समाचारं

२३ अरब, शेन्झेन् सुपर आईपीओ आगच्छति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुधा प्रयुक्ताः स्मार्ट-एक्सप्रेस्-मन्त्रिमण्डलानि अपि प्रक्षेपणं कर्तुं प्रवृत्ताः सन्ति ।

अगस्तमासस्य ३० दिनाङ्के फेङ्गचाओ हाङ्गकाङ्ग-देशे सूचीकृत्य आवेदनं कृतवान् । एसएफ एक्स्प्रेस् संस्थापकस्य वाङ्ग वी इत्यस्य समर्थनेन अस्य टर्मिनल् लॉजिस्टिक्स् सॉल्यूशन प्रदातुः अध्यक्षः मुख्यकार्यकारी च जू युबिन् इत्यनेन चीनदेशस्य ३१ प्रान्तेषु प्रायः २०९,००० समुदायेषु स्मार्टमन्त्रिमण्डलानां ३३०,००० तः अधिकानि सेट् वितरितुं दलस्य नेतृत्वं कृतम्

एतेषां स्मार्ट-मन्त्रिमण्डलानां माध्यमेन ते संकुल-वितरणं, पिकअप-इत्यादीनां सेवानां प्रदानं कर्तुं शक्नुवन्ति । एतेन फेङ्गचाओ-स्मार्ट-मन्त्रिमण्डल-जालस्य २१ अरब-अधिक-एक्सप्रेस्-वस्तूनाम् सञ्चित-सञ्चारः अपि अभवत्, अपि च ३६७ मिलियन-तमेभ्यः अधिकेभ्यः उपभोक्तृभ्यः, ३.५ मिलियन-कूरियर्-भ्यः च सेवाः प्रदत्ताः

एसएफ एक्स्प्रेस्, जीएलपी, सिकोइया चाइना, सीडीएच इन्वेस्टमेण्ट्, फेल्ड्स्पार् कैपिटल, बेल् कैपिटल इत्यादिभ्यः कुलम् ८.३ अरब युआन् अधिकं प्राप्त्वा फेङ्गचाओ इत्यस्य मूल्याङ्कनं २०२१ जनवरीमासे २३ अरब युआन् इत्यपि अतिक्रान्तम्

संयोगवशं एस एफ एक्स्प्रेस्, यः पूर्वमेव ए-शेयर-विपण्ये सूचीकृतः अस्ति, सः अपि हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीकरण-अनुरोधं दातुं बहुकालपूर्वं चयनं कृतवान् तदतिरिक्तं वाङ्ग वेइ इत्यस्य पूर्वमेव एसएफ एक्स्प्रेस्, एसएफ रियल एस्टेट् ट्रस्ट्, केरी लॉजिस्टिक्स् इत्यादीनां हाङ्गकाङ्ग-सूचीकृतानां त्रीणां कम्पनीनां स्वामित्वं वर्तते । अस्य अपि अर्थः अस्ति यत् एकदा फेङ्गचाओ सफलतया सूचीकरणार्थं घण्टां वादयति तदा वाङ्ग वेइ, नियन्त्रकभागधारकत्वेन अपि पञ्चमं आईपीओ प्राप्स्यति ।

वाङ्ग वेइ इत्यस्य समर्थनेन शेन्झेन्-नगरात् एकः तारा-एकशृङ्गः उद्भूतः

दशवर्षेभ्यः अधिकं पूर्वं कम्पनीद्वारा व्यवस्थापितस्य विदेशेषु अध्ययनस्य माध्यमेन मेइझोउ, गुआङ्गडोङ्ग-नगरस्य मूलनिवासी जू युबिन् अन्ततः व्यापारस्य आरम्भस्य विचारं प्राप्तवान्

तस्मिन् समये एसएफ एक्स्प्रेस्-सञ्चालनविभागस्य प्रबन्धकत्वेन दक्षिणकोरियादेशस्य स्थानीयटीवी-शॉपिङ्ग्-गोदाम-रसद-केन्द्रस्य, अन्तर्राष्ट्रीय-एक्सप्रेस्-विशालकायस्य डीएचएल-इत्यस्य च एक्स्प्रेस्-वितरण-प्रक्रियाम् अवलोक्य सः निर्णयं कृतवान् यत् अन्त्य-रसदस्य बुद्धिमान्-वितरणस्य माङ्गलिका भविष्यति चीनस्य ई-वाणिज्यस्य प्रफुल्लितविकासेन सह परिवर्तनं निरन्तरं भवति।

