समाचारं

इदं कथ्यते यत् मिडिया समूहः अधिकतमं ३ अर्ब अमेरिकीडॉलर्-रूप्यकाणां संग्रहणार्थं सेप्टेम्बरमासे हाङ्गकाङ्ग-नगरे स्वस्य सूचीकरणं सम्पन्नं कर्तुं योजनां करोति ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन अगस्तमासस्य ३१ दिनाङ्के ज्ञापितं यत् अद्य ज्ञापितस्य हाङ्गकाङ्गस्य "sing tao daily" इति पत्रिकायाः ​​अनुसारं midea group इत्यस्य उद्देश्यं सितम्बरमासे ३ अरब u.s plans to आगामिसप्ताहे एव प्री-रोड्शो आरभ्यते, अस्मिन् वर्षे च बृहत्तमः नूतनः स्टॉकः भविष्यति इति अपेक्षा अस्ति। तदतिरिक्तं फेङ्गचाओ होल्डिङ्ग्स्, यस्मिन् एस.एफ.

हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य सूचना दर्शयति यत् मिडिया ३० दिनाङ्के (कालः) परीक्षायां सफलतया उत्तीर्णा अस्ति, यत्र सीआईसीसी, बैंक् आफ् अमेरिका च प्रायोजकाः सन्तिमिडिया २०१३ तः शेन्झेन्-नगरे सूचीकृतः अस्ति ।कालः मिडिया-संस्थायाः ए-शेयरः ६४.७५ आरएमबी-रूप्यकेण बन्दः अभवत्, यत् ०.८% अधिकम् अस्ति, अस्मिन् वर्षे एतावता शेयर-मूल्यं २५.४% वर्धितम् अस्ति

अस्मिन् वर्षे प्रथमार्धे मिडिया इत्यनेन २१७.२७४ अरब युआन् परिचालन-आयः प्राप्तः, यत् मूल-कम्पनीयाः कारणीभूतं शुद्धलाभं २०.८०४ अरब युआन् आसीत्, यत् वर्षे वर्षे १४.११% वृद्धिः अभवत्; . राजस्वसंरचनायाः दृष्ट्या एचवीएसीव्यापारः मिडिया समूहस्य कृते राजस्वस्य महत्त्वपूर्णः स्रोतः अस्ति २०२४ तमस्य वर्षस्य प्रथमार्धे राजस्वं १०१.४६१ अरब युआन् आसीत्, यत् सकललाभमार्जिनं २६.३५ आसीत् % इति वर्षे वर्षे २.९८% वृद्धिः ।

२०२४ तमे वर्षे प्रथमार्धे रेफ्रिजरेटर्, लघुउपकरणानाम् अन्येषां च उपभोक्तृउपकरणानाम् राजस्वं ७५.१३८ अरब युआन् आसीत्, यत् वर्षे वर्षे १०.२८% वृद्धिः अभवत्, यत् वर्षे वर्षे ३३.३९% वृद्धिः अभवत् १.४०% ।