतं यत् यदा मस्तिष्कस्य बैंकः पर्याप्तं व्यावसायिकः भवति तदा एव दाता निश्चिन्तः भवितुम् अर्हति, “मम मस्तिष्कस्य सम्यक् उपयोगं कर्तुं असफलः इति कारणेन मम जीवने मया यत्किमपि मूर्खतापूर्णं वचनं उक्तं वा कृतं वा, न्यूनातिन्यूनं मम मृत्योः अनन्तरं मम मस्तिष्कस्य उपयोगः भविष्यति सम्यक् डच् ब्रेनबैङ्केन” इति ।