वाङ्ग वेइ इत्यस्य समर्थनं प्राप्य जू युबिन् कम्पनीयाः अन्तः एक्स्प्रेस् कैबिनेट् परियोजनायां कार्यं कर्तुं आरब्धवान् । परन्तु विविधकारणात् परियोजना किञ्चित्कालं यावत् स्थगितवती । २०१५ तमवर्षपर्यन्तं वाङ्ग वेई, जू युबिन् च पुनः संवादं कृतवन्तौ ततः परं तेषां विश्वासः आसीत् यत् एतत् कर्तुं वास्तविकः समयः आगतः इति ।

तस्मिन् एव वर्षे जूनमासे एसएफ एक्स्प्रेस्, एसटीओ, जेडटीओ, युण्डा, जीएलपी च संयुक्तरूपेण शेन्झेन्-नगरे फेङ्गचाओ-नगरस्य निवेशं कृत्वा आधिकारिकतया स्थापितवन्तः । तस्मिन् समये अध्यक्षस्य वाङ्ग वेइ, मुख्यकार्यकारी जू युबिन् इत्येतयोः नेतृत्वे कम्पनी एक्स्प्रेस् डिलिवरी उद्योगे अन्तिममाइलवितरणसमस्यायाः समाधानार्थं चीनदेशे फेङ्गचाओ स्मार्टमन्त्रिमण्डलानां स्थापनां आरब्धवती

उद्यमशीलतायाः आरम्भिकेषु दिनेषु लाभं प्राप्तुं कोऽपि दबावः नासीत् इति फेङ्गचाओ-कम्पनी जालपुटस्य प्रथमा प्राथमिकताम् अददात् । जू युबिन् इत्यस्य दृष्ट्या समुदायस्य अनन्यतायाः किञ्चित् प्रमाणं भवति मानकीकृतं स्मार्ट कैबिनेट् मञ्चं निर्माय कम्पनी इच्छति यत् अधिकाः उपयोक्तारः प्रथमं तस्य उपयोगं कुर्वन्तु ।

मासद्वयात् न्यूनेन समये तेषां सहस्राणि स्मार्ट-मन्त्रिमण्डलानि आसन्, अनेकेषां स्थावरजङ्गम-कम्पनीभिः सह सहकार्यं प्राप्तवन्तः च । तस्मिन् एव काले पर्याप्तं प्रतिस्पर्धां कर्तुं कम्पनी पार्सल्-समुदाययोः प्रवेशं वर्धयितुं उपायान् अन्विष्यति ।

"यदि न प्रौद्योगिकी न च व्ययः बाधां कर्तुं शक्नोति, तर्हि वायुरोधकमूल्यजालस्य निर्माणं वास्तविकप्रतिस्पर्धा एव अस्ति।" कम्पनयः कृत्वा .

२०१७ तमस्य वर्षस्य सितम्बरमासे फेङ्गचाओ इत्यनेन देशस्य ७४ प्रमुखनगरेषु ६०,००० सेट् काउण्टर्-समूहाः नियोजिताः, अपितु तस्य ४००,००० पञ्जीकृताः कूरियराः अपि आसन्, अपितु ६० मिलियनतः अधिकाः उपयोक्तारः अपि सञ्चिताः, येन दैनिक-सङ्कुल-नियन्त्रण-मात्रायां औसत-मात्रा ४० लक्ष-खण्डाभ्यः अधिका अभवत्

तस्मिन् समये ते स्मार्ट एक्स्प्रेस् कैबिनेट् ब्राण्ड् "ई-स्टैक्" इत्यस्य अधिग्रहणार्थं प्रायः ८१ कोटि युआन् व्ययितवन्तः । २०२० तमस्य वर्षस्य मे-मासे एषा कम्पनी स्मार्ट-एक्स्प्रेस्-मन्त्रिमण्डलस्य ब्राण्ड् "चाइना पोस्ट् एक्स्प्रेस्" इति सफलतया अधिग्रहीतवती । एतयोः महत्त्वपूर्णयोः अधिग्रहणयोः माध्यमेन फेङ्गचाओ इत्यस्य स्मार्टमन्त्रिमण्डलजालं चीनदेशस्य अधिकनगरेषु द्रुतगत्या विस्तारं कर्तुं समर्थः अभवत्, तथैव उद्योगे अग्रणीस्थानं अपि स्थापितवान्

