समाचारं

करवृद्धेः भयं मा कुरुत! कमलविद्युत्काराः संयुक्तराज्यसंस्थायाः पी.के

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कमलसमूहस्य मुख्याधिकारी फेङ्ग किङ्ग्फेङ्गः एकस्मिन् साक्षात्कारे अवदत् यत् अमेरिकादेशः अतीव महत्त्वपूर्णः रणनीतिकः बाजारः अस्ति तथा च विश्वस्य बृहत्तमः विलासिताकारबाजारः अस्ति केवलं यतोहि तया शतप्रतिशतम् शुल्कं आरोपितम्। यतः प्रवेशानन्तरं एव वयं नूतनान् व्यापारावकाशान् रणनीतयश्च अन्वेष्टुं शक्नुमः।

फेङ्ग किङ्ग्फेङ्ग् इत्यनेन अपि उक्तं यत् : eletre इत्येतत् अस्मिन् वर्षे सितम्बरमासे अमेरिकादेशे विमोचितं भविष्यति यतः अस्य कारस्य मूल्यं शतप्रतिशतम् अस्ति, अतः अस्य कारस्य मूल्यं पुनः स्थापयितुं स्थितिः च आवश्यकी अस्ति, तथा च एतत् लेम्बोर्गिनी इव विपण्यां प्रतिस्पर्धां कर्तुं स्थितिः भवितुम् अर्हति।

कमल समूह सीईओ फेंग किंगफेंग

कमलः स्वस्य वैश्विकविन्यासस्य साक्षात्कारं कुर्वन् अस्ति, मध्यपूर्वस्य एशिया-प्रशांतस्य च विपण्येषु प्रवेशं त्वरयति, कोरियादेशस्य विपण्यां प्रविष्टवान् च जापानीविपण्ये निवेशं च वर्धयति।

लोटस् इत्यनेन पूर्वं स्वस्य वैश्विकचैनलजालस्य विस्तारः १०० तः अधिकतः २०० तः अधिकपर्यन्तं कृतः, आगामिवर्षे च ३०० तः अधिकपर्यन्तं विस्तारः भविष्यति, चैनलजालस्य ब्राण्डस्य च निर्माणं निरन्तरं वर्धयिष्यति

फेङ्ग किङ्ग्फेङ्ग् इत्यनेन स्वीकृतं यत् चीनस्य नवीन ऊर्जावाहनेषु भूराजनीतेः प्रभावं न्यूनीकर्तुं लोटस् अध्ययनं कुर्वन् अस्ति यत् चीनस्य नूतनानां ऊर्जावाहनानां उपरि भूराजनीतेः प्रभावं न्यूनीकर्तुं अधिकं उपयुक्तं निर्माणाधारं अन्वेष्टव्यम् वा इति। यथा यथा अन्तर्राष्ट्रीयस्थितिः, विपणयः च परिवर्तन्ते तथा तथा अस्माभिः न केवलं दीर्घकालीनगतिशीलरणनीतिः द्रष्टव्या, अपितु वर्तमानस्थितेः सन्तुलनं अपि करणीयम्, अतः अस्माभिः एकस्मिन् समये युद्धं कर्तव्यं, गमनं च कर्तव्यम् |.