कतिपयवर्षेभ्यः परिश्रमस्य अनन्तरं फेङ्गचाओ शेन्झेन्-नगरात् सम्पूर्णे देशे सफलतया विस्तारं कृत्वा विश्वे विकिरणं कर्तुं आरब्धवान्, अन्ततः एकः प्रसिद्धः टर्मिनल्-रसद-समाधान-प्रदाता अभवत्

अस्मिन् ३,३०,००० तः अधिकाः स्मार्ट-मन्त्रिमण्डलस्य सेट् सन्ति, ३६ कोटिभ्यः अधिकेभ्यः जनानां सेवां च कृतवान् ।

स्मार्ट-एक्सप्रेस्-मन्त्रिमण्डलानां माध्यमेन एकस्य पश्चात् अन्यस्य माध्यमेन फेङ्गचाओ उपभोक्तृन्, कूरियर्, एक्स्प्रेस्-कम्पनीः, ई-वाणिज्य-मञ्चाः, समुदायाः, मूल्य-वर्धित-सेवा-साझेदाराः च संयोजयति

संकुलवितरणस्य, पिकअपकार्यस्य च अतिरिक्तं, तेषां स्मार्टमन्त्रिमण्डलानि उपयोक्तृणां आवश्यकताः अपि पूरयितुं शक्नुवन्ति यत् तेषां प्रतिगमनं, ऑनलाइनक्रयणस्य आदानप्रदानं च ते विज्ञापनं, धूपपात्रं, गृहजीवनं च इत्यादीनां विविधानां सेवानां सक्रियरूपेण विस्तारं कुर्वन्ति।

सुरक्षिता सुलभा च सेवाविधिः अस्याः कम्पनीयाः अनेकेषां उपयोक्तृभिः अनुकूलतां जनयति ।

प्रॉस्पेक्टस् दर्शयति यत् २०२४ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्कपर्यन्तं फेङ्गचाओ-नगरे ३,३०,००० तः अधिकाः स्मार्ट-मन्त्रिमण्डलानां सेट् सन्ति, येषु चीनदेशस्य ३१ प्रान्तेषु प्रायः २०९,००० समुदायाः सन्ति तस्मिन् एव काले तेषां स्मार्टमन्त्रिमण्डलानां माध्यमेन ३६७ मिलियनतः अधिकेभ्यः उपभोक्तृभ्यः ३५ लक्षं कूरियरेभ्यः च सेवाः प्रदत्ताः सन्ति ।

निक्षेपस्य निष्कासनस्य च प्रक्रियायां फेङ्गचाओ स्मार्टकैबिनेट् नेटवर्क् इत्यनेन २१ अरबं अधिकं एक्स्प्रेस् डिलिवरी वस्तूनि सञ्चितानि सन्ति । तस्मिन् एव काले सेवाशुल्कं गृहीत्वा कम्पनीयाः राजस्वं अन्तिमेषु वर्षेषु तीव्रगत्या वर्धितम् अस्ति । प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः मे २०२४ पर्यन्तं प्रतिवेदनकालस्य कालखण्डे तेषां राजस्वं क्रमशः २.५२६ अरब युआन्, २.८९१ अरब युआन्, ३.८१२ अरब युआन्, १.९०४ अरब युआन् च अभवत्

२०२३ तमे वर्षे राजस्वस्य आधारेण चिशी कन्सल्टिङ्ग् इत्यस्य शब्देषु ते चीनस्य बृहत्तमाः टर्मिनल् लॉजिस्टिक्स् समाधानप्रदाताः सन्ति यदि २०२३ तमे वर्षे डिसेम्बर् मासस्य ३१ दिनाङ्कपर्यन्तं मन्त्रिमण्डलानां संख्यायाः आधारेण २०२३ तमे वर्षे पार्सलस्य मात्रायाः आधारेण च गणना क्रियते तर्हि फेङ्गचाओ विश्वस्य बृहत्तमः स्मार्टः अस्ति एक्सप्रेस लॉकर नेटवर्क ऑपरेटर।

विशालस्य फेङ्गचाओ स्मार्टमन्त्रिमण्डलजालस्य स्थापनायै संचालनाय च भारीनिवेशस्य आवश्यकतायाः कारणात्, शेयर-आधारितक्षतिपूर्तिः इत्यादिभिः कारकैः सह, ते २०२१ तः २०२३ पर्यन्तं लालवर्णे भविष्यन्ति, यत्र -२.०७१ अरब युआन्, -१.१६६ शुद्धलाभः भविष्यति अरब युआन, -५४२ मिलियन युआन। परन्तु २०२४ तमे वर्षे प्रथमपञ्चमासेषु कम्पनी लाभं कृतवती, यत्र ७२ मिलियन युआन् शुद्धलाभः अभवत् ।

अन्यत् सुसमाचारं यत् फेङ्गचाओ-नगरस्य लाभप्रदतायां निरन्तरं सुधारः भवति । कम्पनीयाः सकलहानिदरः २०२१ तमे वर्षे २५.३% तः २०२२ तमे वर्षे ८.५% यावत् सुदृढः अभवत्, ततः २०२३ तमे वर्षे १०.६% सकललाभमार्जिनं प्रति परिवर्तनं कृतवान्, २०२४ तमे वर्षे प्रथमपञ्चमासेषु २६.१% यावत् अपि वर्धितः

ई-वाणिज्य-उद्योगस्य तीव्रविकासेन चीनस्य टर्मिनल्-रसद-समाधान-विपण्यस्य अपि विस्तारः भवति । चिशी कन्सल्टिङ्ग् इत्यस्य पूर्वानुमानस्य अनुसारम् अस्मिन् विपण्ये पार्सल्-मात्रा २०२३ तमे वर्षे ९४.३ अरब-खण्डात् २०२८ तमे वर्षे १६६.४ अरब-खण्डेभ्यः वर्धते, तस्मिन् एव काले विपण्य-आकारः ४६.७ अरब-युआन्-तः ७८.८ अरब-युआन्-पर्यन्तं वर्धते

अस्य अपि अर्थः अस्ति यत् यथा यथा अधिकाः जनाः स्मार्ट-मन्त्रिमण्डलस्य उपयोगस्य अभ्यस्ताः भवन्ति तथा तथा फेङ्गचाओ इत्यादयः टर्मिनल-रसद-समाधान-प्रदातारः अपि अधिक-विकासस्य आरम्भं करिष्यन्ति |.

सञ्चितवित्तपोषणं ८.३ अरब युआन् अधिकं भवति, मूल्याङ्कनं च २३ अरब युआन् अधिकं भवति

सम्पत्तिभारयुक्तस्य परिचालनप्रतिरूपस्य कृते फेङ्गचाओ-नगरस्य द्रुतविकासाय महतीं पूंजी आवश्यकी भवति ।

यदा एतस्य स्थापना अभवत् तदा एसएफ इन्वेस्टमेण्ट्, एसटीओ, जेडटीओ, युण्डा, जीएलपी इत्येतयोः कृते ५० कोटि युआन् इत्यादीनि प्राप्तानि । २०१६ तमस्य वर्षस्य एप्रिलमासे एते निवेशकाः फेङ्गचाओ-नगरस्य समर्थनाय अन्यं ५० कोटि-युआन्-रूप्यकाणि निवेशितवन्तः ।

२०१७ जनवरीपर्यन्तं एसएफ इन्वेस्टमेण्ट्, एसटीओ, युण्डा, जीएलपी, सीडीएच इन्वेस्टमेण्ट्, फेल्ड्स्पार् कैपिटल, यियाओ इन्वेस्टमेण्ट्, झोङ्ग्डिङ्ग् कैपिटल, वाङ्ग वेइ इत्यनेन नियन्त्रितस्य मिंगडे होल्डिङ्ग्स् इत्यादीनां समर्थनेन कम्पनी २.५ अरब युआन् वित्तपोषणं प्राप्तवती

वित्तपोषणस्य अस्मिन् दौरस्य प्रमुखनिवेशकत्वेन सीडीएच इन्वेस्टमेण्ट् इत्यस्य मतं यत् स्मार्ट-एक्सप्रेस्-मन्त्रिमण्डलानि वितरण-दक्षतायां महत्त्वपूर्णं सुधारं कर्तुं शक्नुवन्ति, टर्मिनल्-वितरणस्य अन्तिम-माइल-समस्यायाः उत्तमरीत्या समाधानं कर्तुं शक्नुवन्ति, तथा च उपभोक्तृणां, कूरियर-कर्तृणां, एक्स्प्रेस्-आउटलेट्-समुदायस्य च सम्पत्ति-आवश्यकतानां तृप्तिं कर्तुं शक्नुवन्ति

एकवर्षेण अनन्तरं फेङ्गचाओ २.०७ अरब युआन् पूर्णं कृतवान् निवेशकानां मध्ये एसएफ इन्वेस्टमेण्ट्, फुशान् इन्वेस्टमेण्ट्, जीएलपी, बेल् डिङ्ग कैपिटल, सीडीएच इन्वेस्टमेण्ट्, किशेङ्ग इन्वेस्टमेण्ट्, तथा च मिंगडे होल्डिङ्ग्स् इत्यस्य पूर्णस्वामित्वयुक्ता कम्पनी वेइरोङ्ग् विकासः च सन्ति । तस्मिन् एव काले कम्पनीयाः मूल्याङ्कनं ९ अरब युआन् यावत् अभवत् ।

परन्तु २०१८ तमस्य वर्षस्य जूनमासे झोङ्गटोङ्ग्, एसटीओ, युण्डा च फेङ्गचाओ-नगरस्य सर्वाणि भागानि वेरोङ्ग् विकासाय स्थानान्तरयितुं चयनं कृतवन्तः । अस्य अपि अर्थः अस्ति यत् "टोङ्गडा विभागः" फेङ्गचाओतः स्वस्य भागं निष्कासयिष्यति । तस्मिन् समये युण्डा, एसटीओ च स्वघोषणासु उक्तवन्तौ यत् तेषां लक्ष्यं सम्पत्तिविनियोगसंरचनायाः अनुकूलनं कृत्वा उचितनिवेशप्रतिफलं प्राप्तुं वर्तते

निवेशस्थापनात् सामूहिकनिर्गमनपर्यन्तं जेडटीओ, एसटीओ, युण्डा च त्रयः वर्षाणि यावत् समयः अभवत्, यत्र क्रमशः प्रायः ५० कोटियुआन्, ३८९ मिलियन युआन्, ५४५ मिलियन युआन् च लघुलाभः अभवत्

ज्ञातव्यं यत् यदा मे २०२० तमे वर्षे "चाइना पोस्ट् एक्स्प्रेस्" इत्यस्य अधिग्रहणं कृतवान् तदा फेङ्गचाओ इत्यनेन चाइना पोस्ट् कैपिटल, चुआन्फा लोमोन् इत्यादीनां अधिग्रहीतपक्षस्य मूलभागधारकाः अतिरिक्तभागाः निर्गत्य स्वस्य भागधारकाः अभवन्

तदनन्तरवर्षस्य जनवरीमासे सेकोइया चाइना, ट्रस्टब्रिड्ज् पार्टनर्स् vii, एलपी, एशिया फोर्ज (केमैन्) लिमिटेड् इत्यादिभ्यः ४० कोटि अमेरिकीडॉलर् प्राप्तवती, तस्याः मूल्याङ्कनं च प्रायः ३.३ अरब अमेरिकीडॉलर् (लगभग २३.१ अरब आरएमबी) यावत् उच्छ्रितम्

अस्य अपि अर्थः अस्ति यत् २०१८ तमे वर्षे ९ अरब युआन् इत्यस्मात् २०२१ तमे वर्षे २३.१ अर्ब युआन् यावत् फेङ्गचाओ इत्यस्य मूल्याङ्कनं वर्षत्रयेषु १४ अरब युआन् अधिकं वर्धितम् अस्ति

सूचीकरणात् पूर्वं वाङ्ग वी इत्यस्य ३२.४५% भागः, जू युबिन् इत्यस्य २.२१% भागः आसीत्;

एकदा फेङ्गचाओ सफलतया सूचीकृतः जातः तदा वाङ्ग वेइ, यस्य शुद्धसम्पत्त्याः १०० अरब युआन् अधिकं भवति, सः धनस्य नूतनतरङ्गं प्राप्स्यति।

सन्दर्भाः : १.

1. "फेङ्गचाओ मुख्यकार्यकारी जू युबिन्: वयं यत् आग्रहं कुर्मः तत् अत्यन्तं करिष्यामः", यिओउ

2. "किं कुरियरं रक्षति?" 》, चीन उद्यमी पत्रिका

3. "उत्तरतरङ्गः पूर्वतरङ्गं खादति, फेङ्गचाओ: डाटा "महत्वाकांक्षा" तथा लाभविरोधः", आर्थिकपर्यवेक्षकः